Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Tantrākhyāyikā
Bhāratamañjarī

Mahābhārata
MBh, 1, 141, 9.1 adya gātrāṇi kravyādāḥ śyenā gomāyavaśca te /
MBh, 3, 48, 33.1 pāsyanti rudhiraṃ teṣāṃ gṛdhrā gomāyavas tathā /
MBh, 7, 6, 26.1 gomāyavaśca prākrośan bhayadān dāruṇān ravān /
MBh, 7, 59, 19.1 tasyādya gṛdhrāḥ śyenāśca vaḍagomāyavastathā /
MBh, 11, 16, 40.1 ete gomāyavo bhīmā nihatānāṃ yaśasvinām /
MBh, 11, 22, 1.3 gṛdhragomāyavaḥ śūraṃ bahubandhum abandhuvat //
MBh, 11, 23, 33.2 gomāyavo vikarṣanti pādau śiṣyaśatārcitau //
MBh, 12, 103, 7.1 gomāyavaścānulomā vaḍā gṛdhrāśca sarvaśaḥ /
Rāmāyaṇa
Rām, Yu, 26, 24.1 vyālā gomāyavo gṛdhrā vāśanti ca subhairavam /
Rām, Yu, 83, 19.1 adya gomāyavo gṛdhrā ye ca māṃsāśino 'pare /
Matsyapurāṇa
MPur, 153, 46.1 mṛtaṃ mahiṣamāsādya vane gomāyavo yathā /
Tantrākhyāyikā
TAkhy, 1, 259.1 tasyānucarās trayaḥ piśitāśino dvīpivāyasagomāyavaḥ //
Bhāratamañjarī
BhāMañj, 13, 411.2 ūcurgomāyavaḥ sarve nindantastadviceṣṭitam //