Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Liṅgapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 5, 18, 15.1 iṣur iva digdhā nṛpate pṛdākūr iva gopate /
Ṛgveda
ṚV, 3, 30, 21.1 ā no gotrā dardṛhi gopate gāḥ sam asmabhyaṃ sanayo yantu vājāḥ /
ṚV, 6, 45, 21.2 gomadbhir gopate dhṛṣat //
Mahābhārata
MBh, 1, 30, 3.4 pṛṣṭenānyena gopate /
MBh, 2, 11, 5.2 yena sā tapasā śakyā karmaṇā vāpi gopate //
MBh, 3, 286, 1.2 bhagavantam ahaṃ bhakto yathā māṃ vettha gopate /
MBh, 3, 286, 2.2 tatheṣṭā vai sadā bhaktyā yathā tvaṃ gopate mama //
MBh, 3, 290, 21.2 gaccha tvaṃ vai gopate svaṃ vimānaṃ kanyābhāvād duḥkha eṣopacāraḥ //
MBh, 3, 291, 22.3 yadi putro bhaved evaṃ yathā vadasi gopate //
Rāmāyaṇa
Rām, Utt, 16, 18.2 tad etacchailam unmūlaṃ karomi tava gopate //
Harivaṃśa
HV, 8, 24.2 tava prasādāc caraṇo na paten mama gopate //
HV, 8, 32.2 ślāghyāṃ yogabalopetāṃ yogam āsthāya gopate //
Liṅgapurāṇa
LiPur, 1, 18, 36.1 namaḥ keyūrabhūṣāya gopate te namonamaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 26.2 urvaśyādīni ratnāni mama darśaya gopate //
SkPur (Rkh), Revākhaṇḍa, 150, 9.2 saṃtāpayati lokāṃstrīṃstannivāraya gopate //