Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 2, 36.1 saptadhā mriyate sūtaḥ svedayed gomayāgninā /
RRĀ, R.kh., 3, 3.1 saṃsthāpya gomayaṃ bhūmau pakvamūṣāṃ tataḥ param /
RRĀ, R.kh., 3, 6.2 mūṣādho gomayaṃ cātra dattvā codadharvaṃ ca pāvakam //
RRĀ, R.kh., 7, 45.2 melayenmāhiṣaiḥ pacyāddadhyādigomayāntikaiḥ //
RRĀ, R.kh., 8, 65.2 caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam //
RRĀ, R.kh., 10, 9.1 bījāni kaṭutumbyāśca gomayena viloḍayet /
RRĀ, Ras.kh., 4, 56.1 kuśaistu veṣṭayetsarvaṃ lepyaṃ mṛdgomayaiḥ punaḥ /
RRĀ, Ras.kh., 4, 56.2 āveṣṭya vastrakhaṇḍena limpenmṛdgomayaistataḥ //
RRĀ, Ras.kh., 8, 73.2 kṣiptvā tasminmukhaṃ ruddhvā limpenmṛdgomayena ca //
RRĀ, Ras.kh., 8, 77.1 limpenmṛdgomayaistadvadāraṇyotpalakaiḥ puṭet /
RRĀ, V.kh., 8, 103.2 daśāṃśe tu drute tāmre ḍhālayeddadhigomaye /
RRĀ, V.kh., 8, 118.1 ṣoḍaśāṃśena śulbaṃ tu ḍhālayeddadhigomaye /
RRĀ, V.kh., 8, 124.2 vedhayet kuntavedhena ḍhālayeddadhigomaye /
RRĀ, V.kh., 15, 47.1 ruddhvā mūṣāṃ viśoṣyātha garte gomayapūrite /
RRĀ, V.kh., 16, 17.1 gartāntargomayaṃ sārdhaṃ kṣiptvā mūṣāṃ niveśayet /
RRĀ, V.kh., 17, 33.2 tadgolaṃ gomayairliptvā vajramūṣāntare kṣipet /