Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Liṅgapurāṇa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 7, 9, 2.0 tad āhur ya āhitāgnir yadi kapālaṃ naśyet kā tatra prāyaścittir iti so 'śvibhyāṃ dvikapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye aśvinā vartir asmad ā gomatā nāsatyā rathenety āhutiṃ vāhavanīye juhuyād aśvibhyāṃ svāheti sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 2, 6, 7.2 vājaṃ gomantam ābhara svāheti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
Atharvaveda (Paippalāda)
AVP, 1, 96, 3.2 gomad agne aśvavad bhūri puṣṭaṃ hiraṇyavad annavad dhehi mahyam //
AVP, 1, 105, 3.2 gṛhān alubhyato vayaṃ dṛṣadomopa gomataḥ //
AVP, 4, 31, 7.1 aśvāvatīr gomatīr na uṣāso vīravatīḥ sadam uchantu bhadrāḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 10, 11.2 gṛhān alubhyato vayaṃ saṃ viśemopa gomataḥ //
AVŚ, 3, 12, 2.1 ihaiva dhruvā prati tiṣṭha śāle 'śvāvatī gomatī sūnṛtāvatī /
AVŚ, 3, 16, 7.1 aśvāvatīr gomatīr na uṣāso vīravatīḥ sadam ucchantu bhadrāḥ /
AVŚ, 4, 36, 6.1 tapano asmi piśācānāṃ vyāghro gomatām iva /
AVŚ, 6, 68, 3.2 tena brahmāṇo vapatedam asya gomān aśvavān ayam astu prajāvān //
AVŚ, 18, 3, 61.2 iheme vīrā bahavo bhavantu gomad aśvavan mayy astu puṣṭam //
Bhāradvājagṛhyasūtra
BhārGS, 2, 3, 2.4 ihaiva dhruvā pratitiṣṭha śāle 'śvavatī gomatī sūnṛtāvatī /
BhārGS, 2, 4, 4.3 anamīvāḥ pradiśaḥ santu mahyaṃ gomad dhanavad aśvavad ūrjasvat suvīravad iti caitayā //
Gopathabrāhmaṇa
GB, 2, 4, 2, 15.0 sa na stuto vīravaddhātu gomad iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 27, 3.1 ihaiva dhruvā pratitiṣṭha śāle aśvāvatī gomatī sūnṛtāvatī ūrjasvatī payasā pinvamānocchrayasva mahate saubhagāya ityuttarām //
Jaiminīyabrāhmaṇa
JB, 3, 273, 27.0 iti gomatīḥ paśumatīr bhavanti paśūnām evāvaruddhyai //
Kauśikasūtra
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
KauśS, 12, 1, 18.3 āpo 'mṛtaṃ sthāmṛtaṃ mā kṛṇuta dāsāsmākaṃ bahavo bhavanty aśvāvad goman mayy astu puṣṭam oṃ bhūr bhuvaḥ svar janad om iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 2.4 ihaiva sthūṇe amṛtena rohāśvavato gomaty amṛtavatī sūnṛtāvatī /
KāṭhGS, 58, 1.0 atha gomatāṃ vidhiḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 3, 13.1 gomaṃ agne 'vimaṃ aśvī yajño nṛvatsakhā sadam id apramṛṣyaḥ /
MS, 1, 4, 8, 24.0 gomaṃ agne 'vimaṃ aśvī yajñaḥ //
MS, 1, 4, 8, 25.0 iti gomantam evāvimantam aśvinaṃ yajñam akaḥ //
MS, 2, 7, 9, 9.2 tvayā saha draviṇam icchamānā vrajaṃ gomantam uśijo vivavruḥ //
MS, 2, 13, 8, 3.3 agne vājasya gomatā īśānaḥ sahaso yaho /
Pañcaviṃśabrāhmaṇa
PB, 10, 6, 3.0 udvat trivad digvat gomad ṛṣabhavat tṛtīyasyāhno rūpaṃ saptadaśasya stomasya jāgatasya chandaso vairūpasya sāmnaḥ //
PB, 10, 6, 5.0 citravacchiśumat paṅktiḥ śakvarī vyūnākṣarā gomad ṛṣabhavad vajryabhimat pañcamasyāhno rūpaṃ triṇavasya stomasya pāṅktasya chandasaḥ śakvarīṇāṃ sāmnaḥ //
PB, 10, 6, 6.0 parivat prativat saptapadā dvipadā vinārāśaṃsā gomad ṛṣabhavat ṣaṣṭhasyāhno rūpaṃ trayastriṃśasya stomasya sarveṣāṃ chandasāṃ rūpaṃ revatīnāṃ sāmnaḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 17, 9.7 aśvāvatī gomatī sūnṛtāvatī bibharti yā prāṇabhṛto atandritā /
PārGS, 3, 4, 4.3 aśvāvatī gomatī sūnṛtāvatyucchrayasva mahate saubhagāya /
PārGS, 3, 4, 4.8 aśvāvadgomadūrjasvat parṇaṃ vanaspateriva /
Taittirīyasaṃhitā
TS, 1, 7, 6, 89.1 gomāṁ agne 'vimāṁ aśvī yajña iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 63.2 vājaṃ gomantam ābhara svāhā //
VSM, 12, 28.2 tvayā saha draviṇam icchamānā vrajaṃ gomantam uśijo vivavruḥ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 32.1 gomaṃ agna iti prāṅ prakramya japati //
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 1.3 gomad dhanavad aśvavat puruṣavaddhiraṇyavat suvīravat svāhety avasite juhoti //
ĀpŚS, 16, 34, 4.9 īśānaṃ tvā śuśrumo vayaṃ dhanānāṃ dhanapate gomad agne /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 15, 2.1 eṣo uṣāḥ prātaryujeti catasro 'śvinā yajvarīr iṣa āśvināv aśvāvatyā gomad ū ṣu nāsatyā iti tṛcā /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 3, 1.1 ihaiva sthūṇe pratitiṣṭha dhruvāśvāvatī gomatī sīlamāvatī /
Ṛgveda
ṚV, 1, 8, 8.1 evā hy asya sūnṛtā virapśī gomatī mahī /
ṚV, 1, 11, 3.2 yadī vājasya gomata stotṛbhyo maṃhate magham //
ṚV, 1, 11, 5.1 tvaṃ valasya gomato 'pāvar adrivo bilam /
ṚV, 1, 48, 2.1 aśvāvatīr gomatīr viśvasuvido bhūri cyavanta vastave /
ṚV, 1, 48, 12.2 sāsmāsu dhā gomad aśvāvad ukthyam uṣo vājaṃ suvīryam //
ṚV, 1, 48, 15.2 pra no yacchatād avṛkam pṛthu cchardiḥ pra devi gomatīr iṣaḥ //
ṚV, 1, 79, 4.1 agne vājasya gomata īśānaḥ sahaso yaho /
ṚV, 1, 83, 4.2 sarvam paṇeḥ sam avindanta bhojanam aśvāvantaṃ gomantam ā paśuṃ naraḥ //
ṚV, 1, 86, 3.2 sa gantā gomati vraje //
ṚV, 1, 92, 14.1 uṣo adyeha gomaty aśvāvati vibhāvari /
ṚV, 1, 92, 16.1 aśvinā vartir asmad ā gomad dasrā hiraṇyavat /
ṚV, 1, 113, 18.1 yā gomatīr uṣasaḥ sarvavīrā vyucchanti dāśuṣe martyāya /
ṚV, 1, 123, 12.1 aśvāvatīr gomatīr viśvavārā yatamānā raśmibhiḥ sūryasya /
ṚV, 1, 190, 8.2 sa na stuto vīravad dhātu gomad vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 2, 28, 2.2 upāyana uṣasāṃ gomatīnām agnayo na jaramāṇā anu dyūn //
ṚV, 2, 41, 7.1 gomad ū ṣu nāsatyāśvāvad yātam aśvinā /
ṚV, 3, 16, 1.2 rāya īśe svapatyasya gomata īśe vṛtrahathānām //
ṚV, 4, 1, 15.2 dṛᄆhaṃ naro vacasā daivyena vrajaṃ gomantam uśijo vi vavruḥ //
ṚV, 4, 2, 5.1 gomāṁ agne 'vimāṁ aśvī yajño nṛvatsakhā sadam id apramṛṣyaḥ /
ṚV, 4, 16, 6.2 aśmānaṃ cid ye bibhidur vacobhir vrajaṃ gomantam uśijo vi vavruḥ //
ṚV, 4, 31, 13.1 asmabhyaṃ tāṁ apā vṛdhi vrajāṁ asteva gomataḥ /
ṚV, 4, 32, 6.1 bhūyāmo ṣu tvāvataḥ sakhāya indra gomataḥ /
ṚV, 4, 32, 7.1 tvaṃ hy eka īśiṣa indra vājasya gomataḥ /
ṚV, 4, 34, 10.1 ye gomantaṃ vājavantaṃ suvīraṃ rayiṃ dhattha vasumantam purukṣum /
ṚV, 5, 4, 11.2 aśvinaṃ sa putriṇaṃ vīravantaṃ gomantaṃ rayiṃ naśate svasti //
ṚV, 5, 23, 2.2 tvaṃ hi satyo adbhuto dātā vājasya gomataḥ //
ṚV, 5, 34, 5.2 jināti ved amuyā hanti vā dhunir ā devayum bhajati gomati vraje //
ṚV, 5, 57, 7.1 gomad aśvāvad rathavat suvīraṃ candravad rādho maruto dadā naḥ /
ṚV, 5, 79, 8.1 uta no gomatīr iṣa ā vahā duhitar divaḥ /
ṚV, 6, 10, 3.2 citrābhis tam ūtibhiś citraśocir vrajasya sātā gomato dadhāti //
ṚV, 6, 45, 21.2 gomadbhir gopate dhṛṣat //
ṚV, 6, 45, 23.1 na ghā vasur ni yamate dānaṃ vājasya gomataḥ /
ṚV, 6, 45, 24.1 kuvitsasya pra hi vrajaṃ gomantaṃ dasyuhā gamat /
ṚV, 6, 62, 11.2 dṛᄆhasya cid gomato vi vrajasya duro vartaṃ gṛṇate citrarātī //
ṚV, 6, 73, 3.1 bṛhaspatiḥ sam ajayad vasūni maho vrajān gomato deva eṣaḥ /
ṚV, 7, 23, 6.2 sa na stuto vīravad dhātu gomad yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 27, 1.2 śūro nṛṣātā śavasaś cakāna ā gomati vraje bhajā tvaṃ naḥ //
ṚV, 7, 27, 5.2 gomad aśvāvad rathavad vyanto yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 32, 10.2 indro yasyāvitā yasya maruto gamat sa gomati vraje //
ṚV, 7, 41, 7.1 aśvāvatīr gomatīr na uṣāso vīravatīḥ sadam ucchantu bhadrāḥ /
ṚV, 7, 72, 1.1 ā gomatā nāsatyā rathenāśvāvatā puruścandreṇa yātam /
ṚV, 7, 75, 8.1 nū no gomad vīravad dhehi ratnam uṣo aśvāvat purubhojo asme /
ṚV, 7, 77, 5.2 iṣaṃ ca no dadhatī viśvavāre gomad aśvāvad rathavac ca rādhaḥ //
ṚV, 7, 80, 3.1 aśvāvatīr gomatīr na uṣāso vīravatīḥ sadam ucchantu bhadrāḥ /
ṚV, 7, 81, 6.1 śravaḥ sūribhyo amṛtaṃ vasutvanaṃ vājāṁ asmabhyaṃ gomataḥ /
ṚV, 7, 94, 9.1 gomaddhiraṇyavad vasu yad vām aśvāvad īmahe /
ṚV, 8, 2, 24.2 vājaṃ stotṛbhyo gomantam //
ṚV, 8, 3, 1.1 pibā sutasya rasino matsvā na indra gomataḥ /
ṚV, 8, 4, 9.1 aśvī rathī surūpa id gomāṁ id indra te sakhā /
ṚV, 8, 5, 9.1 uta no gomatīr iṣa uta sātīr aharvidā /
ṚV, 8, 5, 10.1 ā no gomantam aśvinā suvīraṃ surathaṃ rayim /
ṚV, 8, 6, 9.1 pra tam indra naśīmahi rayiṃ gomantam aśvinam /
ṚV, 8, 6, 23.1 ā na indra mahīm iṣam puraṃ na darṣi gomatīm /
ṚV, 8, 13, 14.1 ā tū gahi pra tu drava matsvā sutasya gomataḥ /
ṚV, 8, 21, 8.2 uto samasminn ā śiśīhi no vaso vāje suśipra gomati //
ṚV, 8, 21, 11.2 saṃsthe janasya gomataḥ //
ṚV, 8, 22, 17.2 gomad dasrā hiraṇyavat //
ṚV, 8, 23, 29.1 tvaṃ hi supratūr asi tvaṃ no gomatīr iṣaḥ /
ṚV, 8, 25, 20.1 vaco dīrghaprasadmanīśe vājasya gomataḥ /
ṚV, 8, 32, 9.1 uta no gomatas kṛdhi hiraṇyavato aśvinaḥ /
ṚV, 8, 33, 3.2 piśaṅgarūpam maghavan vicarṣaṇe makṣū gomantam īmahe //
ṚV, 8, 45, 10.2 gamemed indra gomataḥ //
ṚV, 8, 45, 28.1 taraṇiṃ vo janānāṃ tradaṃ vājasya gomataḥ /
ṚV, 8, 46, 5.1 dadhāno gomad aśvavat suvīryam ādityajūta edhate /
ṚV, 8, 46, 9.2 sa naḥ śaviṣṭha savanā vaso gahi gamema gomati vraje //
ṚV, 8, 49, 9.1 etāvatas ta īmaha indra sumnasya gomataḥ /
ṚV, 8, 49, 10.2 yathā gośarye asanor ṛjiśvanīndra gomaddhiraṇyavat //
ṚV, 8, 51, 5.2 vidmā hy asya sumatiṃ navīyasīṃ gamema gomati vraje //
ṚV, 8, 70, 6.2 asmāṁ ava maghavan gomati vraje vajriñ citrābhir ūtibhiḥ //
ṚV, 8, 82, 6.1 indra śrudhi su me havam asme sutasya gomataḥ /
ṚV, 8, 88, 2.2 kṣumantaṃ vājaṃ śatinaṃ sahasriṇam makṣū gomantam īmahe //
ṚV, 8, 92, 30.2 matsvā sutasya gomataḥ //
ṚV, 8, 93, 3.1 sa na indraḥ śivaḥ sakhāśvāvad gomad yavamat /
ṚV, 8, 94, 6.1 uto nv asya joṣam āṃ indraḥ sutasya gomataḥ /
ṚV, 8, 95, 4.2 suvīryasya gomato rāyas pūrdhi mahāṁ asi //
ṚV, 9, 20, 2.1 sa hi ṣmā jaritṛbhya ā vājaṃ gomantam invati /
ṚV, 9, 33, 2.2 vājaṃ gomantam akṣaran //
ṚV, 9, 41, 4.1 ā pavasva mahīm iṣaṃ gomad indo hiraṇyavat /
ṚV, 9, 42, 6.1 goman naḥ soma vīravad aśvāvad vājavat sutaḥ /
ṚV, 9, 54, 4.1 pari ṇo devavītaye vājāṁ arṣasi gomataḥ /
ṚV, 9, 61, 3.1 pari ṇo aśvam aśvavid gomad indo hiraṇyavat /
ṚV, 9, 62, 12.1 ā pavasva sahasriṇaṃ rayiṃ gomantam aśvinam /
ṚV, 9, 62, 24.1 uta no gomatīr iṣo viśvā arṣa pariṣṭubhaḥ /
ṚV, 9, 63, 12.1 abhy arṣa sahasriṇaṃ rayiṃ gomantam aśvinam /
ṚV, 9, 63, 14.2 vājaṃ gomantam akṣaran //
ṚV, 9, 63, 18.2 vājaṃ gomantam ā bhara //
ṚV, 9, 67, 5.2 vi vājān soma gomataḥ //
ṚV, 9, 67, 6.1 ā na indo śatagvinaṃ rayiṃ gomantam aśvinam /
ṚV, 9, 69, 8.1 ā naḥ pavasva vasumaddhiraṇyavad aśvāvad gomad yavamat suvīryam /
ṚV, 9, 77, 3.1 te naḥ pūrvāsa uparāsa indavo mahe vājāya dhanvantu gomate /
ṚV, 9, 105, 4.1 goman na indo aśvavat sutaḥ sudakṣa dhanva /
ṚV, 9, 107, 9.1 anūpe gomān gobhir akṣāḥ somo dugdhābhir akṣāḥ /
ṚV, 10, 25, 5.2 gṛtsasya dhīrās tavaso vi vo made vrajaṃ gomantam aśvinaṃ vivakṣase //
ṚV, 10, 25, 11.1 ayaṃ viprāya dāśuṣe vājāṁ iyarti gomataḥ /
ṚV, 10, 36, 13.2 te saubhagaṃ vīravad gomad apno dadhātana draviṇaṃ citram asme //
ṚV, 10, 42, 7.2 asme dhehi yavamad gomad indra kṛdhī dhiyaṃ jaritre vājaratnām //
ṚV, 10, 45, 11.2 tvayā saha draviṇam icchamānā vrajaṃ gomantam uśijo vi vavruḥ //
ṚV, 10, 62, 7.1 indreṇa yujā niḥ sṛjanta vāghato vrajaṃ gomantam aśvinam /
ṚV, 10, 156, 3.1 āgne sthūraṃ rayim bhara pṛthuṃ gomantam aśvinam /
Ṛgvedakhilāni
ṚVKh, 1, 10, 3.1 yo vāṃ gomān aśvavān sūnṛtāvān puruścandra spārhāṇi spārhayiṣṇuḥ /
ṚVKh, 3, 1, 9.1 etāvatas ta īmaha indra sumnasya gomataḥ /
ṚVKh, 3, 1, 10.2 yathā gośarye asanor ṛjiśvanīndra gomaddhiraṇyavat //
ṚVKh, 3, 3, 5.2 vidmā hy asya sumatiṃ navīyasīṃ gamema gomati vraje //
Mahābhārata
MBh, 2, 45, 24.1 brāhmaṇā vāṭadhānāśca gomantaḥ śatasaṃghaśaḥ /
MBh, 5, 34, 45.1 jitā sabhā vastravatā samāśā gomatā jitā /
MBh, 12, 25, 16.2 gomato dhaninaścaiva paripālyā viśeṣataḥ //
MBh, 13, 77, 21.1 gomatyā vidyayā dhenuṃ tilānām abhimantrya yaḥ /
Liṅgapurāṇa
LiPur, 1, 47, 2.2 bhavārcanarataḥ śrīmāngomāndhīmāndvijarṣabhāḥ //
LiPur, 1, 98, 79.2 maghavānkauśiko gomān viśrāmaḥ sarvaśāsanaḥ //
Kathāsaritsāgara
KSS, 6, 1, 110.2 gomataḥ śvaśurād ekāṃ yācituṃ prāhiṇot tataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 91.2 svargāc cyutaścāpi tatastrilokyāṃ kule samutpatsyati gomatāṃ saḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 13, 1.4 gomān agna iti tṛcaṃ japati /
ŚāṅkhŚS, 15, 8, 16.0 ā gomateti brāhmaṇācchaṃsinaḥ //