Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha

Mahābhārata
MBh, 12, 309, 63.1 purā karoti so 'ntakaḥ pramādagomukhaṃ damam /
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 11.1 cakāra gomukhaṃ putram ṛṣabhaḥ saṃjñayā yataḥ /
BKŚS, 7, 27.1 ādiśad gomukhaṃ bhartū ramaṇīyaṃ manas tvayā /
BKŚS, 7, 34.2 prātar bhojanavelāyāṃ na paśyāmi sma gomukham //
BKŚS, 9, 3.1 anukūlaṃ prasarpantaṃ praśaṃsantaś ca gomukham /
BKŚS, 10, 10.1 tayoḥ saṃjalpator evam ahaṃ gomukham abruvam /
BKŚS, 10, 24.2 apṛcchad garjitamukhaṃ gomukhaṃ marubhūtikaḥ //
BKŚS, 11, 11.1 avocaṃ gomukhaṃ cedaṃ jīyamānāṃ priyām aham /
BKŚS, 11, 14.1 apṛcchaṃ gomukhaṃ cāsāṃ katamā padmadevikā /
BKŚS, 11, 21.1 gomukhaṃ cābravaṃ kasmān mām idānīm upekṣase /
BKŚS, 11, 51.1 ayi candramukhaṃ mā sma gomukhaṃ puruṣaṃ vada /
BKŚS, 11, 93.1 tena gomukham āhvātuṃ prahitāgatya dārikā /
BKŚS, 20, 271.1 mama tv āsīd asaṃdigdhaṃ dṛṣṭavān eṣa gomukham /
BKŚS, 23, 7.1 tataḥ suptajane kāle pṛṣṭavān asmi gomukham /
BKŚS, 23, 97.1 tataḥ samāpitāhāraḥ karṇe gomukham abravam /
BKŚS, 24, 22.2 ityādi bahu nirgranthāḥ prītyāstuvata gomukham //
BKŚS, 24, 38.2 sagomukham apaśyan mām ā śiraścaraṇaṃ ciram //
BKŚS, 24, 43.1 kramaprāptā tato vīṇā gomukhaṃ gaṅgarakṣitāt /
BKŚS, 25, 24.2 gomukhaṃ nāma niṣṇātaṃ savidyāsu kalāsv iti //
BKŚS, 26, 13.2 tathājñāpitavān asmi gomukhaṃ rūkṣayā girā //
BKŚS, 27, 60.1 ahorātre tv atikrānte sa gomukham apaśyataḥ /
BKŚS, 27, 61.1 āsīc ca me vilakṣasya vilakṣaṃ gomukhaṃ balāt /