Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 30.1 yathāṇur agnis tṛṇagomayādyaiḥ saṃdhukṣyamāṇo bhavati krameṇa /
AHS, Sū., 24, 18.2 veṣṭayitvā mṛdā liptaṃ dhavadhanvanagomayaiḥ //
AHS, Śār., 5, 17.2 yasya gomayacūrṇābhaṃ cūrṇaṃ mūrdhni mukhe 'pi vā //
AHS, Cikitsitasthāna, 9, 73.2 kṛṣṇamṛttikayālipya svedayed gomayāgninā //
AHS, Cikitsitasthāna, 19, 58.2 ghṛṣṭāni śuṣkagomayaphenakaśastraiḥ pradehyāni //
AHS, Kalpasiddhisthāna, 1, 3.2 gomayenānu muttolīṃ dhānyamadhye nidhāpayet //
AHS, Utt., 7, 18.2 gomayasvarasakṣīradadhimūtraiḥ śṛtaṃ haviḥ //
AHS, Utt., 13, 84.1 rasakriyā ghṛtakṣaudragomayasvarasadrutaiḥ /
AHS, Utt., 13, 86.1 piṣṭair gomayatoyena vartir doṣāndhanāśinī /
AHS, Utt., 18, 48.2 svinnāṃ gomayajaiḥ piṇḍair bahuśaḥ parilehikām //
AHS, Utt., 25, 62.1 lepaḥ sagomayarasaḥ savarṇakaraṇaḥ param /
AHS, Utt., 36, 46.2 ācūṣet pūrṇavaktro vā mṛdbhasmāgadagomayaiḥ //
AHS, Utt., 37, 33.1 lepaḥ sukhoṣṇaśca hitaḥ piṇyāko gomayo 'pi vā /
AHS, Utt., 37, 72.2 tadvad gomayaniṣpīḍaśarkarāghṛtamākṣikaiḥ //
AHS, Utt., 38, 24.2 añjanaṃ gomayaraso vyoṣasūkṣmarajo'nvitaḥ //
AHS, Utt., 38, 25.1 kapitthagomayaraso madhumān avalehanam /
AHS, Utt., 39, 29.2 ādīpya gomayair vanyair nirvāte svedayet tataḥ //
AHS, Utt., 39, 73.1 parivāritaṃ samantāt pacet tato gomayāgninā mṛdunā /