Occurrences

Avadānaśataka

Avadānaśataka
AvŚat, 12, 1.4 tato bhagavāṃllaukikaṃ cittam utpādayati aho bata śakro devendro marudgaṇasahāyo gośīrṣacandanamayaṃ stambham ādāya gacched iti //
AvŚat, 12, 2.1 sahacittotpādācchakro devendro marudgaṇaparivṛta āgato yatra viśvakarmā catvāraś ca mahārājā anekadevanāgayakṣakumbhāṇḍaparivṛto gośīrṣacandanastambham ādāya /
AvŚat, 12, 2.2 hāhākārakilakilāprakṣveḍoccair nādaṃ kurvāṇā bhagavato 'rthe gośīrṣacandanamayaṃ prāsādam abhisaṃskṛtavantaḥ /
AvŚat, 12, 5.10 atha sa rājā mūrdhābhiṣikto bhagavato 'rthe gośīrṣacandanamayaṃ prāsādaṃ kārayāmāsa /
AvŚat, 19, 4.2 rājā ca bimbisāraḥ svayam eva bahirdvāraśālastho gośīrṣacandanodakena pādyaṃ gṛhītvā bhagavataḥ pādau bhikṣusaṃghasya ca prakṣālayati /