Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Rasārṇava
Rājanighaṇṭu
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 2, 9, 20.1 godāvarī kṛṣṇaveṇṇā kāverī ca saridvarā /
MBh, 3, 86, 2.1 yasyām ākhyāyate puṇyā diśi godāvarī nadī /
MBh, 3, 212, 23.1 tamasā narmadā caiva nadī godāvarī tathā /
MBh, 13, 151, 17.1 godāvarī ca veṇṇā ca kṛṣṇaveṇā tathādrijā /
Rāmāyaṇa
Rām, Ār, 14, 12.2 iyaṃ godāvarī ramyā puṣpitais tarubhir vṛtā //
Rām, Ār, 44, 7.2 stimitaṃ gantum ārebhe bhayād godāvarī nadī //
Rām, Ār, 60, 7.2 na tāṃ śaśaṃsū rāmāya tathā godāvarī nadī //
Rām, Yu, 111, 22.1 eṣā godāvarī ramyā prasannasalilā śivā /
Kūrmapurāṇa
KūPur, 2, 36, 15.1 godāvarī nadī puṇyā sarvapāpavināśanī /
Matsyapurāṇa
MPur, 22, 45.2 nadī godāvarī nāma trisaṃdhyā tīrthamuttamam //
MPur, 22, 56.1 tathaiva pitṛtīrthaṃ tu yatra godāvarī nadī /
MPur, 22, 57.2 pratīkasya bhayādbhinnaṃ yatra godāvarī nadī //
MPur, 114, 29.1 godāvarī bhīmarathī kṛṣṇaveṇī ca vañjulā /
MPur, 114, 37.1 sahyasyānantare caite tatra godāvarī nadī /
MPur, 163, 61.2 suveṇā ca mahābhāgā nadī godāvarī tathā //
Viṣṇupurāṇa
ViPur, 2, 3, 12.1 godāvarī bhīmarathī kṛṣṇaveṇyādikāstathā /
Garuḍapurāṇa
GarPur, 1, 55, 9.2 godāvarī bhīmarathī kṛṣṇaveṇī mahānadī //
GarPur, 1, 81, 18.1 godāvarī mahātīrthaṃ payoṣṇī varadā nadī /
Rasārṇava
RArṇ, 12, 236.2 nadī godāvarī nāma prasiddhā jāhnavī yathā //
RArṇ, 12, 260.1 asti godāvarī nāma mahārāṣṭre'tiviśrutā /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 31.0 godāvarī gautamasambhavā sā brahmādrijātāpyatha gautamī ca //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 10.1 aindryāṃ godāvarī caiva gautamyāṃ rocanā tathā /
Haribhaktivilāsa
HBhVil, 3, 290.1 gaṅgā godāvarī revā nadyo muktipradās tu yāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 54.2 godāvarī tathā puṇyā tathaiva yamunā nadī //
SkPur (Rkh), Revākhaṇḍa, 22, 14.2 godāvarī vitastā ca candrabhāgā irāvatī //