Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Ṛgveda
Ṛgvedakhilāni
Liṅgapurāṇa
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 6, 68, 3.2 tena brahmāṇo vapatedam asya gomān aśvavān ayam astu prajāvān //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 3, 13.1 gomaṃ agne 'vimaṃ aśvī yajño nṛvatsakhā sadam id apramṛṣyaḥ /
Taittirīyasaṃhitā
TS, 1, 7, 6, 89.1 gomāṁ agne 'vimāṁ aśvī yajña iti //
Ṛgveda
ṚV, 4, 2, 5.1 gomāṁ agne 'vimāṁ aśvī yajño nṛvatsakhā sadam id apramṛṣyaḥ /
ṚV, 8, 4, 9.1 aśvī rathī surūpa id gomāṁ id indra te sakhā /
ṚV, 9, 107, 9.1 anūpe gomān gobhir akṣāḥ somo dugdhābhir akṣāḥ /
Ṛgvedakhilāni
ṚVKh, 1, 10, 3.1 yo vāṃ gomān aśvavān sūnṛtāvān puruścandra spārhāṇi spārhayiṣṇuḥ /
Liṅgapurāṇa
LiPur, 1, 47, 2.2 bhavārcanarataḥ śrīmāngomāndhīmāndvijarṣabhāḥ //
LiPur, 1, 98, 79.2 maghavānkauśiko gomān viśrāmaḥ sarvaśāsanaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 13, 1.4 gomān agna iti tṛcaṃ japati /