Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vārāhaśrautasūtra
Ṛgveda
Bhāgavatapurāṇa
Kaṭhāraṇyaka

Atharvaveda (Śaunaka)
AVŚ, 5, 9, 7.2 astṛto nāmāham ayam asmi sa ātmānaṃ ni dadhe dyāvāpṛthivībhyāṃ gopīthāya //
AVŚ, 16, 2, 3.0 upahūto me gopāḥ upahūto gopīthaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 36.1 tasyai kharvasnisro rātrīrvrataṃ cared añjalinā vā pibed akharveṇa vā pātreṇa prajāyai gopīthāya iti brāhmaṇam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 14.0 saṃkhyāyodvāsayati yajamānasya gopīthāyeti brāhmaṇam //
Gopathabrāhmaṇa
GB, 2, 1, 1, 14.0 yat paridhayaḥ paridhīyante yajñasya gopīthāya //
Kauśikasūtra
KauśS, 13, 35, 7.1 prati tyaṃ cārum adhvaraṃ gopīthāya prahūyase /
Maitrāyaṇīsaṃhitā
MS, 1, 1, 5, 1.10 gopīthāya vo nārātaye /
MS, 2, 3, 1, 36.0 yajñasya gopīthāya //
MS, 2, 3, 1, 47.0 yajñasya gopīthāya //
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 7.4 prāṇānāṃ gopīthāya /
TB, 2, 1, 3, 1.8 patniyai gopīthāya /
TB, 2, 1, 4, 8.1 ātmano gopīthāya /
Taittirīyasaṃhitā
TS, 6, 1, 3, 8.2 kṛṣṇaviṣāṇayā kaṇḍūyate 'pigṛhya smayate prajānāṃ gopīthāya /
TS, 6, 2, 5, 42.0 na pravastavyam ātmano gopīthāya //
Taittirīyāraṇyaka
TĀ, 5, 3, 1.7 prāṇānāṃ gopīthāya /
TĀ, 5, 3, 2.2 ātmano gopīthāya /
TĀ, 5, 3, 7.6 cakṣuṣo gopīthāya /
TĀ, 5, 4, 13.3 ātmano gopīthāya /
TĀ, 5, 8, 13.12 tejaso gopīthāya /
TĀ, 5, 10, 4.2 prajānāṃ gopīthāya /
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 30.1 gopīthāya tvā rakṣāyai tvā nārātyā iti niruptān //
Ṛgveda
ṚV, 1, 19, 1.1 prati tyaṃ cārum adhvaraṃ gopīthāya pra hūyase /
ṚV, 5, 65, 6.2 mā maghonaḥ pari khyatam mo asmākam ṛṣīṇāṃ gopīthe na uruṣyatam //
ṚV, 10, 35, 14.2 yo vo gopīthe na bhayasya veda te syāma devavītaye turāsaḥ //
ṚV, 10, 77, 7.2 revat sa vayo dadhate suvīraṃ sa devānām api gopīthe astu //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 32.1 ajātaśatruḥ pṛtanāṃ gopīthāya madhudviṣaḥ /
BhāgPur, 4, 22, 55.1 gopīthāya jagatsṛṣṭeḥ kāle sve sve 'cyutātmakaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 255.0 sa naḥ prajāṃ paśūn pāhy ahṛṇīyamāna iti prajāyāḥ paśūnāṃ gopīthāya //