Occurrences

Mahābhārata
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 199, 49.27 tvayā nāthena govinda duḥkhaṃ prāptaṃ mahattaram /
MBh, 1, 212, 30.3 marṣayiṣyāmi govinda pādasparśam ivoragaḥ //
MBh, 2, 14, 9.4 jayo 'smākaṃ hi govinda yeṣāṃ nātho bhavān sadā //
MBh, 2, 18, 10.1 yathā vadasi govinda sarvaṃ tad upapadyate /
MBh, 2, 30, 21.1 sa dīkṣāpaya govinda tvam ātmānaṃ mahābhuja /
MBh, 2, 42, 47.2 tava prasādād govinda prāptavān asmi vai kratum //
MBh, 5, 58, 21.2 yad govindeti cukrośa kṛṣṇā māṃ dūravāsinam //
MBh, 5, 70, 15.2 avasānaṃ ca govinda kiṃcid evātra pañcamam //
MBh, 5, 80, 26.2 trāhi mām iti govinda manasā kāṅkṣito 'si me //
MBh, 5, 81, 51.2 ardharājyasya govinda viditaṃ sarvarājasu //
MBh, 5, 81, 71.2 śrotum icchāma govinda satyāni ca śubhāni ca //
MBh, 5, 88, 70.2 dhanaṃjayaṃ ca govinda yamau taṃ ca vṛkodaram //
MBh, 5, 89, 15.1 tvaṃ hi govinda dharmārthau vettha tattvena sarvaśaḥ /
MBh, 5, 89, 20.2 yatāmahe pūjayituṃ govinda na ca śaknumaḥ //
MBh, 5, 89, 22.1 vairaṃ no nāsti bhavatā govinda na ca vigrahaḥ /
MBh, 5, 92, 9.1 tvām arthayante govinda divi śakram ivāmarāḥ /
MBh, 5, 139, 12.2 harṣād bhayād vā govinda anṛtaṃ vaktum utsahe //
MBh, 5, 139, 37.1 kalmāṣadaṇḍā govinda vimalā rathaśaktayaḥ /
MBh, 5, 145, 11.2 teṣāṃ vākyāni govinda śrotum icchāmyahaṃ vibho //
MBh, 6, BhaGī 1, 32.2 kiṃ no rājyena govinda kiṃ bhogairjīvitena vā //
MBh, 6, 46, 9.2 vanaṃ yāsyāmi govinda śreyo me tatra jīvitum //
MBh, 6, 46, 24.1 tava prasādād govinda pāṇḍavā nihatadviṣaḥ /
MBh, 6, 102, 61.3 saṃbhāvito 'smi govinda trailokyenādya saṃyuge //
MBh, 6, 103, 42.2 tvayā nāthena govinda kimu bhīṣmaṃ mahāhave //
MBh, 7, 78, 13.2 api vajreṇa govinda svayaṃ maghavatā yudhi //
MBh, 7, 124, 6.1 tava prasādād govinda vayaṃ jeṣyāmahe ripūn /
MBh, 8, 49, 10.2 samakṣaṃ tava govinda na tat kṣantum ihotsahe //
MBh, 8, 49, 114.2 anunīto 'smi govinda tāritaś cādya mādhava /
MBh, 8, 52, 3.1 tvayā nāthena govinda dhruva eṣa jayo mama /
MBh, 8, 63, 81.1 adya draṣṭāsi govinda karṇam unmathitaṃ mayā /
MBh, 8, 69, 7.2 yuyudhānaṃ ca govinda idaṃ vacanam abravīt //
MBh, 8, 69, 31.1 adya rājāsmi govinda pṛthivyāṃ bhrātṛbhiḥ saha /
MBh, 8, 69, 33.3 diṣṭyā jayasi govinda diṣṭyā karṇo nipātitaḥ //
MBh, 9, 59, 19.2 bhīmasenena govinda kāmaṃ tvaṃ tu yathāttha mām //
MBh, 9, 61, 16.2 govinda kasmād bhagavan ratho dagdho 'yam agninā //
MBh, 9, 62, 15.1 tava prasādād govinda rājyaṃ nihatakaṇṭakam /
MBh, 10, 12, 37.2 pratiyāsyāmi govinda śivenābhivadasva mām //
MBh, 10, 16, 28.2 naiva tvam api govinda śamam icchati rājani //
MBh, 11, 18, 18.2 paśya dīptāni govinda pāvakān suhutān iva //
MBh, 11, 25, 40.2 upekṣitāste govinda tasmājjñātīn vadhiṣyasi //
MBh, 12, 52, 7.2 pīḍyamānasya govinda viṣānalasamaiḥ śaraiḥ //
MBh, 12, 54, 17.3 tava prasādād govinda sadyo vyapagatānagha //
MBh, 12, 55, 1.4 tava prasādād govinda bhūtātmā hyasi śāśvataḥ //
MBh, 13, 14, 121.2 mayā dṛṣṭāni govinda bhavasyāmitatejasaḥ //
MBh, 13, 14, 128.2 śareṇaikena govinda mahādevena līlayā //
MBh, 13, 14, 134.2 karasthenaiva govinda lavaṇasyeha rakṣasaḥ //
MBh, 13, 14, 136.3 dṛṣṭavān asmi govinda tad astraṃ rudrasaṃnidhau //
MBh, 13, 14, 138.2 jāmadagnyena govinda rāmeṇākliṣṭakarmaṇā //
MBh, 13, 32, 5.2 śṛṇu govinda yān etān pūjayāmyarimardana /
MBh, 13, 144, 34.2 prīto 'smi tava govinda vṛṇu kāmān yathepsitān /
MBh, 14, 2, 10.1 govinda mayi yā prītistava sā viditā mama /
MBh, 14, 60, 11.2 kaccinmukhaṃ na govinda tenājau vikṛtaṃ kṛtam //
MBh, 14, 67, 17.2 prāṇāṃstyakṣyāmi govinda nāyaṃ saṃjīvate yadi //
Kāvyālaṃkāra
KāvyAl, 3, 5.2 adya yā mama govinda jātā tvayi gṛhāgate /
Kūrmapurāṇa
KūPur, 1, 1, 68.2 yajñeśācyuta govinda mādhavānanta keśava /
Liṅgapurāṇa
LiPur, 1, 95, 5.2 namo nārāyaṇāyeti govindeti muhurmuhuḥ //
LiPur, 2, 5, 36.2 tvāṃ prapanno'smi govinda jaya devakinandana /
LiPur, 2, 5, 122.2 tvameva nūnaṃ govinda kanyāṃ tāṃ hṛtavān asi //
LiPur, 2, 6, 19.2 acyutānanta govinda vāsudeva janārdana //
Matsyapurāṇa
MPur, 103, 6.2 kiṃ no rājyena govinda kiṃ bhogairjīvitena vā //
Viṣṇupurāṇa
ViPur, 1, 4, 16.2 śeṣe tvam eva govinda cintyamāno manīṣibhiḥ //
ViPur, 1, 4, 43.1 sattvodrikto 'si bhagavan govinda pṛthivīm imām /
ViPur, 2, 13, 9.1 yajñeśācyuta govinda mādhavānanta keśava /
ViPur, 3, 17, 18.2 yadrūpaṃ tava govinda tasmai daityātmane namaḥ //
ViPur, 5, 16, 27.1 so 'haṃ yāsyāmi govinda devakāryaṃ mahatkṛtam /
ViPur, 5, 20, 61.1 jaya govinda cāṇūraṃ jahi keśava dānavam /
ViPur, 5, 29, 12.1 durnītametadgovinda mayā tasya tavoditam /
ViPur, 5, 30, 35.1 satyaṃ tad yadi govinda nopacārakṛtaṃ tava /
ViPur, 5, 30, 38.2 pārijātaṃ na govinda hartumarhasi pādapam //
Viṣṇusmṛti
ViSmṛ, 1, 51.2 varāha bhīma govinda purāṇa puruṣottama //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 43.2 govinda godvijasurārtiharāvatāra yogeśvarākhilaguro bhagavan namaste //
BhāgPur, 1, 18, 12.2 āpāyayati govinda pādapadmāsavaṃ madhu //
Bhāratamañjarī
BhāMañj, 6, 138.2 ukto 'si kṛṣṇa govinda yādaveti purā mayā //
Garuḍapurāṇa
GarPur, 1, 136, 11.2 namonamaste govinda budha śravaṇasaṃjñaka //
GarPur, 1, 137, 12.1 acyutānanta govinda prasīda yadabhīpsitam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 187.2 māṃ samuddhara govinda duḥkhasaṃsārasāgarāt //
Mukundamālā
MukMā, 1, 14.1 ānanda govinda mukunda rāma nārāyaṇānanta nirāmayeti /
MukMā, 1, 32.2 govindeti janārdaneti jagatāṃ nātheti kṛṣṇeti ca vyāhāraiḥ samayastadekamanasāṃ puṃsāmatikrāmati //
Haribhaktivilāsa
HBhVil, 3, 154.3 śrīkṛṣṇānanta govinda saṅkarṣaṇa namo 'stu te //
HBhVil, 5, 266.3 saṅkarṣaṇasya bhedo 'yaṃ govindeti prakīrtyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 193, 36.1 namo namaste govinda nārāyaṇa janārdana /