Occurrences
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Mahābhārata
MBh, 3, 83, 30.1 tato godāvarīṃ prāpya nityaṃ siddhaniṣevitām /
MBh, 3, 118, 3.2 dvijātimukhyeṣu dhanaṃ visṛjya godāvarīṃ sāgaragām agacchat //
MBh, 3, 186, 94.1 sindhuṃ caiva vipāśāṃ ca nadīṃ godāvarīm api /
MBh, 3, 261, 40.2 nadīṃ godāvarīṃ ramyām āśritya nyavasat tadā //
MBh, 6, 10, 13.2 godāvarīṃ narmadāṃ ca bāhudāṃ ca mahānadīm //
Rāmāyaṇa
Rām, Ār, 14, 22.1 sa gatvā lakṣmaṇaḥ śrīmān nadīṃ godāvarīṃ tadā /
Rām, Ār, 15, 2.2 prayayāv abhiṣekārthaṃ ramyāṃ godāvarīṃ nadīm //
Rām, Ār, 15, 37.1 ity evaṃ vilapaṃs tatra prāpya godāvarīṃ nadīm /
Rām, Ār, 43, 33.1 godāvarīṃ pravekṣyāmi vinā rāmeṇa lakṣmaṇa /
Rām, Ār, 47, 31.1 haṃsasārasasaṃghuṣṭāṃ vande godāvarīṃ nadīm /
Rām, Ār, 60, 1.2 śīghraṃ lakṣmaṇa jānīhi gatvā godāvarīṃ nadīm /
Rām, Ār, 60, 1.3 api godāvarīṃ sītā padmāny ānayituṃ gatā //
Rām, Ār, 60, 2.2 nadīṃ godāvarīṃ ramyāṃ jagāma laghuvikramaḥ //
Rām, Ār, 60, 5.2 rāmaḥ samabhicakrāma svayaṃ godāvarīṃ nadīm //
Rām, Ār, 60, 14.1 godāvarīṃ janasthānam imaṃ prasravaṇaṃ girim /
Rām, Ār, 64, 35.1 tato godāvarīṃ gatvā nadīṃ naravarātmajau /
Rām, Ki, 40, 9.1 tato godāvarīṃ ramyāṃ kṛṣṇaveṇīṃ mahānadīm /
Rām, Ki, 40, 12.2 nadīṃ godāvarīṃ caiva sarvam evānupaśyata //
Rām, Yu, 114, 27.2 godāvarīm anucaran vanoddeśāṃśca puṣpitān /
Matsyapurāṇa
MPur, 51, 13.2 godāvarīṃ vitastāṃ ca candrabhāgāmirāvatīm //