Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Nighaṇṭuśeṣa
Rājanighaṇṭu
Tantrāloka
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 12, 5, 6.2 hantāraṃ śatrūṇāṃ kṛṇmo virājaṃ gopatiṃ gavām //
Atharvaveda (Śaunaka)
AVŚ, 2, 26, 4.2 saṃsiktā asmākaṃ vīrā dhruvā gāvo mayi gopatau //
AVŚ, 3, 14, 6.1 mayā gāvo gopatinā sacadhvam ayaṃ vo goṣṭha iha poṣayiṣṇuḥ /
AVŚ, 4, 21, 3.2 devāṃś ca yābhir yajate dadāti ca jyog it tābhiḥ sacate gopatiḥ saha //
AVŚ, 5, 18, 15.1 iṣur iva digdhā nṛpate pṛdākūr iva gopate /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 14.0 dhruvā asmin gopatau syāta bahvīr iti yajamānam īkṣate //
Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 1.0 dhruvā asmin gopatau syāt bahvīḥ iti yajamānasya gṛhān abhiparyāvartate //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 5.1 memā indra gāvo riṣan mo āsāṃ gopatī riṣat /
Jaiminīyabrāhmaṇa
JB, 1, 95, 1.0 indraś ca soma gopatī īśānā pipyataṃ dhiya iti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 1, 5.0 mā vaḥ stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ //
Taittirīyasaṃhitā
TS, 1, 1, 1, 7.0 dhruvā asmin gopatau syāta bahvīḥ //
Vaitānasūtra
VaitS, 8, 4, 5.1 trikakuddaśāhasya navasu śagdhy ū ṣu śacīpate 'bhi pra gopatiṃ girā taṃ vo dasmam ṛtīṣahaṃ vayam enam idā hya indram id gāthino bṛhacchrāyanta iva sūryaṃ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ yad indra prāg apāg udag iti //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 30.1 vartma kurvann udag udvāsayati dṛṃha gā dṛṃha gopatiṃ mā te yajñapatī riṣad iti //
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 9.1 dhruvā asmin gopatau syāta bahvīr iti yajamānasya gṛhān abhiparyāvartate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 9, 1.2 samānas tasya gopater gāvo aṃśo na vo riṣat /
Ṛgveda
ṚV, 1, 101, 4.1 yo aśvānāṃ yo gavāṃ gopatir vaśī ya āritaḥ karmaṇi karmaṇi sthiraḥ /
ṚV, 3, 30, 21.1 ā no gotrā dardṛhi gopate gāḥ sam asmabhyaṃ sanayo yantu vājāḥ /
ṚV, 6, 45, 21.2 gomadbhir gopate dhṛṣat //
ṚV, 7, 18, 4.2 tvām in me gopatiṃ viśva āhā na indraḥ sumatiṃ gantv accha //
ṚV, 8, 14, 2.2 yad ahaṃ gopatiḥ syām //
ṚV, 8, 62, 7.2 bhuvo viśvasya gopatiḥ puruṣṭuta bhadrā indrasya rātayaḥ //
ṚV, 9, 19, 2.1 yuvaṃ hi sthaḥ svarpatī indraś ca soma gopatī /
ṚV, 9, 35, 5.2 somaṃ janasya gopatim //
ṚV, 9, 97, 34.2 gāvo yanti gopatim pṛcchamānāḥ somaṃ yanti matayo vāvaśānāḥ //
ṚV, 10, 19, 3.1 punar etā ni vartantām asmin puṣyantu gopatau /
ṚV, 10, 47, 1.2 vidmā hi tvā gopatiṃ śūra gonām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 67, 8.1 te satyena manasā gopatiṃ gā iyānāsa iṣaṇayanta dhībhiḥ /
ṚV, 10, 108, 3.2 ā ca gacchān mitram enā dadhāmāthā gavāṃ gopatir no bhavāti //
Mahābhārata
MBh, 1, 30, 3.4 pṛṣṭenānyena gopate /
MBh, 1, 59, 41.2 gopatir dhṛtarāṣṭraśca sūryavarcāśca saptamaḥ /
MBh, 1, 104, 9.37 evam uktā tataḥ kuntī gopatiṃ pratyuvāca ha /
MBh, 1, 114, 44.2 gopatir dhṛtarāṣṭraśca sūryavarcāśca saptamaḥ //
MBh, 1, 162, 18.9 bhūtātmane gopataye vṛṣāya /
MBh, 1, 163, 9.1 tapasārādhya varadaṃ devaṃ gopatim īśvaram /
MBh, 2, 11, 5.2 yena sā tapasā śakyā karmaṇā vāpi gopate //
MBh, 3, 13, 30.2 gopatis tālaketuś ca tvayā vinihatāvubhau //
MBh, 3, 209, 19.1 prathito gopatir nāma nadī yasyābhavat priyā /
MBh, 3, 284, 23.2 śreya eva mamātyantaṃ yasya me gopatiḥ prabhuḥ /
MBh, 3, 286, 1.2 bhagavantam ahaṃ bhakto yathā māṃ vettha gopate /
MBh, 3, 286, 2.2 tatheṣṭā vai sadā bhaktyā yathā tvaṃ gopate mama //
MBh, 3, 290, 21.2 gaccha tvaṃ vai gopate svaṃ vimānaṃ kanyābhāvād duḥkha eṣopacāraḥ //
MBh, 3, 291, 22.3 yadi putro bhaved evaṃ yathā vadasi gopate //
MBh, 5, 96, 11.1 eṣa putro mahāprājño varuṇasyeha gopateḥ /
MBh, 5, 108, 1.2 iyaṃ dig dayitā rājño varuṇasya tu gopateḥ /
MBh, 7, 22, 43.2 pāñcālyaṃ gopateḥ putraṃ siṃhasenam udāvahan //
MBh, 12, 49, 70.1 śibeḥ putro mahātejā gopatir nāma nāmataḥ /
MBh, 12, 133, 26.2 na sato nāsato rājan sa hyaraṇyeṣu gopatiḥ //
MBh, 13, 17, 112.1 gopālir gopatir grāmo gocarmavasano haraḥ /
Rāmāyaṇa
Rām, Utt, 16, 18.2 tad etacchailam unmūlaṃ karomi tava gopate //
Rām, Utt, 29, 23.1 sa tāṃ praviśya māyāṃ tu dattāṃ gopatinā purā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 37.1 gopateranukūlasya svanas tadvad gavām api /
Harivaṃśa
HV, 8, 24.2 tava prasādāc caraṇo na paten mama gopate //
HV, 8, 32.2 ślāghyāṃ yogabalopetāṃ yogam āsthāya gopate //
Kirātārjunīya
Kir, 8, 1.2 surāṅganā gopaticāpagopuraṃ puraṃ vanānāṃ vijihīrṣayā jahuḥ //
Kumārasaṃbhava
KumSaṃ, 7, 37.1 sa gopatiṃ nandibhujāvalambī śārdūlacarmāntaritorupṛṣṭham /
Kūrmapurāṇa
KūPur, 1, 14, 92.2 jagāma śaraṇaṃ devaṃ gopatiṃ kṛttivāsasam //
KūPur, 1, 15, 108.2 gopatiṃ prāha viprendrānālokya praṇatān hariḥ //
KūPur, 1, 17, 5.2 yayau śaraṇamīśānaṃ gopatiṃ nīlalohitam //
KūPur, 2, 11, 135.2 pūjayadhvaṃ mahādeva gopatiṃ bhūtibhūṣaṇam //
KūPur, 2, 35, 25.1 śrutvā vākyaṃ gopaterugrabhāvaḥ kālātmāsau manyamānaḥ svabhāvam /
KūPur, 2, 43, 56.2 vedo vedyaṃ prabhurgoptā gopatirbrahmaṇo mukham //
Liṅgapurāṇa
LiPur, 1, 18, 36.1 namaḥ keyūrabhūṣāya gopate te namonamaḥ /
LiPur, 1, 65, 137.2 gopālo gopatirgrāmo gocarmavasano haraḥ //
LiPur, 1, 80, 25.1 gopurairgopateḥ śaṃbhornānābhūṣaṇabhūṣitaiḥ /
LiPur, 1, 98, 41.2 uttaro gopatirgoptā jñānagamyaḥ purātanaḥ //
LiPur, 1, 101, 18.2 tena saṃnihatā yuddhe vatsā gopatinā yathā //
Matsyapurāṇa
MPur, 48, 51.3 śaktyānnapānadānāttu gopatiṃ saṃprasādayat //
MPur, 132, 20.3 astuvangopatiṃ śambhuṃ varadaṃ pārvatīpatim //
MPur, 171, 18.1 gopatitvaṃ samāsādya tayorevāgamadgatim /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 371.2 vanyastu gavayo jñeyaḥ kakudmān gopatirvṛṣaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 11.1 astratejaḥ svagadayā nīhāram iva gopatiḥ /
BhāgPur, 11, 7, 50.2 na teṣu yujyate yogī gobhir gā iva gopatiḥ //
Bhāratamañjarī
BhāMañj, 13, 1748.2 vṛṣākaperamoghasya sahasrākṣasya gopateḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 121.2 viṣāṇī kakudindrākṣo bandhuro gopatistathā //
Garuḍapurāṇa
GarPur, 1, 15, 114.1 govindo gopatirgopaḥsarvagopīsukhapradaḥ /
GarPur, 1, 48, 12.1 paścime gopatirnāma suraśārdūlamuttare /
GarPur, 1, 83, 19.1 gomakaṃ gopatiṃ devaṃ pitṝṇāmanṛṇo bhavet /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 156.1 dhūrdhuro gopatiḥ śṛṅgī bandhuraḥ pṛthivīpatiḥ /
Rājanighaṇṭu
RājNigh, Parp., 14.1 ṛṣabho gopatir dhīro viṣāṇī dhūrddharo vṛṣaḥ /
RājNigh, Siṃhādivarga, 24.2 gonātha ukṣā ṛṣabho gopriyo gopatiśca saḥ //
Tantrāloka
TĀ, 8, 318.1 gahanāsādhyau hariharadaśeśvarau trikalagopatī ṣaḍime /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 8.1 gopatir mṛtyum āpnoti yoktro bhavati tadvadhaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 26.2 urvaśyādīni ratnāni mama darśaya gopate //
SkPur (Rkh), Revākhaṇḍa, 150, 9.2 saṃtāpayati lokāṃstrīṃstannivāraya gopate //