Occurrences

Kauśikasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Hitopadeśa
Rājanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 13, 1, 4.0 gomāyuvadane //
KauśS, 13, 4, 1.1 atha ha gomāyū nāma maṇḍūkau yatra vadatas tad yanmanyante māṃ prati vadato māṃ prati vadata iti tad evam āśaṅkyam eva bhavati //
KauśS, 13, 4, 3.1 yad gomāyū vadato jātavedo 'nyayā vācābhijañjabhātaḥ /
Vasiṣṭhadharmasūtra
VasDhS, 21, 14.2 tāsāṃ tu lokāḥ patibhiḥ samānā gomāyulokā vyabhicāriṇīnām //
Mahābhārata
MBh, 1, 85, 4.3 te kaṅkagomāyubalāśanārthaṃ kṣīṇā vivṛddhiṃ bahudhā vrajanti //
MBh, 1, 107, 24.8 taṃ kharāḥ pratyabhāṣanta gṛdhragomāyuvāyasāḥ /
MBh, 1, 141, 9.1 adya gātrāṇi kravyādāḥ śyenā gomāyavaśca te /
MBh, 1, 151, 1.39 gṛdhrakaṅkabalacchannaṃ gomāyugaṇasaṃkulam /
MBh, 1, 151, 13.14 adya yuddhe śarīraṃ te kaṅkagomāyuvāyasāḥ /
MBh, 1, 214, 17.8 ṛkṣagomāyusaṃghuṣṭaṃ haṃsasārasanāditam /
MBh, 1, 214, 17.10 dvīpigomāyusiṃharkṣavarāharuruvāraṇaiḥ /
MBh, 2, 55, 2.1 yad vai purā jātamātro rurāva gomāyuvad visvaraṃ pāpacetāḥ /
MBh, 2, 55, 3.1 gṛhe vasantaṃ gomāyuṃ tvaṃ vai matvā na budhyase /
MBh, 2, 63, 22.2 tato rājño dhṛtarāṣṭrasya gehe gomāyur uccair vyāharad agnihotre /
MBh, 2, 66, 30.1 vyanadajjātamātro hi gomāyur iva bhārata /
MBh, 2, 71, 27.1 pravyāharanti kravyādā gṛdhragomāyuvāyasāḥ /
MBh, 3, 34, 4.1 gomāyuneva siṃhānāṃ durbalena balīyasām /
MBh, 3, 48, 33.1 pāsyanti rudhiraṃ teṣāṃ gṛdhrā gomāyavas tathā /
MBh, 3, 61, 8.2 mahiṣān varāhān gomāyūn ṛkṣavānarapannagān //
MBh, 3, 253, 7.1 teṣāṃ tu gomāyur analpaghoṣo nivartatāṃ vāmam upetya pārśvam /
MBh, 3, 255, 31.1 śvagṛdhrakaṅkakākolabhāsagomāyuvāyasāḥ /
MBh, 3, 263, 22.2 vidhvastakalaśaṃ śūnyaṃ gomāyubalasevitam //
MBh, 4, 41, 22.1 gomāyur eṣa senāyā ruvanmadhye 'nudhāvati /
MBh, 5, 47, 98.1 gomāyusaṃghāśca vadanti rātrau rakṣāṃsyatho niṣpatantyantarikṣāt /
MBh, 5, 183, 24.1 dīptāyāṃ diśi gomāyur dāruṇaṃ muhur unnadat /
MBh, 6, 3, 2.2 kravyādān pakṣiṇaścaiva gomāyūn aparānmṛgān //
MBh, 6, 17, 4.1 vavāśire ca dīptāyāṃ diśi gomāyuvāyasāḥ /
MBh, 6, 55, 12.2 paralokārṇavamukhī gṛdhragomāyumodinī //
MBh, 6, 82, 42.2 gomāyugaṇasaṃkīrṇā kṣaṇena rajanīmukhe //
MBh, 6, 95, 50.1 saṃpatantaḥ sma dṛśyante gomāyubakavāyasāḥ /
MBh, 6, 112, 131.1 śvānaḥ kākāśca gṛdhrāśca vṛkā gomāyubhiḥ saha /
MBh, 7, 6, 26.1 gomāyavaśca prākrośan bhayadān dāruṇān ravān /
MBh, 7, 59, 19.1 tasyādya gṛdhrāḥ śyenāśca vaḍagomāyavastathā /
MBh, 7, 129, 25.1 gomāyubaḍasaṃghuṣṭā śaktidhvajasamākulā /
MBh, 7, 151, 18.1 tasyāpi gomāyubaḍābhigupto babhūva ketur jvalanārkatulyaḥ /
MBh, 9, 43, 26.1 ulūkavadanāḥ kecid gṛdhragomāyudarśanāḥ /
MBh, 10, 7, 16.1 śvavarāhoṣṭrarūpāśca hayagomāyugomukhāḥ /
MBh, 11, 16, 12.1 kravyādair bhakṣyamāṇān vai gomāyubaḍavāyasaiḥ /
MBh, 11, 16, 34.1 teṣām ābharaṇānyete gṛdhragomāyuvāyasāḥ /
MBh, 11, 16, 40.1 ete gomāyavo bhīmā nihatānāṃ yaśasvinām /
MBh, 11, 18, 4.1 gṛdhrān utsārayantyaśca gomāyūn vāyasāṃstathā /
MBh, 11, 20, 29.2 virāṭaṃ vitudantyete gṛdhragomāyuvāyasāḥ //
MBh, 11, 22, 1.3 gṛdhragomāyavaḥ śūraṃ bahubandhum abandhuvat //
MBh, 11, 23, 33.2 gomāyavo vikarṣanti pādau śiṣyaśatārcitau //
MBh, 12, 83, 46.3 śvagṛdhragomāyuyuto rājahaṃsasamo hyasi //
MBh, 12, 103, 7.1 gomāyavaścānulomā vaḍā gṛdhrāśca sarvaśaḥ /
MBh, 12, 112, 2.3 vyāghragomāyusaṃvādaṃ taṃ nibodha yudhiṣṭhira //
MBh, 12, 112, 4.2 gomāyutvaṃ ca samprāpto dūṣitaḥ pūrvakarmaṇā //
MBh, 12, 112, 7.1 śmaśāne tasya cāvāso gomāyoḥ saṃmato 'bhavat /
MBh, 12, 112, 20.2 gomāyuḥ praśritaṃ vākyaṃ babhāṣe kiṃcid ānataḥ //
MBh, 12, 112, 39.2 prāptavānmatisācivyaṃ gomāyur vyāghrayonitaḥ //
MBh, 12, 112, 41.1 mitrabuddhyā ca gomāyuṃ sāntvayitvā praveśya ca /
MBh, 12, 112, 42.2 aśaktāḥ kiṃcid ādātuṃ dravyaṃ gomāyuyantritāḥ //
MBh, 12, 112, 50.1 saroṣastvatha śārdūlaḥ śrutvā gomāyucāpalam /
MBh, 12, 112, 54.2 ājñāpayāmāsa tadā gomāyur vadhyatām iti //
MBh, 12, 112, 67.1 tasmād athārisaṃghātād gomāyoḥ kaścid āgataḥ /
MBh, 12, 112, 69.1 anujñāpya mṛgendraṃ tu gomāyur nītiśāstravit /
MBh, 12, 112, 70.1 śārdūlastatra gomāyuṃ snehāt prasrutalocanaḥ /
MBh, 12, 112, 71.1 taṃ sa gomāyur ālokya snehād āgatasaṃbhramam /
MBh, 12, 112, 85.2 prasādayitvā rājānaṃ gomāyur vanam abhyagāt //
MBh, 12, 112, 86.2 gomāyuḥ prāyam āsīnastyaktvā dehaṃ divaṃ yayau //
MBh, 12, 149, 8.1 alaṃ sthitvā śmaśāne 'smin gṛdhragomāyusaṃkule /
MBh, 12, 149, 110.1 tathā gomāyugṛdhrābhyām adadat kṣudvināśanam /
MBh, 13, 128, 14.2 gṛdhragomāyukalile citāgniśatasaṃkule //
Manusmṛti
ManuS, 4, 115.1 pāṃsuvarṣe diśāṃ dāhe gomāyuvirute tathā /
ManuS, 11, 155.1 viḍvarāhakharoṣṭrāṇāṃ gomāyoḥ kapikākayoḥ /
Rāmāyaṇa
Rām, Ār, 39, 14.2 rakṣyamāṇā na vardhante meṣā gomāyunā yathā //
Rām, Ār, 55, 2.2 krūrasvaro 'tha gomāyur vinanādāsya pṛṣṭhataḥ //
Rām, Ār, 55, 3.2 cintayāmāsa gomāyoḥ svareṇa pariśaṅkitaḥ //
Rām, Ār, 55, 4.1 aśubhaṃ bata manye 'haṃ gomāyur vāśyate yathā /
Rām, Ār, 55, 10.1 ity evaṃ cintayan rāmaḥ śrutvā gomāyuniḥsvanam /
Rām, Yu, 26, 24.1 vyālā gomāyavo gṛdhrā vāśanti ca subhairavam /
Rām, Yu, 33, 44.3 babhūvāyodhanaṃ ghoraṃ gomāyugaṇasevitam //
Rām, Yu, 66, 19.1 svāśitāstava māṃsena gṛdhragomāyuvāyasāḥ /
Rām, Yu, 75, 20.1 adya gomāyusaṃghāśca śyenasaṃghāśca lakṣmaṇa /
Rām, Yu, 83, 19.1 adya gomāyavo gṛdhrā ye ca māṃsāśino 'pare /
Rām, Yu, 97, 11.1 kaṅkagṛdhrabalānāṃ ca gomāyugaṇarakṣasām /
Amarakośa
AKośa, 2, 224.1 striyāṃ śivā bhūrimāyagomāyumṛgadhūrtakāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 35, 52.2 svapne gomāyumārjāranakulavyālavānarān //
Kirātārjunīya
Kir, 14, 22.2 sahāpakṛṣṭair mahatāṃ na saṃgataṃ bhavanti gomāyusakhā na dantinaḥ //
Kūrmapurāṇa
KūPur, 2, 33, 9.2 gogomāyukapīnāṃ ca tadeva vratamācaret /
KūPur, 2, 33, 31.1 viḍvarāhakharoṣṭrāṇāṃ gomāyoḥ kapikākayoḥ /
Liṅgapurāṇa
LiPur, 1, 92, 95.2 brahmaṇo hi varaṃ labdhvā gomāyurbandhaśaṅkitaḥ //
Matsyapurāṇa
MPur, 39, 4.3 te kaṅkagomāyupalāśanārthaṃ kṣitau vivṛddhiṃ bahudhā prayānti //
MPur, 146, 66.2 tato gomāyurūpeṇa tasyādūṣayadāśramam //
MPur, 148, 47.1 mahiṣasya tu gomāyuḥ ketorhaimastadābhavat /
MPur, 153, 46.1 mṛtaṃ mahiṣamāsādya vane gomāyavo yathā /
Suśrutasaṃhitā
Su, Śār., 4, 67.1 vātikāścājagomāyuśaśākhūṣṭraśunāṃ tathā /
Tantrākhyāyikā
TAkhy, 1, 11.1 asti kaścid gomāyur āhāravicchedāt kṣutkṣāmakaṇṭha itaś ca itaḥ paribhramann ubhayasainyasyāyodhanabhūmim apaśyat //
TAkhy, 1, 35.1 anavaratayuddhaśaktisampannayoś ca tayoḥ śṛṅgapañjarāntarodbhūtāsṛg bahu bhūmau nipatitaṃ dṛṣṭvā āśāpratibaddhacittaḥ piśitalobhatayā gomāyus tajjighṛkṣuḥ saṃpīḍitodghātāt sadyaḥ pañcatvam agamat //
TAkhy, 1, 104.1 atha tenāpakāranirvedanād anyavṛkṣamūlavāsinaṃ priyasuhṛdaṃ gomāyum apṛcchyata yathā //
TAkhy, 1, 107.1 gomāyuḥ //
TAkhy, 1, 112.1 gomāyuḥ //
TAkhy, 1, 164.1 gomāyuḥ //
TAkhy, 1, 259.1 tasyānucarās trayaḥ piśitāśino dvīpivāyasagomāyavaḥ //
TAkhy, 1, 343.1 tasmiṃś cāpayāte gomāyur abhihitavān //
TAkhy, 1, 357.1 evam abhivadann eva dvīpigomāyubhyāṃ vidāritobhayakukṣiḥ sadyaḥ pañcatvam upagato bhakṣitaś ceti //
TAkhy, 2, 59.1 atha tasmin mahati viṣame vṛtte mṛgalubdhakasūkaraprastare kṣutkṣāmakukṣir dardurako nāma gomāyur āhārārthī tam uddeśam āgato 'paśyan mṛgasūkaralubdhakān //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 351.1 śṛgālo jambukaḥ kroṣṭā gomāyur mṛgadhūrtakaḥ /
Bhāratamañjarī
BhāMañj, 13, 411.2 ūcurgomāyavaḥ sarve nindantastadviceṣṭitam //
BhāMañj, 13, 418.1 gomāyuratha tacchrutvā babhāṣe vinayānataḥ /
BhāMañj, 13, 424.1 vyāghrāya kalpitaṃ māṃsaṃ ninyurgomāyuketanam /
BhāMañj, 13, 432.2 ityuktvā vyāghramāmantrya gomāyustapase yayau //
BhāMañj, 13, 645.1 ityuktvā virate gṛdhre gomāyuḥ punarabravīt /
BhāMañj, 13, 651.2 uvācābhyetya gomāyuḥ punaḥ svārthaikapaṇḍitaḥ //
BhāMañj, 16, 11.1 gṛdhragomāyunādena rājamārgo 'pyapūryata /
Hitopadeśa
Hitop, 2, 87.10 anuhuṃkurute ghanadhvaniṃ na hi gomāyurutāni kesarī //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 7.1 śivā tu bhūrimāyaḥ syāt gomāyur mṛgadhūrtakaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 56.2 śvāpadairgarjamānaiśca gomāyuvānarādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 42.1 gomāyurgṛdhramadhye tu kapotaiḥ samamāviśat /