Occurrences

Kauśikasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Hitopadeśa
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 13, 1, 4.0 gomāyuvadane //
Vasiṣṭhadharmasūtra
VasDhS, 21, 14.2 tāsāṃ tu lokāḥ patibhiḥ samānā gomāyulokā vyabhicāriṇīnām //
Mahābhārata
MBh, 1, 85, 4.3 te kaṅkagomāyubalāśanārthaṃ kṣīṇā vivṛddhiṃ bahudhā vrajanti //
MBh, 1, 107, 24.8 taṃ kharāḥ pratyabhāṣanta gṛdhragomāyuvāyasāḥ /
MBh, 1, 151, 1.39 gṛdhrakaṅkabalacchannaṃ gomāyugaṇasaṃkulam /
MBh, 1, 151, 13.14 adya yuddhe śarīraṃ te kaṅkagomāyuvāyasāḥ /
MBh, 1, 214, 17.8 ṛkṣagomāyusaṃghuṣṭaṃ haṃsasārasanāditam /
MBh, 1, 214, 17.10 dvīpigomāyusiṃharkṣavarāharuruvāraṇaiḥ /
MBh, 2, 55, 2.1 yad vai purā jātamātro rurāva gomāyuvad visvaraṃ pāpacetāḥ /
MBh, 2, 71, 27.1 pravyāharanti kravyādā gṛdhragomāyuvāyasāḥ /
MBh, 3, 255, 31.1 śvagṛdhrakaṅkakākolabhāsagomāyuvāyasāḥ /
MBh, 3, 263, 22.2 vidhvastakalaśaṃ śūnyaṃ gomāyubalasevitam //
MBh, 5, 47, 98.1 gomāyusaṃghāśca vadanti rātrau rakṣāṃsyatho niṣpatantyantarikṣāt /
MBh, 6, 17, 4.1 vavāśire ca dīptāyāṃ diśi gomāyuvāyasāḥ /
MBh, 6, 55, 12.2 paralokārṇavamukhī gṛdhragomāyumodinī //
MBh, 6, 82, 42.2 gomāyugaṇasaṃkīrṇā kṣaṇena rajanīmukhe //
MBh, 6, 95, 50.1 saṃpatantaḥ sma dṛśyante gomāyubakavāyasāḥ /
MBh, 7, 129, 25.1 gomāyubaḍasaṃghuṣṭā śaktidhvajasamākulā /
MBh, 7, 151, 18.1 tasyāpi gomāyubaḍābhigupto babhūva ketur jvalanārkatulyaḥ /
MBh, 9, 43, 26.1 ulūkavadanāḥ kecid gṛdhragomāyudarśanāḥ /
MBh, 10, 7, 16.1 śvavarāhoṣṭrarūpāśca hayagomāyugomukhāḥ /
MBh, 11, 16, 12.1 kravyādair bhakṣyamāṇān vai gomāyubaḍavāyasaiḥ /
MBh, 11, 16, 34.1 teṣām ābharaṇānyete gṛdhragomāyuvāyasāḥ /
MBh, 11, 20, 29.2 virāṭaṃ vitudantyete gṛdhragomāyuvāyasāḥ //
MBh, 12, 83, 46.3 śvagṛdhragomāyuyuto rājahaṃsasamo hyasi //
MBh, 12, 112, 2.3 vyāghragomāyusaṃvādaṃ taṃ nibodha yudhiṣṭhira //
MBh, 12, 112, 4.2 gomāyutvaṃ ca samprāpto dūṣitaḥ pūrvakarmaṇā //
MBh, 12, 112, 42.2 aśaktāḥ kiṃcid ādātuṃ dravyaṃ gomāyuyantritāḥ //
MBh, 12, 112, 50.1 saroṣastvatha śārdūlaḥ śrutvā gomāyucāpalam /
MBh, 12, 149, 8.1 alaṃ sthitvā śmaśāne 'smin gṛdhragomāyusaṃkule /
MBh, 12, 149, 110.1 tathā gomāyugṛdhrābhyām adadat kṣudvināśanam /
MBh, 13, 128, 14.2 gṛdhragomāyukalile citāgniśatasaṃkule //
Manusmṛti
ManuS, 4, 115.1 pāṃsuvarṣe diśāṃ dāhe gomāyuvirute tathā /
Rāmāyaṇa
Rām, Ār, 55, 10.1 ity evaṃ cintayan rāmaḥ śrutvā gomāyuniḥsvanam /
Rām, Yu, 33, 44.3 babhūvāyodhanaṃ ghoraṃ gomāyugaṇasevitam //
Rām, Yu, 66, 19.1 svāśitāstava māṃsena gṛdhragomāyuvāyasāḥ /
Rām, Yu, 75, 20.1 adya gomāyusaṃghāśca śyenasaṃghāśca lakṣmaṇa /
Rām, Yu, 97, 11.1 kaṅkagṛdhrabalānāṃ ca gomāyugaṇarakṣasām /
Amarakośa
AKośa, 2, 224.1 striyāṃ śivā bhūrimāyagomāyumṛgadhūrtakāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 35, 52.2 svapne gomāyumārjāranakulavyālavānarān //
Kirātārjunīya
Kir, 14, 22.2 sahāpakṛṣṭair mahatāṃ na saṃgataṃ bhavanti gomāyusakhā na dantinaḥ //
Kūrmapurāṇa
KūPur, 2, 33, 9.2 gogomāyukapīnāṃ ca tadeva vratamācaret /
Matsyapurāṇa
MPur, 39, 4.3 te kaṅkagomāyupalāśanārthaṃ kṣitau vivṛddhiṃ bahudhā prayānti //
MPur, 146, 66.2 tato gomāyurūpeṇa tasyādūṣayadāśramam //
Suśrutasaṃhitā
Su, Śār., 4, 67.1 vātikāścājagomāyuśaśākhūṣṭraśunāṃ tathā /
Bhāratamañjarī
BhāMañj, 13, 424.1 vyāghrāya kalpitaṃ māṃsaṃ ninyurgomāyuketanam /
BhāMañj, 16, 11.1 gṛdhragomāyunādena rājamārgo 'pyapūryata /
Hitopadeśa
Hitop, 2, 87.10 anuhuṃkurute ghanadhvaniṃ na hi gomāyurutāni kesarī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 56.2 śvāpadairgarjamānaiśca gomāyuvānarādibhiḥ //