Occurrences

Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgvidhāna
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣiparāśara
Narmamālā
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 36.1 vaiṇavānāṃ gomayena //
BaudhDhS, 1, 10, 19.1 ārdraṃ tṛṇaṃ gomayaṃ bhūmiṃ vā samupaspṛśet //
BaudhDhS, 1, 11, 39.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
BaudhDhS, 1, 14, 10.1 naḍaveṇuśarakuśavyūtānāṃ gomayenādbhir iti prakṣālanam //
BaudhDhS, 3, 9, 4.1 grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya gomayena gocarmamātraṃ caturaśraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhya adbhir abhyukṣya agnim upasamādhāya saṃparistīryaitābhyo devatābhyo juhuyāt /
BaudhDhS, 4, 5, 11.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
BaudhDhS, 4, 5, 12.1 gāyatryā ādāya gomūtraṃ gandhadvāreti gomayam /
BaudhDhS, 4, 5, 14.1 gomūtraṃ gomayaṃ caiva kṣīraṃ dadhi ghṛtaṃ tathā /
BaudhDhS, 4, 5, 25.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
Bhāradvājagṛhyasūtra
BhārGS, 1, 11, 11.0 caturo loṣṭān āhared vediloṣṭaṃ gomayaloṣṭaṃ sītāloṣṭaṃ śmaśānaloṣṭam iti //
BhārGS, 1, 11, 14.0 yadi gomayaloṣṭaṃ bahupaśuṃ janayiṣyatīti vidyāt //
BhārGS, 1, 28, 5.1 apareṇāgniṃ gomayapiṇḍaṃ sarvabījānīty upaniyamya sarvabījānām agraṃ gomayapiṇḍe nyupya śītoṣṇā apaḥ samānīya tābhir asya dakṣiṇaṃ godānam unatty āpa undantu jīvase dīrghāyutvāya varcasa iti //
BhārGS, 1, 28, 5.1 apareṇāgniṃ gomayapiṇḍaṃ sarvabījānīty upaniyamya sarvabījānām agraṃ gomayapiṇḍe nyupya śītoṣṇā apaḥ samānīya tābhir asya dakṣiṇaṃ godānam unatty āpa undantu jīvase dīrghāyutvāya varcasa iti //
BhārGS, 1, 28, 8.1 keśān vāpayitvā gomayapiṇḍe nidadhāti //
BhārGS, 1, 28, 9.1 athainaṃ gomayapiṇḍaṃ goṣṭha udakānta udumbaramūle darbhastambe vā nidadhāti //
BhārGS, 2, 5, 3.1 śaraṇe kṛta udumbarapalāśāni sasuṣirāṇi yavaiḥ saha gomayaṃ śāḍvalaṃ rāsabhaṃ madhu caivātra saptamaṃ tairagāraṃ vāstu ca pariprokṣet //
BhārGS, 2, 29, 12.0 yadi navāni gomayāny antarātikrāmed goṣṭham asīty uktvātikrāmet //
BhārGS, 3, 12, 13.1 abhighāryodvāsya pratiṣṭhitam abhighāryopariṣṭād adbhir mārjayitvādhastād gomayena //
BhārGS, 3, 16, 5.0 abhighārya vaiṣṇavyarcopasparśayitvācānteṣu pūrṇapātraṃ dattvā gomayenopalipya dadhyodanaśeṣaṃ yavodakenāvokṣya nyupya paścāt pariṣecanam //
Bhāradvājaśrautasūtra
BhārŚS, 1, 6, 15.1 yāvaccharkaraṃ sāṃnāyyakumbhyau gomayenopalipte bhavataḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 13.0 atha yad ahar upavasatho bhavati tad ahaḥ pūrvāhṇa eva prātarāhutiṃ hutvaitad agneḥ sthaṇḍilam gomayena samantaṃ paryupalimpati //
GobhGS, 2, 9, 5.0 ānaḍuho gomayaḥ kṛsaraḥ sthālīpāko vṛthāpakva ity uttarataḥ //
GobhGS, 2, 9, 17.0 athāyasena pracchidyānaḍuhe gomaye nidadhāti //
GobhGS, 2, 9, 26.0 ānaḍuhe gomaye keśān kṛtvāraṇyaṃ hṛtvā nikhananti //
GobhGS, 4, 8, 14.0 prāṅ vodaṅ vā grāmān niṣkramya catuṣpathe parvate vāraṇyair gomayaiḥ sthaṇḍilaṃ pratāpyāpohyāṅgārān mantraṃ manasānudrutya sarpir āsyena juhuyāt //
GobhGS, 4, 8, 18.0 vṛttyavicchittikāmo haritagomayān sāyaṃ prātar juhuyāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 9, 7.1 atha cāndanasurodakākṣatākṣatagomayadūrvāstambodumbarapalāśaśamīvaikaṅkatāśvatthena govāleneti gāḥ prokṣati vṛṣāṇamevāgre /
Jaiminigṛhyasūtra
JaimGS, 1, 11, 17.0 pratimantraṃ keśāṃśca darbhapiñjūlīśeṣāṃścānaḍuhe gomaye 'bhūmispṛṣṭe nidadhyād brāhmaṇasya purastāt paścād itarayor varṇayoḥ //
JaimGS, 2, 2, 1.0 śeṣam anujñāpya pratyetya prāgdakṣiṇāyataṃ caturaśraṃ gomayenopalipyāpahatā asurā rakṣāṃsi piśācāḥ pitṛṣada iti madhye rekhāṃ kāṣṭhenollikhya ye rūpāni pratimuñcamānā asurāḥ santaḥ svadhayā caranti parāpuro nipuro ye bharantyagniṣṭāṃllokāt praṇunottv asmād ityulmukaṃ dakṣiṇato nidadhāti //
JaimGS, 2, 5, 11.0 tūṣṇīṃ gomayam //
JaimGS, 2, 5, 20.0 pretasya tṛtīyāyāṃ snāpayanty apāmārgeṇa mṛdā gomayena ca //
JaimGS, 2, 8, 5.0 prāṅ vodaṅ vā grāmān niṣkramya śucau deśa udakānte vā gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvājyāhutīr juhoty agnaye somāya rudrāyendrāya brahmaṇe prajāpataye bṛhaspataye viśvebhyo devebhyo ṛṣibhya ṛgbhyo yajurbhyaḥ sāmabhyaḥ śraddhāyai prajñāyai medhāyai sāvitryai sadasaspataye 'numataye ca //
JaimGS, 2, 9, 2.9 gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvā grahān āvāhayanty ādityaṃ madhye lohitaṃ pūrvadakṣiṇataḥ somam /
Kauśikasūtra
KauśS, 2, 6, 1.0 ṛdhaṅ mantras tad id āsa ity āśvatthyāṃ pātryāṃ trivṛti gomayaparicaye hastipṛṣṭhe puruṣaśirasi vāmitrāñ juhvad abhiprakramya nivapati //
KauśS, 3, 2, 8.0 tadalābhe haritagomayam āhārya śoṣayitvā trivṛti gomayaparicaye śṛtam aśnāti //
KauśS, 3, 2, 8.0 tadalābhe haritagomayam āhārya śoṣayitvā trivṛti gomayaparicaye śṛtam aśnāti //
KauśS, 3, 5, 12.0 trivṛti gomayaparicaye śṛtam aśnāti //
KauśS, 4, 3, 33.0 araṇye tilaśaṇagomayaśāntājvālenāvanakṣatre 'vasiñcati //
Khādiragṛhyasūtra
KhādGS, 1, 2, 1.0 pūrve bhāge veśmano gomayenopalipya tasya madhyadeśe lakṣaṇaṃ kuryāt //
KhādGS, 2, 3, 18.0 ānaḍuho gomayaḥ kṛsaraḥ sthālīpāko vṛthāpakva ityuttarataḥ //
KhādGS, 2, 3, 27.0 sakṛdāyasena pracchidyānaḍuhe gomaye keśān kuryāt //
KhādGS, 4, 3, 3.0 prāṅvodaṅvā grāmānniṣkramya sthaṇḍilaṃ samūhya parvate vāraṇyair gomayais tāpayitvāṅgārān apohyāsyena juhuyāt //
KhādGS, 4, 3, 17.0 haritagomayena sāyaṃ prātar juhuyān nāsya vṛttiḥ kṣīyate //
Kāṭhakagṛhyasūtra
KāṭhGS, 7, 3.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
KāṭhGS, 40, 14.1 suhṛtparigrāhyān upyamānān haritagomaye samavacinoti //
KāṭhGS, 72, 1.0 samupahate 'dbhute vā śāntyai śamīṃ śamukaṃ śāmyavākam aśvatthaplakṣanyagrodhodumbaraṃ dūrvāṃ ca prācīnaprasṛtāni ṣaḍ darbhapiñjūlāni sumanasaś cāpāmārgaṃ sarvabījāni sītāloṣṭaṃ gomayaṃ hiraṇyaṃ valmīkavapāṃ cādbhiḥ saṃsṛjati saṃ vaḥ sṛjāmīti dvābhyām //
Mānavagṛhyasūtra
MānGS, 1, 7, 9.1 vijñānam asyāḥ kuryād aṣṭau loṣṭān āharet sītāloṣṭaṃ vediloṣṭaṃ dūrvāloṣṭaṃ gomayaloṣṭaṃ phalavato vṛkṣasyādhastālloṣṭaṃ śmaśānaloṣṭam adhvaloṣṭam iriṇaloṣṭam iti //
MānGS, 1, 10, 1.1 prāgudañcaṃ lakṣaṇam uddhṛtyāvokṣya sthaṇḍilaṃ gomayenopalipya maṇḍalaṃ caturasraṃ vāgniṃ nirmathyābhimukhaṃ praṇayet tatra brahmopaveśanam //
MānGS, 2, 2, 1.0 prāgudañcaṃ lakṣaṇam uddhatyāvokṣya sthaṇḍilaṃ gomayenopalipya maṇḍalaṃ caturasraṃ vāgniṃ nirmathyābhimukhaṃ praṇayet //
Pāraskaragṛhyasūtra
PārGS, 2, 1, 12.0 sakeśāni pracchidyānaḍuhe gomayapiṇḍe prāsyatyuttarato dhriyamāṇe //
PārGS, 2, 1, 22.0 anuguptametaṃ sakeśaṃ gomayapiṇḍaṃ nidhāya goṣṭhe palvala udakānte vācāryāya varaṃ dadāti //
PārGS, 3, 4, 9.0 prāśanānte kāṃsye saṃbhārānopyaudumbarapalāśāni sasurāṇi śāḍvalaṃ gomayaṃ dadhi madhu ghṛtaṃ kuśānyavāṃścāsanopasthāneṣu prokṣet //
PārGS, 3, 10, 24.0 niveśanadvāre picumandapatrāṇi vidaśyācamyodakam agniṃ gomayaṃ gaurasarṣapāṃstailam ālabhyāśmānam ākramya praviśanti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 8, 2.0 prākpravaṇe vottarapravaṇe vā śuddhe deśe gomayenopalipte śuddhābhiḥ sikatābhiḥ prākpaścimaṃ dakṣiṇottaraṃ ca dvātriṃśadaṅgulyāyataṃ dvyaṅgulonnataṃ yathālābhonnataṃ vā sthaṇḍilamagnyāyatanaṃ bhavati //
Vasiṣṭhadharmasūtra
VasDhS, 6, 12.2 na gomaye na kṛṣṭe nopte na śādvalopajīvyachāyāsu //
VasDhS, 13, 12.1 kāmaṃ gomayaparyuṣite parilikhite vā //
VasDhS, 20, 42.1 niṣkālako vā ghṛtākto gomayāgninā pādaprabhṛty ātmānam abhidāhayen maraṇāt pūto bhavatīti vijñāyate //
VasDhS, 21, 8.1 vyavāye tu saṃvatsaraṃ ghṛtapaṭaṃ dhārayed gomayagarte kuśaprastare vā śayītordhvaṃ saṃvatsarād apsu nimagnāyāḥ sāvitryaṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 27, 13.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
VasDhS, 27, 14.1 gomūtraṃ gomayaṃ caiva kṣīraṃ dadhi ghṛtaṃ tathā /
Vārāhagṛhyasūtra
VārGS, 1, 7.1 gomayena gocarmamātraṃ caturasraṃ sthaṇḍilam upalipyeṣumātraṃ tasmin lakṣaṇaṃ kurvīta satyasad asīti paścārdhād udīcīṃ lekhāṃ likhati /
VārGS, 4, 13.0 dakṣiṇato mātānyā vāvidhavānaḍuhena gomayenābhūmigatān keśān parigṛhṇīyāt //
VārGS, 4, 21.1 parigṛhya gomayena keśān uttarapūrvasyāṃ gṛhasya mūṣyām antarā gehāt paladaṃ ca nidadhyāt /
VārGS, 10, 9.2 caturo loṣṭān āharet sītāloṣṭaṃ vediloṣṭaṃ gomayaloṣṭaṃ śmaśānaloṣṭaṃ ca //
VārGS, 10, 14.0 caturo gomayapiṇḍān kṛtvā dvāv anyebhyas tathānyebhya iti prayacchet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 3.1 paścāt kārayiṣyamāṇo mātur upastha ānaḍuham gomayaṃ nave śarāve śamīparṇāni ca upanihitāni bhavanti //
ĀśvGS, 1, 17, 11.1 pracchidya pracchidya prāgagrāṃ śamīparṇaiḥ saha mātre prayacchati tān ānaḍuhe gomaye nidadhāti //
ĀśvGS, 4, 4, 13.0 prāpyāgāram aśmānam agniṃ gomayam akṣatāṃstilān apa upaspṛśanti //
ĀśvGS, 4, 6, 4.0 athānavekṣaṃ pratyāvrajyāpa upaspṛśya keśaśmaśrulomanakhāni vāpayitvopakalpayīran navān maṇikān kumbhān ācamanīyāṃśca śamīsumanomālinaḥ śamīmayam idhmaṃ śamīmayyāvaraṇī paridhīṃś cānaḍuhaṃ gomayaṃ carma ca navanītam aśmānaṃ ca yāvatyo yuvatayas tāvanti kuśapiñjūlāni //
ĀśvGS, 4, 6, 14.0 athāparājitāyāṃ diśyavasthāyāgninānaḍuhena gomayena cāvicchinnayā codakadhārayāpo hi ṣṭhā mayobhuva iti tṛcena parīme gāmaneṣateti parikrāmatsu japet //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 7, 2.1 caturaśraṃ gomayena sthaṇḍilam upalipya //
ŚāṅkhGS, 1, 28, 7.0 ānaḍuhaṃ ca gomayaṃ kuśabhittaṃ ca keśapratigrahaṇāyādarśaṃ navanītaṃ lohakṣuraṃ cottarata upasthāpya //
Ṛgvidhāna
ṚgVidh, 1, 7, 4.1 gomūtraṃ gomayaṃ kṣīraṃ dadhisarpiḥkuśodakam /
Arthaśāstra
ArthaŚ, 2, 13, 8.1 rūkṣatvād bhidyamānaṃ tailagomaye niṣecayet //
ArthaŚ, 2, 13, 49.1 tāram upaśuddhaṃ vā asthitutthe catuḥ samasīse catuḥ śuṣkatutthe catuḥ kapāle trir gomaye dvir evaṃ saptadaśatutthātikrāntaṃ saindhavikayojjvālitam //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 14, 2, 11.1 gomayena tindukāriṣṭakalkena vā marditāṅgasya bhallātakarasānuliptasya māsikaḥ kuṣṭhayogaḥ //
Avadānaśataka
AvŚat, 9, 3.4 tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gaganatale cānekeṣu devatāsahasreṣu saṃnipatiteṣu gomayamaṇḍalake kᄆpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṃ tīrthikopāsakena satyopayācanaṃ kṛtam yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhāḥ anena satyenemāni puṣpāṇi ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tān upagacchantv iti //
Carakasaṃhitā
Ca, Vim., 7, 23.1 tathā bhallātakāsthīnyāhṛtya kalaśapramāṇena cāpothya snehabhāvite dṛḍhe kalaśe sūkṣmānekacchidrabradhne śarīram upaveṣṭya mṛdāvalipte samāvāpyoḍupena pidhāya bhūmāvākaṇṭhaṃ nikhātasya snehabhāvitasyaivānyasya dṛḍhasya kumbhasyopari samāropya samantādgomayairupacitya dāhayet sa yadā jānīyāt sādhu dagdhāni gomayāni vigatasnehāni ca bhallātakāsthīnīti tatastaṃ kumbhamuddharet /
Ca, Vim., 7, 23.1 tathā bhallātakāsthīnyāhṛtya kalaśapramāṇena cāpothya snehabhāvite dṛḍhe kalaśe sūkṣmānekacchidrabradhne śarīram upaveṣṭya mṛdāvalipte samāvāpyoḍupena pidhāya bhūmāvākaṇṭhaṃ nikhātasya snehabhāvitasyaivānyasya dṛḍhasya kumbhasyopari samāropya samantādgomayairupacitya dāhayet sa yadā jānīyāt sādhu dagdhāni gomayāni vigatasnehāni ca bhallātakāsthīnīti tatastaṃ kumbhamuddharet /
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Śār., 8, 10.1 tata ṛtvik prāguttarasyāṃ diśyagārasya prākpravaṇam udakpravaṇaṃ vā pradeśamabhisamīkṣya gomayodakābhyāṃ sthaṇḍilamupalipya prokṣya codakena vedīm asmin sthāpayet /
Ca, Indr., 12, 3.1 yasya gomayacūrṇābhaṃ cūrṇaṃ mūrdhani jāyate /
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 14.0 bhallātakānāṃ jarjarīkṛtānāṃ piṣṭasvedanaṃ pūrayitvā bhūmāv ākaṇṭhaṃ nikhātasya snehabhāvitasya dṛḍhasyopari kumbhasyāropyoḍupenāpidhāya kṛṣṇamṛttikāvaliptaṃ gomayāgnibhir upasvedayet teṣāṃ yaḥ svarasaḥ kumbhaṃ prapadyeta tam aṣṭabhāgamadhusamprayuktaṃ dviguṇaghṛtam adyāt tatprayogādvarṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Mahābhārata
MBh, 1, 57, 68.57 sthaṇḍilaṃ caturasraṃ ca gomayenopalipya ca /
MBh, 12, 292, 17.1 vāyubhakṣo 'mbupiṇyākagomayādana eva ca /
MBh, 13, 72, 47.2 tṛṇagomayaparṇāśī niḥspṛho niyataḥ śuciḥ //
MBh, 13, 75, 30.1 iti nṛpa satataṃ gavāṃ pradāne yavaśakalān saha gomayaiḥ pibānaḥ /
MBh, 13, 77, 18.1 gomayena sadā snāyād gokarīṣe ca saṃviśet /
Manusmṛti
ManuS, 3, 206.1 śuciṃ deśaṃ viviktaṃ ca gomayenopalepayet /
ManuS, 8, 326.1 sūtrakārpāsakiṇvānāṃ gomayasya guḍasya ca /
ManuS, 11, 213.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
Rāmāyaṇa
Rām, Ay, 63, 8.2 patantam adriśikharāt kaluṣe gomayahrade //
Rām, Ay, 63, 9.1 plavamānaś ca me dṛṣṭaḥ sa tasmin gomayahrade /
Rām, Su, 25, 25.2 raktaṃ nivasanaṃ gṛhya praviṣṭā gomayahrade //
Amarakośa
AKośa, 2, 637.2 gavyaṃ triṣu gavāṃ sarvaṃ goviḍ gomayam astriyām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 30.1 yathāṇur agnis tṛṇagomayādyaiḥ saṃdhukṣyamāṇo bhavati krameṇa /
AHS, Sū., 24, 18.2 veṣṭayitvā mṛdā liptaṃ dhavadhanvanagomayaiḥ //
AHS, Śār., 5, 17.2 yasya gomayacūrṇābhaṃ cūrṇaṃ mūrdhni mukhe 'pi vā //
AHS, Cikitsitasthāna, 9, 73.2 kṛṣṇamṛttikayālipya svedayed gomayāgninā //
AHS, Cikitsitasthāna, 19, 58.2 ghṛṣṭāni śuṣkagomayaphenakaśastraiḥ pradehyāni //
AHS, Kalpasiddhisthāna, 1, 3.2 gomayenānu muttolīṃ dhānyamadhye nidhāpayet //
AHS, Utt., 7, 18.2 gomayasvarasakṣīradadhimūtraiḥ śṛtaṃ haviḥ //
AHS, Utt., 13, 84.1 rasakriyā ghṛtakṣaudragomayasvarasadrutaiḥ /
AHS, Utt., 13, 86.1 piṣṭair gomayatoyena vartir doṣāndhanāśinī /
AHS, Utt., 18, 48.2 svinnāṃ gomayajaiḥ piṇḍair bahuśaḥ parilehikām //
AHS, Utt., 25, 62.1 lepaḥ sagomayarasaḥ savarṇakaraṇaḥ param /
AHS, Utt., 36, 46.2 ācūṣet pūrṇavaktro vā mṛdbhasmāgadagomayaiḥ //
AHS, Utt., 37, 33.1 lepaḥ sukhoṣṇaśca hitaḥ piṇyāko gomayo 'pi vā /
AHS, Utt., 37, 72.2 tadvad gomayaniṣpīḍaśarkarāghṛtamākṣikaiḥ //
AHS, Utt., 38, 24.2 añjanaṃ gomayaraso vyoṣasūkṣmarajo'nvitaḥ //
AHS, Utt., 38, 25.1 kapitthagomayaraso madhumān avalehanam /
AHS, Utt., 39, 29.2 ādīpya gomayair vanyair nirvāte svedayet tataḥ //
AHS, Utt., 39, 73.1 parivāritaṃ samantāt pacet tato gomayāgninā mṛdunā /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 33.2 dhūrtenānena cāturyād gomayaṃ pāyasīkṛtam //
BKŚS, 18, 130.2 sicyase gomayāmbhobhir iti nirdhārito bahiḥ //
BKŚS, 18, 137.2 tatra gomayapānīyaṃ pātayanti sma nāgarāḥ //
BKŚS, 18, 600.1 yaiś ca gomayapānīyaṃ kṣiptaṃ mama puraḥsarāḥ /
BKŚS, 20, 237.2 haridgomayasaṃmārgasamprasāritamānasāḥ //
BKŚS, 20, 248.1 sā māṃ gomayapīṭhasthaṃ svaseva svacchamānasā /
Daśakumāracarita
DKCar, 2, 6, 166.1 vṛddhayā tu taducchiṣṭamapohya haritagomayopalipte kuṭṭime svamevottarīyakarpaṭaṃ vyavadhāya kṣaṇamaśeta //
Harṣacarita
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Kūrmapurāṇa
KūPur, 2, 13, 37.1 na gomaye na kṛṣṭe vā mahāvṛkṣe na śāḍvale /
KūPur, 2, 18, 56.2 puṣpākṣatān kuśatilān gomayaṃ śuddhameva ca //
KūPur, 2, 18, 60.2 gomayasya pramāṇaṃ tat tenāṅgaṃ lepayet tataḥ //
KūPur, 2, 22, 1.2 gomayenodakairbhūmiṃ śodhayitvā samāhitaḥ /
KūPur, 2, 22, 14.2 śuciṃ deśaṃ viviktaṃ ca gomayenopalepayet //
KūPur, 2, 27, 30.2 payaḥ pibecchuklapakṣe kṛṣṇāpakṣe tu gomayam /
Liṅgapurāṇa
LiPur, 1, 15, 19.1 gandhadvāreti tasyā vai gomayaṃ svastham āharet /
LiPur, 1, 25, 16.2 kapilāgomayenaiva khasthenaiva tu lepayet //
LiPur, 1, 74, 8.1 lakṣmīvṛkṣamayaṃ lakṣmīrguho vai gomayātmakam /
LiPur, 1, 77, 32.2 yaḥ kuryādvastrapūtena gandhagomayavāriṇā //
LiPur, 1, 77, 67.2 kṛtvā maṇḍalakaṃ kṣetraṃ gandhagomayavāriṇā //
LiPur, 1, 77, 82.1 gocarmamātramālikhya maṇḍalaṃ gomayena tu /
LiPur, 2, 1, 20.1 gomayena samālipya hareḥ kṣetraṃ samantataḥ /
LiPur, 2, 27, 18.2 nava paṅktīrharenmadhye gandhagomayavāriṇā //
LiPur, 2, 28, 90.1 gāyatryā caiva gomūtraṃ gomayaṃ praṇavena vā /
LiPur, 2, 31, 2.1 gomayāliptabhūmau tu hyaṃbarāṇi prakīrya ca /
Matsyapurāṇa
MPur, 16, 22.1 gomayenopalipte tu dakṣiṇapravaṇe sthale /
MPur, 16, 28.1 gomayenopaliptāyāṃ gomūtreṇa tu maṇḍalam /
MPur, 60, 33.2 śṛṅgodakaṃ caitramāse vaiśākhe gomayaṃ punaḥ //
MPur, 62, 25.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
MPur, 68, 16.1 gomayenānuliptāyāṃ bhūmāvekāgnivattadā /
MPur, 72, 29.1 tathāstamita āditye gomayenānulepayet /
MPur, 82, 3.2 gomayenānuliptāyāṃ darbhānāstīrya sarvataḥ //
MPur, 83, 11.1 gomayenānuliptāyāṃ bhūmāvāstīrya vai kuśān /
MPur, 101, 25.2 akṣatābhiḥ supuṣpābhiḥ kṛtvā gomayamaṇḍalam //
Suśrutasaṃhitā
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 13, 19.1 atha jalauko'vasekasādhyavyādhitam upaveśya saṃveśya vā virūkṣya cāsya tamavakāśaṃ mṛdgomayacūrṇair yadyarujaḥ syāt /
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Cik., 1, 91.2 mukhaṃ mukhena saṃdhāya gomayair dāhayettataḥ //
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 18, 55.1 tailena cābhyajya hitāya dadyāt sārodbhavaṃ gomayajaṃ ca bhasma /
Su, Cik., 25, 21.2 svinnāṃ gomayapiṇḍena pradihyāt parilehike //
Su, Ka., 1, 58.1 gomayasvaraso vāpi hito vā mālatīrasaḥ /
Su, Ka., 7, 38.1 hitastrikaṭukāḍhyaśca gomayasvaraso 'ñjane /
Su, Ka., 7, 38.2 kapitthagomayarasau lihyānmākṣikasaṃyutau //
Su, Ka., 8, 69.1 lepe svede sukhoṣṇaṃ ca gomayaṃ hitamiṣyate /
Su, Utt., 18, 36.2 sakṣīradrumakāṣṭhair vā gomayair vāpi yuktitaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.4 haṃsā nāma grāme caikarātraṃ nagare pañcarātraṃ vasantas tadupari na vasanto gomūtragomayāhāriṇo vā māsopavāsino vā nityacāndrāyaṇavratino nityam utthānam eva prārthayante /
Viṣṇusmṛti
ViSmṛ, 5, 83.1 sūtrakārpāsagomayaguḍadadhikṣīratakratṛṇalavaṇamṛdbhasmapakṣimatsyaghṛtatailamāṃsamadhuvaidalaveṇumṛnmayalohabhāṇḍānām apahartā mūlyāt triguṇaṃ daṇḍyaḥ //
ViSmṛ, 23, 58.2 gomūtraṃ gomayaṃ sarpiḥ kṣīraṃ dadhi ca rocanā //
ViSmṛ, 46, 19.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakāny ekadivasam aśnīyāt /
ViSmṛ, 60, 18.1 na gomaye //
ViSmṛ, 63, 30.1 vīṇācandanāyudhārdragomayaphalapuṣpārdraśākagorocanādūrvāprarohāṃśca //
ViSmṛ, 63, 36.1 tailaguḍaśuṣkagomayendhanatṛṇapalāśabhasmāṅgārāṃśca //
ViSmṛ, 85, 66.1 gomayenopalipteṣu gṛheṣu //
ViSmṛ, 99, 11.1 sadyaḥ kṛte cāpyatha gomaye ca matte gajendre turage prahṛṣṭe /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 32.1, 1.9 kathaṃcit samādhīyamānam apy etad gomayapāyasīyanyāyam ākṣipati /
Yājñavalkyasmṛti
YāSmṛ, 3, 13.1 ācamyāgnyādi salilaṃ gomayaṃ gaurasarṣapān /
YāSmṛ, 3, 315.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 332.2 brahmāmbu gombu gomūtraṃ gomalaṃ gomayaṃ smṛtam //
Bhāratamañjarī
BhāMañj, 1, 51.1 śrutvetyuttaṅkaḥ saṃsmṛtya satyaṃ gomayabhojane /
BhāMañj, 13, 1563.1 athādiṣṭā śriyo gobhirhelayā gomaye sthitiḥ /
Garuḍapurāṇa
GarPur, 1, 50, 38.2 puṣpākṣatāṃstilakuśān gomayaṃ śuddhameva ca //
GarPur, 1, 50, 42.1 gomayasya pramāṇaṃ tu tenāṅgaṃ lepayettataḥ /
GarPur, 1, 106, 9.1 ācamyāthāgnimudakaṃ gomayaṃ gaurasarṣapān /
GarPur, 1, 123, 9.2 mālatyā bhūmiśāyī syādgomayaṃ prāśayetkramāt //
GarPur, 1, 128, 10.2 gomūtraṃ ca palaṃ dadyādardhāṅguṣṭhaṃ tu gomayam //
Kṛṣiparāśara
KṛṣiPar, 1, 87.1 gośālā sudṛḍhā yasya śucirgomayavarjitā /
KṛṣiPar, 1, 93.1 vilabdhiṃ gomayasyāpi ravibhaumaśanerdine /
KṛṣiPar, 1, 94.1 vāratrayaṃ parityajya dadyādanyeṣu gomayam /
KṛṣiPar, 1, 109.1 atha gomayakūṭoddhāraḥ /
KṛṣiPar, 1, 109.2 māghe gomayakūṭaṃ tu sampūjya śraddhayānvitaḥ /
KṛṣiPar, 1, 214.2 kṛtvā tu khananaṃ mārge samaṃ gomayalepitam /
Narmamālā
KṣNarm, 2, 126.1 śrīkāmo gomayabhrāntyā vandate śvaśakṛtpathi /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 73.0 yathā vṛścikaviśeṣādgomayasyaivānumānam //
Rasahṛdayatantra
RHT, 15, 5.1 gaganaṃ cikuratailaghṛṣṭaṃ gomayaliptaṃ ca kuliśamūṣāyām /
Rasamañjarī
RMañj, 2, 49.1 gomayaṃ kadalīpatraṃ tasyopari ca ḍhālayet /
RMañj, 5, 30.2 caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomaye //
RMañj, 6, 256.1 gomaye veṣṭayettacca kukkuṭākhyapuṭe pacet /
Rasaprakāśasudhākara
RPSudh, 2, 14.2 gomayairveṣṭitaṃ tacca karīṣāgnau vipācayet //
RPSudh, 3, 57.1 tasyās tv adhordhvaṃ pradadīta gomayaṃ śītīkṛtā gavyaghṛtena bharjitā /
RPSudh, 5, 42.2 tatkiṭṭaṃ gomayenātha vaṭakānkārayetpunaḥ //
RPSudh, 7, 34.2 viṃśadvārān saṃpuṭecca prayatnādāraṇyairvā gomayaistaddhaṭhāgnau /
RPSudh, 10, 48.1 tuṣairvā gomayairvāpi rasabhasmaprasādhanam /
Rasaratnasamuccaya
RRS, 2, 32.2 tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardya ca //
RRS, 3, 81.2 ekapraharamātraṃ hi randhramācchādya gomayaiḥ //
RRS, 10, 58.1 goṣṭhāntargokṣurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /
RRS, 11, 119.2 saptadhā sveditaḥ sūto mriyate gomayāgninā //
RRS, 13, 80.1 ūrdhvādho gomayaṃ dattvā kadalyāḥ komale dale /
RRS, 14, 85.2 atha tatkadalīpatre gomayasthe vinikṣipet //
RRS, 14, 86.2 tasyopari kṣipetsadyo gomayaṃ stokameva ca //
Rasaratnākara
RRĀ, R.kh., 2, 36.1 saptadhā mriyate sūtaḥ svedayed gomayāgninā /
RRĀ, R.kh., 3, 3.1 saṃsthāpya gomayaṃ bhūmau pakvamūṣāṃ tataḥ param /
RRĀ, R.kh., 3, 6.2 mūṣādho gomayaṃ cātra dattvā codadharvaṃ ca pāvakam //
RRĀ, R.kh., 7, 45.2 melayenmāhiṣaiḥ pacyāddadhyādigomayāntikaiḥ //
RRĀ, R.kh., 8, 65.2 caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam //
RRĀ, R.kh., 10, 9.1 bījāni kaṭutumbyāśca gomayena viloḍayet /
RRĀ, Ras.kh., 4, 56.1 kuśaistu veṣṭayetsarvaṃ lepyaṃ mṛdgomayaiḥ punaḥ /
RRĀ, Ras.kh., 4, 56.2 āveṣṭya vastrakhaṇḍena limpenmṛdgomayaistataḥ //
RRĀ, Ras.kh., 8, 73.2 kṣiptvā tasminmukhaṃ ruddhvā limpenmṛdgomayena ca //
RRĀ, Ras.kh., 8, 77.1 limpenmṛdgomayaistadvadāraṇyotpalakaiḥ puṭet /
RRĀ, V.kh., 8, 103.2 daśāṃśe tu drute tāmre ḍhālayeddadhigomaye /
RRĀ, V.kh., 8, 118.1 ṣoḍaśāṃśena śulbaṃ tu ḍhālayeddadhigomaye /
RRĀ, V.kh., 8, 124.2 vedhayet kuntavedhena ḍhālayeddadhigomaye /
RRĀ, V.kh., 15, 47.1 ruddhvā mūṣāṃ viśoṣyātha garte gomayapūrite /
RRĀ, V.kh., 16, 17.1 gartāntargomayaṃ sārdhaṃ kṣiptvā mūṣāṃ niveśayet /
RRĀ, V.kh., 17, 33.2 tadgolaṃ gomayairliptvā vajramūṣāntare kṣipet /
Rasendracintāmaṇi
RCint, 3, 55.2 vilipya gomayālpāgnau puṭitaṃ tatra śoṣitam //
RCint, 8, 40.2 golaṃ kṛtvā ṭaṅkaṇena praveṣṭya paścānmṛtsnāgomayābhyāṃ dhamettam //
RCint, 8, 69.1 rasaiḥ paṅkasamaṃ kṛtvā pacettadgomayāgninā /
Rasendracūḍāmaṇi
RCūM, 5, 156.1 goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /
RCūM, 10, 42.2 tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardayet //
RCūM, 11, 37.2 ekapraharamātraṃ hi randhramācchādya gomayaiḥ //
Rasendrasārasaṃgraha
RSS, 1, 152.2 rambhādikṣāratoyena pacedgomayavahninā //
RSS, 1, 273.2 caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomaye //
Rasādhyāya
RAdhy, 1, 67.2 upari sthālikābundhe dātavyaṃ gomayaṃ tataḥ //
RAdhy, 1, 177.2 saṃsthāpya gomayaṃ bhūmau paścāt mūṣāṃ tadopari //
RAdhy, 1, 181.1 mūṣāyāṃ gomayaṃ sārdraṃ dattvā cādho'tha pāvakam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 69.2, 6.0 tato yā upari sthālī tasyā bundhe bāhyapārśve gomayaṃ dattvādhastanasthabundhādho yāmamātraṃ mṛduvahnir jvālanīyaḥ //
Rasārṇava
RArṇ, 2, 49.2 kapilāgomayālipte hiraṇyakalaśāvṛte //
RArṇ, 3, 14.2 gomayaṃ tena gṛhṇīyāl lepanārthaṃ varānane //
RArṇ, 3, 24.2 navavidyāṃ varārohe vinyasettuṣagomaye //
RArṇ, 4, 3.1 koṣṭhikā vakranālaṃ ca gomayaṃ sāramindhanam /
RArṇ, 6, 32.2 kadalīkandakāntaḥsthaṃ gomayāgnau tryahaṃ dravet //
RArṇ, 11, 30.0 āraṇyagomayenaiva kapotākhyaṃ puṭaṃ tataḥ //
RArṇ, 11, 173.2 garte gomayasampūrṇe vinyasya puṭapācanam /
RArṇ, 14, 135.1 āraṇyagomayenaiva puṭaṃ dadyāttu bhūdhare /
RArṇ, 16, 31.2 āraṇyagomayenaiva puṭān dadyāccaturdaśa //
RArṇ, 16, 102.1 ūrdhvādho gomayaṃ dattvā bhūmadhye svedayettataḥ /
Rājanighaṇṭu
RājNigh, Pipp., 137.1 dolāyāṃ gomayakvāthe paced ativiṣāṃ tataḥ /
RājNigh, Kṣīrādivarga, 8.2 gomayaṃ gopurīṣaṃ syād goviṣṭhā gomalaṃ ca tat //
RājNigh, Miśrakādivarga, 32.1 gomūtraṃ gomayaṃ kṣīraṃ gavyamājyaṃ dadhīti ca /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 32.2, 2.0 pūrṇaṃ yāvaddarbhairveṣṭitaṃ padminīkardamena lepitaṃ tata āraṇyair gomayair ādīpya nivāte svedayet //
SarvSund zu AHS, Utt., 39, 74.2, 2.0 tadarujair dṛḍhaiḥ bhallātakaistathā vijarjaritaiḥ pūrṇaṃ sat kṛtacchidraṃ bhūminikhāte kumbhe pratiṣṭhitaṃ kṛṣṇamṛttikayā liptamanantaraṃ gomayāgninā mṛdunā parivāritaṃ pacet //
Tantrasāra
TantraS, 8, 13.0 evaṃ kalpite 'smin kāryatve śāstreṣu tattvānāṃ kāryakāraṇabhāvaṃ prati yat bahuprakāratvaṃ tad api saṃgataṃ gomayāt kīṭāt yogīcchāto mantrād auṣadhāt vṛścikodayavat //
TantraS, Caturdaśam āhnikam, 14.0 parokṣadīkṣāyāṃ jīvanmṛtarūpāyām agre taṃ dhyāyet tadīyāṃ vā pratikṛtiṃ darbhagomayādimayīm agre sthāpayet //
Tantrāloka
TĀ, 16, 272.1 gomayātkīṭataḥ kīṭa ityevaṃ nyāyato yadā /
TĀ, 21, 23.1 gomayenākṛtiṃ kuryācchiṣyavattāṃ nidhāpayet /
Ānandakanda
ĀK, 1, 2, 37.1 kapilāgomayāliptā hiraṇyakalaśāvṛtā /
ĀK, 1, 2, 54.2 naivādhaḥpatitaṃ pātre gṛhītvā gomayaṃ sudhīḥ //
ĀK, 1, 4, 84.2 ārdragomayaliptāṃ tāṃ pādamagnāṃ niveśayet //
ĀK, 1, 7, 101.1 melayet pañcamāhiṣyair dadhyādyair gomayāntakaiḥ /
ĀK, 1, 9, 24.2 dharāyāṃ gomayaṃ devi sthāpayitvā tata upari //
ĀK, 1, 9, 28.2 adhastādgomayaṃ sāndramupariṣṭācca pāvakam //
ĀK, 1, 9, 136.2 ruddhvā taṃ saṃpuṭe pacyādanyair viṃśatigomayaiḥ //
ĀK, 1, 12, 87.1 nirudhya vaktraṃ samṛdā gomayena ca lepayet /
ĀK, 1, 15, 47.2 mṛdgomayābhyāṃ matimāṃstato vastreṇa veṣṭayet //
ĀK, 1, 15, 48.1 punarmṛdgomayābhyāṃ ca lepayecchoṣayetsudhīḥ /
ĀK, 1, 15, 471.2 bahirgomayamṛlliptaṃ śoṣayenmṛduvahninā //
ĀK, 1, 21, 11.1 tatra gomayasambhūtaṃ bhasma vastreṇa gālitam /
ĀK, 1, 23, 71.2 taṃ gomayaiḥ samālipya svedayedgomayāgninā //
ĀK, 1, 23, 71.2 taṃ gomayaiḥ samālipya svedayedgomayāgninā //
ĀK, 1, 23, 714.2 āraṇyagomayenaiva puṭaṃ dadyāttu bhūdhare //
ĀK, 1, 26, 135.2 viśālavadanāṃ sthālīṃ garte sajalagomaye //
ĀK, 1, 26, 231.1 goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /
ĀK, 2, 4, 34.2 caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 6.0 iha gomayāgnyādyupakaraṇaniyamenaiva śaktyutkarṣo bhavatīti ṛṣivacanād unnīyate //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 18.2 pradadyāt kukkuṭapuṭaṃ pañcabhirgomayopalaiḥ //
ŚdhSaṃh, 2, 12, 28.1 tasyopari puṭaṃ dadyāccaturbhirgomayopalaiḥ /
ŚdhSaṃh, 2, 12, 92.1 mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet /
ŚdhSaṃh, 2, 12, 110.1 mudrāṃ dattvā tato hastamātre garte ca gomayaiḥ /
ŚdhSaṃh, 2, 12, 185.2 pārśve bhasma nidhāyātha pātrordhvaṃ gomayaṃ jalam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 11.0 vanopalaṃ śuṣkagomayam tacca karaṇḍāśabdavācyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 6.0 kokilairiti śuṣkagomayasaṃjñaiḥ aṅgārairvā yataḥ vahniṃ kharataraṃ kuryāditi grahaṇāt evamityamunā prakāreṇa puṭatrayam ityatrāgner boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 athavā kukkuṭodbhavairiti kukkuṭastāmracūḍaḥ tadudbhavairmalairiti sambandhaḥ teṣāṃ svarṇapatrāṇām antarāntarāntaraṃ yathā syāt tathā svarṇapatrasamaṃ gandhakacūrṇaṃ deyaṃ tāni ca śarāvayugmasaṃpuṭe dhṛtvā tatsaṃpuṭaṃ kukkuṭapuṭavidhānena pācyam pañcabhirgomayopalairiti pañcasaṃkhyākaiḥ śuṣkagomayaiḥ evamityanena prakāreṇa navasaṃkhyākāni puṭāni dadyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 athavā kukkuṭodbhavairiti kukkuṭastāmracūḍaḥ tadudbhavairmalairiti sambandhaḥ teṣāṃ svarṇapatrāṇām antarāntarāntaraṃ yathā syāt tathā svarṇapatrasamaṃ gandhakacūrṇaṃ deyaṃ tāni ca śarāvayugmasaṃpuṭe dhṛtvā tatsaṃpuṭaṃ kukkuṭapuṭavidhānena pācyam pañcabhirgomayopalairiti pañcasaṃkhyākaiḥ śuṣkagomayaiḥ evamityanena prakāreṇa navasaṃkhyākāni puṭāni dadyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 28.0 vibhūtirgomayabhasma lavaṇamatra pāṃśulavaṇam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 6.3 jvalanam ativiśuṣkair gomayaiḥ pāradasya laghugajapuṭametat proktamevaṃ munīndraiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 17.0 tacca gomayādinā garte kṛtam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 11.0 asmatsampradāye'pi gomayaiḥ kṛtvā punaḥ punaragniṃ prajvālayet yāvaddinatrayaṃ bhavati ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 13.0 puṭaṣaṭkaṃ ca gomayāgninā natu śarāvasampuṭaṃ ṣaḍvāraṃ kāryaṃ tadekavārameva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 12.0 kartavyavidhir apyasya yathā tadgolakākāraṃ dravyaṃ dṛḍhatalahaṇḍikānte niveśya tadupari tāmrapidhānakaṃ dattvā paścāt saṃdhiṃ mudrayitvā viśoṣya tadanu mudropari aṅguladvayotsedhaṃ sarvato bhasmāvakīrya paścāt tāmraśarāvoparyeva sajalagomayaṃ kiṃcit kiṃciditi vāraṃvāraṃ dāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 14.0 asmatsaṃpradāye tu tat poṭṭalīkam uktadravyakalkena pralepitaṃ kṛtvā paścād vālukāyāṃ bhūmigatāyāṃ madhye kṣiptvā tadupari saptāṣṭabhir gomayairādīpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 252.2, 3.3 jvalanamativiśuṣkairgomayaiḥ sūtasiddhyai laghugajapuṭamevaṃ pūrvamuktaṃ munīndraiḥ /
Abhinavacintāmaṇi
ACint, 1, 36.2 śilālavaṇamṛlloṣṭralauhāṇāṃ gomayasya ca //
Bhāvaprakāśa
BhPr, 7, 3, 30.1 goṣṭhāntar gokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /
Gheraṇḍasaṃhitā
GherS, 5, 7.1 samyag gomayaliptaṃ ca kuṭiraṃ randhravarjitam /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 74.1 bhasmagomayamṛdvādi pañcagavyaṃ tathaiva ca /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 5.0 mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet cullyāṃ vā agniṃ dāpayet tataḥ śīte samākṛṣya gandhasūtaṃ samaṃ golakaṃ samaṃ kṣipet pūrvavat khalve piṣṭvā gajapuṭe pacet svāṅgaśītaṃ guñjāyugmam atra yojayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 194.1, 2.0 upari pātraṃ dattvā mudrayitvā tadupari gomayaṃ jalaṃ kiṃcit pradātavyaṃ yāmadvayaṃ cullyāṃ pacet //
Haribhaktivilāsa
HBhVil, 4, 5.1 śuddhaṃ gomayam ādāya tato mṛtsnāṃ jalaṃ tathā /
HBhVil, 4, 15.2 gomayaṃ gṛhya vai bhūmiṃ mama veśmopalepayet /
HBhVil, 4, 16.1 samīpe yadi vā dūre yaś cālayati gomayam /
HBhVil, 4, 18.1 yaś cālepayate bhūmiṃ gomayena dṛḍhavrataḥ /
HBhVil, 4, 24.3 gomayena śubhān lokān ayatnād eva gacchati //
HBhVil, 4, 26.2 gomayena mṛdā toyair yaḥ kuryād upalepanam /
HBhVil, 4, 27.2 saṃmārjanaṃ yaḥ kurute gomayenopalepanam /
HBhVil, 4, 36.1 gṛhītvā gomayaṃ yā tu maṇḍalaṃ keśavāgrataḥ /
HBhVil, 4, 38.2 mṛdā dhātuvikārair vā varṇakair gomayena vā /
HBhVil, 4, 68.2 lohānāṃ dahanācchuddhir bhasmanā gomayena vā /
HBhVil, 4, 69.1 kāṣṭhānāṃ takṣaṇācchuddhir mṛdgomayajalair api /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 13.1 alpadvāram arandhragartavivaraṃ nātyuccanīcāyataṃ samyaggomayasāndraliptam amalaṃ niḥśeṣajantūjhitam /
HYP, Tṛtīya upadeshaḥ, 92.2 jale subhasma nikṣipya dagdhagomayasambhavam //
Mugdhāvabodhinī
MuA zu RHT, 6, 18.2, 5.0 punastatkuḍyāntargataghaṭakharparaṃ aṅgāraiḥ pūrṇaṃ kiṃviśiṣṭaiḥ karīṣatuṣamiśraiḥ karīṣo gomayasya cūrṇaṃ tuṣāḥ śālyāderdhānyasya tair miśritairiti //
MuA zu RHT, 15, 5.2, 2.0 gaganaṃ abhrasāraṃ cikuratailaghṛṣṭaṃ cikuratailaṃ keśatailaṃ pratītaṃ grantheṣu tena ghṛṣṭaṃ marditaṃ gomayaliptaṃ gomayena liptaṃ yathā syāttathā kuliśamūṣāyāṃ vajrābhidhānāyāṃ sudhmātaṃ sat acireṇālpakālena jalākāraṃ bhavatītyanvayaḥ //
MuA zu RHT, 15, 5.2, 2.0 gaganaṃ abhrasāraṃ cikuratailaghṛṣṭaṃ cikuratailaṃ keśatailaṃ pratītaṃ grantheṣu tena ghṛṣṭaṃ marditaṃ gomayaliptaṃ gomayena liptaṃ yathā syāttathā kuliśamūṣāyāṃ vajrābhidhānāyāṃ sudhmātaṃ sat acireṇālpakālena jalākāraṃ bhavatītyanvayaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 47.2 gomayena tu saṃmiśrair jalaiḥ prokṣed gṛhaṃ tathā //
ParDhSmṛti, 10, 18.1 ākaṇṭhasaṃmite kūpe gomayodakakardame /
ParDhSmṛti, 10, 27.2 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam //
ParDhSmṛti, 11, 28.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
ParDhSmṛti, 11, 29.1 gomūtraṃ kṛṣṇavarṇāyāḥ śvetāyāś caiva gomayam /
ParDhSmṛti, 11, 30.2 mūtram ekapalaṃ dadyād aṅguṣṭhārdhaṃ tu gomayam //
ParDhSmṛti, 11, 32.1 gāyatryādāya gomūtraṃ gandhadvāreti gomayam /
ParDhSmṛti, 11, 39.1 varuṇaś caiva gomūtre gomaye havyavāhanaḥ /
Rasakāmadhenu
RKDh, 1, 1, 4.1 koṣṭhikā vakranālaṃ ca gomayaṃ sāram indhanam /
RKDh, 1, 2, 23.6 giriṇḍopalaśāṭhi ca saṃśuṣkagomayābhidhāḥ //
RKDh, 1, 2, 24.1 nāmānyetāni vanopalaparāṇyeva anyathā gomayopalamityādi nāmāni /
RKDh, 1, 5, 8.1 araṇyagomayenaiva kapotākhyaṃ puṭaṃ tataḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 27.2, 4.0 upalaiḥ gṛhajātaśuṣkagomayapiṇḍaiḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 13, 81.2, 2.0 sabhṛṅgakaṃ bhṛṅgarājarasena mardayitvā taptaṃ drāvitaṃ tadgomayoparisthe kadale snigdhayā lohadarvyā prakṣipya tadupari kadalīdale nyubje gomayaṃ dattvā karatalādinā nipīḍya parpaṭākāraṃ kuryāt //
RRSṬīkā zu RRS, 13, 81.2, 2.0 sabhṛṅgakaṃ bhṛṅgarājarasena mardayitvā taptaṃ drāvitaṃ tadgomayoparisthe kadale snigdhayā lohadarvyā prakṣipya tadupari kadalīdale nyubje gomayaṃ dattvā karatalādinā nipīḍya parpaṭākāraṃ kuryāt //
Rasataraṅgiṇī
RTar, 2, 12.2 gomayaṃ tatsamākhyātaṃ budhair govarasaṃjñakam //
RTar, 2, 22.1 gavyaṃ kṣīraṃ dadhi ghṛtaṃ gomūtraṃ gomayaṃ tathā /
Rasārṇavakalpa
RAK, 1, 391.1 gomayena tato veṣṭyaṃ māhiṣeṇātiyatnataḥ /
RAK, 1, 400.2 tālakaṃ pācayedyastu gomayaṃ ca samāhiṣam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 109.1 lakṣmīśca gomaye nityaṃ pavitrā sarvamaṅgalā /
SkPur (Rkh), Revākhaṇḍa, 83, 109.2 gomayālepanaṃ tasmāt kartavyaṃ pāṇḍunandana //
Uḍḍāmareśvaratantra
UḍḍT, 1, 36.2 brahmadaṇḍī citābhasma gomayasya tathaiva ca //
UḍḍT, 2, 23.2 gomayenākṛtiṃ kṛtvā grāmasya ca caturdiśaḥ //
UḍḍT, 2, 28.2 pādapāṃśusamāyuktair antarā ghṛtagomayaiḥ //
UḍḍT, 7, 7.6 japāraktotpalaraktakaravīraraktacandanakuṅkumena gavyagomayena sapādahastabhūmiṃ saṃlipya tanmadhye caturasraṃ kārayet /
UḍḍT, 8, 4.1 vidhir atrocyate kapilāgomayenātha bhūmiṃ saṃlipya yatnataḥ /
UḍḍT, 15, 3.1 purāṇaśuṣkagomayaṃ yadā jale pātayet tadā bhīmoṣmaṇā tasmād budbudam utpadyate /
UḍḍT, 15, 11.2 ṣaṇḍaṃ gomayānāṃ vartidīpakāntyā dagdhaṃ madhye hataśaśarudhiraṃ dṛśyate tatrāpi tailaṃ yat kiṃcid iti /
Yogaratnākara
YRā, Dh., 15.1 pradadyātkukkuṭapadaṃ pañcabhirgomayopalaiḥ /
YRā, Dh., 232.2 tasyopari puṭaṃ dadyāccaturbhirgomayotpalaiḥ //
YRā, Dh., 350.2 atastaṃ śodhayedevaṃ gomayenāplutaḥ śuciḥ //
YRā, Dh., 386.1 vastre baddhvā tu jaipālaṃ gomayasyodake nyaset /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 15, 5.0 udapātre dūrvāyavasarṣapāṇyopyārdre gomaye nidhāyāśmanvatīty abhyaktam aśmānam agnim udapātraṃ ca saṃmṛśanti //