Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Hitopadeśa
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ānandakanda
Āryāsaptaśatī
Bhāvaprakāśa
Haribhaktivilāsa
Haṃsadūta
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Rasataraṅgiṇī
Rasārṇavakalpa
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 6, 22, 9.0 okaḥsārī haiṣām indro yajñam bhavatī3ṃ yatharṣabho vāśitāṃ yathā vā gauḥ prajñātaṃ goṣṭham evaṃ haiṣām indro yajñam aiva gacchati //
Atharvaveda (Paippalāda)
AVP, 1, 86, 4.1 yā tantiṣat khalasad yā ca goṣṭhe yā jātāḥ śakadhūme sabhāyām /
AVP, 1, 111, 2.1 ni gāvo goṣṭhe asadan ni vatsā adhi tantyām /
AVP, 4, 16, 7.1 ni gāvo goṣṭhe asadan ni mṛgāso avikṣata /
AVP, 5, 16, 8.2 viśvebhir agne devair imaṃ goṣṭhaṃ sahāruham //
AVP, 5, 28, 3.1 ahrastas tvam aviduṣṭaḥ parehīndrasya goṣṭham api dhāva vidvān /
AVP, 10, 1, 5.1 tasyātta putrān bhrātṝṃś ca tasya goṣṭhaṃ vi tāvata /
AVP, 10, 1, 7.1 antaścarāṃ kośecarām atho goṣṭhāvacāriṇīm /
AVP, 10, 5, 1.2 paśūnāṃ sarveṣām sphātiṃ goṣṭhe me savitā karat //
Atharvaveda (Śaunaka)
AVŚ, 2, 14, 2.1 nir vo goṣṭhād ajāmasi nir akṣān nir upānaśāt /
AVŚ, 2, 26, 1.2 tvaṣṭā yeṣāṃ rūpadheyāni vedāsmin tān goṣṭhe savitā ni yacchatu //
AVŚ, 2, 26, 2.1 imaṃ goṣṭhaṃ paśavaḥ saṃ sravantu bṛhaspatir ā nayatu prajānan /
AVŚ, 3, 14, 1.1 saṃ vo goṣṭhena suṣadā saṃ rayyā saṃ subhūtyā /
AVŚ, 3, 14, 3.1 saṃjagmānā abibhyuṣīr asmin goṣṭhe karīṣiṇīḥ /
AVŚ, 3, 14, 5.1 śivo vo goṣṭho bhavatu śāriśākeva puṣyata /
AVŚ, 3, 14, 6.1 mayā gāvo gopatinā sacadhvam ayaṃ vo goṣṭha iha poṣayiṣṇuḥ /
AVŚ, 4, 21, 1.1 ā gāvo agmann uta bhadram akrant sīdantu goṣṭhe raṇayantv asme /
AVŚ, 6, 52, 2.1 ni gāvo goṣṭhe asadan ni mṛgāso avikṣata /
AVŚ, 6, 59, 2.2 karat payasvantaṃ goṣṭham ayakṣmāṁ uta pūruṣān //
AVŚ, 7, 39, 1.2 abhīpato vṛṣṭyā tarpayantam ā no goṣṭhe rayiṣṭhāṃ sthāpayāti //
AVŚ, 7, 75, 2.3 imaṃ goṣṭham idaṃ sado ghṛtenāsmānt sam ukṣata //
AVŚ, 9, 4, 19.2 puṣṭiṃ so aghnyānāṃ sve goṣṭhe 'va paśyate //
AVŚ, 9, 4, 23.1 upehopaparcanāsmin goṣṭha upa pṛñca naḥ /
AVŚ, 11, 1, 13.1 parehi nāri punar ehi kṣipram apāṃ tvā goṣṭho adhy arukṣad bharāya /
AVŚ, 11, 8, 32.2 sarvā hyasmin devatā gāvo goṣṭha ivāsate //
AVŚ, 12, 2, 4.1 yady agniḥ kravyād yadi vā vyāghra imaṃ goṣṭhaṃ praviveśānyokāḥ /
AVŚ, 13, 1, 19.1 vācaspate saumanasaṃ manaś ca goṣṭhe no gā janaya yoniṣu prajāḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 8.2 abhojyād api tad bhojyaṃ yac ca goṣṭhagataṃ payaḥ //
BaudhDhS, 2, 8, 2.2 śmaśānam āpo devagṛhaṃ goṣṭhaṃ yatra ca brāhmaṇā aprakṣālya pādau tan na praveṣṭavyam iti //
BaudhDhS, 3, 10, 12.1 sarve śiloccayāḥ sarvāḥ sravantyaḥ saritaḥ puṇyā hradās tīrthāny ṛṣiniketanāni goṣṭhakṣetrapariṣkandā iti deśāḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 18.1 athaudanam tilasaktubhir ghṛteneti samudāyutya goṣṭhe 'śvatthaparṇeṣu hutaśeṣaṃ nidadhāti aghorāya mahāghorāya namo namaḥ iti //
BaudhGS, 2, 8, 21.1 goṣṭhe vā palvale vā śriyai svāhā puṣṭyai svāhā iti //
BaudhGS, 2, 8, 32.1 goṣṭhe rudrāya svāhā paśubhyaḥ svāhā paśupataye svāhā iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 3.0 atha sruvaṃ saṃmārṣṭi goṣṭhaṃ mā nirmṛkṣaṃ vājinaṃ tvā sapatnasāhaṃ saṃmārjmīti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 28, 9.1 athainaṃ gomayapiṇḍaṃ goṣṭha udakānta udumbaramūle darbhastambe vā nidadhāti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 13, 4.4 tā naḥ payasvatīḥ santv asmin goṣṭhe vayovṛdha iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 4, 13.0 gāyatraṃ gāyatryāmāśvam aiḍaṃ bṛhatyāṃ goṣṭho vā //
DrāhŚS, 9, 1, 20.0 goṣṭhe paśukāmaḥ //
Gautamadharmasūtra
GautDhS, 3, 1, 14.1 sarve śiloccayāḥ sarvāḥ sravantyaḥ puṇyā hradāstīrthāny ṛṣinivāsā goṣṭhapariskandhā iti deśāḥ //
Gobhilagṛhyasūtra
GobhGS, 2, 1, 4.0 vedyāḥ sītāyā hradād goṣṭhāc catuṣpathād ādevanād ādahanād iriṇāt //
GobhGS, 3, 6, 4.0 puṣṭikāma eva samprajātāsu niśāyāṃ goṣṭhe 'gnim upasamādhāya vilayanaṃ juhuyāt saṃgrahaṇa saṃgṛhāṇeti //
GobhGS, 4, 9, 6.0 goṣṭhe paśukāmaḥ //
Gopathabrāhmaṇa
GB, 2, 4, 6, 8.0 sva evaināṃs tad goṣṭhe nirapakrame nidadhati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 18.0 ānaḍuhe śakṛtpiṇḍe saṃyamya keśaśmaśrulomanakhānīdam aham amuṣyāmuṣyāyaṇasya pāpmānamavagūhāmīti goṣṭha udumbare darbhastambe vā nikhanati yo 'sya rātirbhavati //
HirGS, 1, 10, 3.0 goṣṭhe vāvacchādya saṃpariśritya purodayamādityasya praviśaty atra sarvaṃ kriyate nainam etad ahar ādityo 'bhitapatīty ekeṣāṃ snātānāṃ vā eṣa tejasā tapati ya eṣa tapati tasmātsnātakasya mukhaṃ rephāyatīva //
HirGS, 1, 18, 4.2 iti goṣṭhagatāḥ /
HirGS, 2, 6, 13.4 iti goṣṭha udumbare darbhastambe vā nikhanati yo 'sya rātirbhavati //
Jaiminigṛhyasūtra
JaimGS, 1, 11, 24.0 dhānyapalvale goṣṭhe vā keśānnikhanet //
Kauśikasūtra
KauśS, 3, 2, 14.0 eha yantu paśavo saṃ vo goṣṭhena prajāvatīḥ prajāpatir iti goṣṭhakarmāṇi //
KauśS, 3, 2, 14.0 eha yantu paśavo saṃ vo goṣṭhena prajāvatīḥ prajāpatir iti goṣṭhakarmāṇi //
KauśS, 7, 2, 9.0 goṣṭhe ca dvitīyam aśnāti //
KauśS, 11, 10, 1.9 teṣāṃ śrīr mayi kalpatām asmin goṣṭhe śataṃ samā iti //
KauśS, 11, 10, 12.1 ramadhvaṃ mā bibhītanāsmin goṣṭhe karīṣiṇaḥ /
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 8.0 evaṃ gāvo goṣṭhasya madhye rudrāya sthālīpākasya hutvā raudrasūktair agnim upatiṣṭhate //
Khādiragṛhyasūtra
KhādGS, 3, 1, 4.0 goṣṭhe paśukāmaḥ //
KhādGS, 3, 1, 45.0 samprajātāsu goṣṭhe niśāyāṃ vilayanaṃ juhuyāt saṃgraheṇeti //
KhādGS, 4, 3, 13.0 upatāpinīṣu goṣṭhe pāyasaṃ juhuyāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 14, 5.0 vedyāḥ sītāyā hradād goṣṭhād ādevanād ādahanāc catuṣpathād iriṇāt saṃbhāryaṃ navamam //
Kāṭhakasaṃhitā
KS, 7, 7, 12.0 sva evainā goṣṭhe ramayāmakaḥ //
KS, 7, 7, 15.0 asmin goṣṭha iti //
KS, 7, 7, 16.0 eṣa hy āsāṃ goṣṭhaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 2, 5.1 revatī ramadhvam asmin yonā asmin goṣṭhe /
MS, 1, 5, 9, 28.0 revatī ramadhvam asmin yonā asmin goṣṭha iti sva evainā yonau sve goṣṭhe saṃveśayati //
MS, 1, 5, 9, 28.0 revatī ramadhvam asmin yonā asmin goṣṭha iti sva evainā yonau sve goṣṭhe saṃveśayati //
MS, 1, 10, 13, 47.0 parogoṣṭhaṃ mārjayante //
MS, 1, 10, 13, 48.0 parogoṣṭham eva varuṇaṃ niravadayante //
MS, 1, 10, 20, 58.0 parogoṣṭhaṃ mārjayante //
MS, 1, 10, 20, 59.0 parogoṣṭham eva rudraṃ niravadayante //
MS, 2, 7, 13, 10.1 uñ śuṣmā oṣadhīnāṃ gāvo goṣṭhād iverate /
Mānavagṛhyasūtra
MānGS, 1, 10, 5.1 syonā pṛthivi bhavety etayāvasthāpya śamīmayīḥ śamyāḥ kṛtvāntargoṣṭhe 'gnim upasamādhāya bhartā bhāryāmabhyudānayati //
MānGS, 1, 14, 4.1 goṣṭhāt saṃtatām ulaparājiṃ stṛṇāti //
MānGS, 2, 1, 11.0 dhāmno dhāmna iti tisṛbhiḥ parogoṣṭhaṃ mārjayante //
MānGS, 2, 17, 5.1 dhāmno dhāmna iti tisṛbhiḥ parogoṣṭhaṃ mārjayante //
MānGS, 2, 18, 2.12 ye te ghnanty apsaraso gandharvā goṣṭhāś ca ye /
Pañcaviṃśabrāhmaṇa
PB, 13, 4, 13.0 paśavo vai śakvaryo goṣṭhaḥ purīṣaṃ goṣṭham eva tat paśubhyaḥ paryasyanti tam evainān pravartayanty avisraṃsāya //
PB, 13, 4, 13.0 paśavo vai śakvaryo goṣṭhaḥ purīṣaṃ goṣṭham eva tat paśubhyaḥ paryasyanti tam evainān pravartayanty avisraṃsāya //
PB, 13, 9, 24.0 aṅgirasāṃ goṣṭho bhavati //
PB, 13, 9, 25.0 paśavo vai revatyo goṣṭham eva tat paśubhyaḥ paryasyanti tam evainān pravartayanty avisraṃsāya //
Pāraskaragṛhyasūtra
PārGS, 2, 1, 22.0 anuguptametaṃ sakeśaṃ gomayapiṇḍaṃ nidhāya goṣṭhe palvala udakānte vācāryāya varaṃ dadāti //
PārGS, 3, 15, 14.0 goṣṭhamabhimantrayate namo rudrāya śakṛtpiṇḍasade svasti mā saṃpārayeti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 4, 2.1 tena nagaraṃ vā nigamaṃ vā grāmaṃ vā goṣṭhaṃ vāgāraṃ vā manasā dhyāyan parilikhen nātrāniṣṭāḥ praviśanti //
Taittirīyasaṃhitā
TS, 1, 1, 10, 1.3 goṣṭham mā nir mṛkṣaṃ vājinaṃ tvā sapatnasāhaṃ sam mārjmi /
TS, 1, 5, 6, 10.1 revatī ramadhvam asmiṃ loke 'smin goṣṭhe 'smin kṣaye 'smin yonau //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 13, 2.0 udagayana āpūryamāṇapakṣe tiṣyottareṣu citrāviśākhayorhastarohiṇyormṛgaśirasi vā nakṣatre yatrāpas tatrāgāre goṣṭhe vāghāraṃ hutvāgniṃ paristīrya tathaiva dhātādivratavisargaṃ hutvā vayaḥ suparṇā iti vastrāvakuṇṭhanaṃ mocayitvā śukriyavrataṃ visṛjati //
VaikhGS, 2, 13, 4.0 śarāve sānaḍuhagośakṛti keśādīny ādāyedam aham amuṣyety udumbaradarbhayor mūle goṣṭhe vā gūhayet //
VaikhGS, 3, 23, 11.0 idam aham amuṣyety udumbaradarbhayor mūle goṣṭhe vācchādayet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 7, 9.0 ambhaḥ sthāmbho va iti goṣṭham //
Vaitānasūtra
VaitS, 2, 6, 17.5 ahrastas tvam abhijuṣṭaḥ parehīndrasya goṣṭham apidhāva vidvān /
Vasiṣṭhadharmasūtra
VasDhS, 22, 12.1 sarve śiloccayāḥ sarvāḥ sravantyaḥ puṇyā hradās tīrthāny ṛṣinivāsagoṣṭhapariṣkandhā iti deśāḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 21.1 revatī ramadhvam asmin yonāv asmin goṣṭhe 'smiṃlloke 'smin kṣaye /
VSM, 5, 17.3 svaṃ goṣṭham āvadataṃ devī durye āyur mā nirvādiṣṭaṃ prajāṃ mā nirvādiṣṭam /
VSM, 12, 82.1 ucchuṣmā oṣadhīnāṃ gāvo goṣṭhād iverate /
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 8.3 ity ākhukiriṃ nyupya pipīlikākiriṃ goṣṭhāt karīṣāṇi lohaśakalāny aśvattham udumbaraṃ vikaṅkataṃ śamīm aśanihataṃ vṛkṣaṃ palāśam iti nyupya saṃsṛjati /
Āpastambagṛhyasūtra
ĀpGS, 15, 4.0 madhu ghṛtamiti saṃsṛjya tasmin darbheṇa hiraṇyaṃ niṣṭarkyaṃ baddhvāvadāyottarair mantraiḥ kumāraṃ prāśayitvottarābhiḥ pañcabhiḥ snāpayitvā dadhi ghṛtamiti saṃsṛjya kāṃsyena pṛṣadājyaṃ vyāhṛtībhir oṅkāracaturthābhiḥ kumāraṃ prāśayitvādbhiḥ śeṣaṃ saṃsṛjya goṣṭhe ninayet //
Āpastambaśrautasūtra
ĀpŚS, 6, 17, 2.1 ambhaḥ sthāmbho vo bhakṣīyeti goṣṭham upatiṣṭhate //
ĀpŚS, 7, 17, 1.2 tā naḥ santu payasvatīr asmin goṣṭhe vayovṛdhaḥ /
ĀpŚS, 19, 19, 3.1 yayā rajjvottamāṃ gām ājet tayā bhrātṛvyagavīm abhidadhyād goṣṭhe vāsya nyasyet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 5, 5.1 kṣetrāc ced ubhayataḥsasyād gṛhṇīyād annavaty asyāḥ prajā bhaviṣyatīti vidyād goṣṭhāt paśumatī vedipurīṣād brahmavarcasviny avidāsino hradāt sarvasampannā devanāt kitavī catuṣpathād dvipravrājinīriṇād adhanyā śmaśānāt patighnī //
ĀśvGS, 2, 10, 6.2 tā naḥ santu payasvatīr bahvīr goṣṭhe ghṛtācyaḥ /
ĀśvGS, 2, 10, 6.4 duhānā akṣitaṃ payo mayi goṣṭhe niviśadhvaṃ yathā bhavāmy uttamaḥ /
ĀśvGS, 4, 8, 40.0 paśūnām upatāpa etam eva devaṃ madhye goṣṭhasya yajeta //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 9, 3.2 tā naḥ santu payasvatīr bahvīr goṣṭhe ghṛtācya ity ā gāvo agmann iti ca pratyāgatāsu //
ŚāṅkhGS, 3, 9, 5.0 mayobhūr vāta iti sūktena goṣṭhe gatāḥ //
Ṛgveda
ṚV, 1, 191, 4.1 ni gāvo goṣṭhe asadan ni mṛgāso avikṣata /
ṚV, 6, 28, 1.1 ā gāvo agmann uta bhadram akran sīdantu goṣṭhe raṇayantv asme /
ṚV, 8, 43, 17.2 goṣṭhaṃ gāva ivāśata //
ṚV, 10, 97, 8.1 ucchuṣmā oṣadhīnāṃ gāvo goṣṭhād iverate /
ṚV, 10, 169, 3.2 tā asmabhyam payasā pinvamānāḥ prajāvatīr indra goṣṭhe rirīhi //
ṚV, 10, 169, 4.2 śivāḥ satīr upa no goṣṭham ākas tāsāṃ vayam prajayā saṃ sadema //
Ṛgvedakhilāni
ṚVKh, 2, 8, 4.2 usrā bhavantu no mayo bahvīr goṣṭhe ghṛtācyaḥ //
ṚVKh, 2, 9, 3.1 imaṃ goṣṭhaṃ paśavaḥ saṃsravantu bṛhaspatir ānayatu prajānan /
ṚVKh, 4, 12, 1.2 tā naḥ santu payasvatīr bahvīr goṣṭhe ghṛtācyaḥ //
Carakasaṃhitā
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Mahābhārata
MBh, 1, 3, 63.2 nānāgoṣṭhā vihitā ekadohanās tāvaśvinau duhato gharmam ukthyam //
MBh, 1, 190, 10.2 krameṇa sarve viviśuśca tat sado maharṣabhā goṣṭham ivābhinandinaḥ //
MBh, 1, 213, 12.48 krośamātre purasyāsīd goṣṭhaḥ pārthasya śobhanaḥ /
MBh, 2, 60, 3.2 praviśya ca śveva sa siṃhagoṣṭhaṃ samāsadanmahiṣīṃ pāṇḍavānām //
MBh, 3, 174, 3.1 samucchrayān parvatasaṃnirodhān goṣṭhān girīṇāṃ girisetumālāḥ /
MBh, 3, 251, 8.1 sa praviśyāśramaṃ śūnyaṃ siṃhagoṣṭhaṃ vṛko yathā /
MBh, 4, 31, 19.2 anyonyam abhigarjantau goṣṭhe govṛṣabhāviva //
MBh, 6, 66, 5.2 anyonyam abhigarjanto goṣṭheṣviva maharṣabhāḥ //
MBh, 6, 107, 34.2 anyonyaṃ jaghnatur vīrau goṣṭhe govṛṣabhāviva //
MBh, 7, 108, 29.2 anyonyam abhivīkṣantau goṣṭheṣviva maharṣabhau //
MBh, 8, 45, 63.2 etān ahatvā na mayā tu śakyam ito 'payātuṃ ripusaṃghagoṣṭhāt //
MBh, 12, 49, 71.2 vatsaiḥ saṃvardhito goṣṭhe sa māṃ rakṣatu pārthivaḥ //
MBh, 12, 169, 23.2 devānām eṣa vai goṣṭho yad araṇyam iti śrutiḥ //
MBh, 12, 186, 8.1 śucikāmam anaḍvāhaṃ devagoṣṭhaṃ catuṣpatham /
MBh, 12, 186, 19.1 devagoṣṭhe gavāṃ madhye brāhmaṇānāṃ kriyāpathe /
MBh, 12, 232, 24.1 saṃniyamyendriyagrāmaṃ goṣṭhe bhāṇḍamanā iva /
MBh, 13, 11, 15.1 śaileṣu goṣṭheṣu tathā vaneṣu saraḥsu phullotpalapaṅkajeṣu /
MBh, 13, 148, 9.1 rājamārge gavāṃ madhye goṣṭhamadhye ca dharmiṇaḥ /
MBh, 13, 148, 11.1 citrabhānum anaḍvāhaṃ devaṃ goṣṭhaṃ catuṣpatham /
Manusmṛti
ManuS, 3, 254.1 pitrye svaditam ity eva vācyaṃ goṣṭhe tu suśṛtam /
ManuS, 4, 58.1 agnyagāre gavāṃ goṣṭhe brāhmaṇānāṃ ca saṃnidhau /
ManuS, 11, 109.2 kṛtavāpo vased goṣṭhe carmaṇā tena saṃvṛtaḥ //
ManuS, 11, 195.2 māsaṃ goṣṭhe payaḥ pītvā mucyate 'satpratigrahāt //
Rāmāyaṇa
Rām, Ay, 106, 9.1 goṣṭhamadhye sthitām ārtām acarantīṃ navaṃ tṛṇam /
Rām, Su, 4, 1.2 dadarśa dhīmān divi bhānumantaṃ goṣṭhe vṛṣaṃ mattam iva bhramantam //
Rām, Su, 9, 8.2 goṣṭhe mahati mukhyānāṃ gavāṃ madhye yathā vṛṣaḥ //
Amarakośa
AKośa, 2, 10.1 triṣv āgoṣṭhān naḍaprāye naḍvān naḍvala ityapi /
Bhallaṭaśataka
BhallŚ, 1, 85.1 ūḍhā yena mahādhuraḥ suviṣame mārge sadaikākinā soḍho yena kadācid eva na nije goṣṭhe 'nyaśauṇḍadhvaniḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 359.2 goṣṭhaśvā iva gāyante mattā mṛgayudantinaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 47.1 deśapattanagoṣṭheṣu puragrāmeṣu vāsinām /
Kūrmapurāṇa
KūPur, 1, 15, 99.2 goṣṭhe tāṃ bandhayāmāsa spṛṣṭamātrā mamāra sā //
KūPur, 2, 11, 48.1 jantuvyāpte śmaśāne ca jīrṇagoṣṭhe catuṣpathe /
KūPur, 2, 12, 12.1 agnyagāre gavāṃ goṣṭhe home japye tathaiva ca /
KūPur, 2, 13, 36.1 chāyākūpanadīgoṣṭhacaityāmbhaḥpathi bhasmasu /
KūPur, 2, 22, 48.2 mahādevāntike vātha goṣṭhe vā susamāhitaḥ //
KūPur, 2, 22, 73.1 pitrye svadita ityeva vākyaṃ goṣṭheṣu sūnṛtam /
Liṅgapurāṇa
LiPur, 1, 8, 79.2 jantuvyāpte śmaśāne ca jīrṇagoṣṭhe catuṣpathe //
LiPur, 1, 83, 28.1 goṣṭhaśāyī muniśreṣṭhāḥ kṣitau niśi bhavaṃ smaret /
LiPur, 1, 85, 93.2 samudratīre nadyāṃ ca goṣṭhe devālaye'pi vā //
LiPur, 1, 85, 106.1 gṛhe japaḥ samaṃ vidyādgoṣṭhe śataguṇaṃ bhavet /
LiPur, 2, 6, 23.3 ārāme caiva goṣṭheṣu na viśethāḥ kathañcana //
Matsyapurāṇa
MPur, 15, 33.1 ajākarṇe 'śvakarṇe vā goṣṭhe vā salilāntike /
MPur, 16, 22.2 śrāddhaṃ samācaredbhaktyā goṣṭhe vā jalasaṃnidhau //
MPur, 17, 11.2 tīrthāyatanagoṣṭheṣu dīpodyānagṛheṣu ca //
MPur, 83, 10.1 tīrtheṣvāyatane vāpi goṣṭhe vā bhavanāṅgaṇe /
Suśrutasaṃhitā
Su, Utt., 35, 7.2 manaḥśilāṃ copaharedgoṣṭhamadhye baliṃ tathā //
Su, Utt., 35, 9.2 goṣṭhamadhyālayaratā pātu tvāṃ mukhamaṇḍikā //
Vaikhānasadharmasūtra
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
Viṣṇupurāṇa
ViPur, 1, 9, 124.1 mā naḥ kośaṃ tathā goṣṭhaṃ mā gṛhaṃ mā paricchadam /
ViPur, 3, 11, 121.1 caityacatvaratīreṣu naiva goṣṭhe catuṣpathe /
ViPur, 5, 6, 31.2 ekasthānasthitau goṣṭhe ceraturbālalīlayā //
ViPur, 5, 7, 30.2 apaśyanto hariṃ dīnāḥ kathaṃ goṣṭhe bhaviṣyatha //
ViPur, 5, 10, 49.2 kṛtvā girimahaṃ goṣṭhaṃ nijamabhyāyayuḥ punaḥ //
ViPur, 5, 11, 15.2 dhārayiṣyāmi goṣṭhasya pṛthucchatramivopari //
ViPur, 5, 14, 1.3 trāsayansamado goṣṭhamariṣṭaḥ samupāgataḥ //
ViPur, 5, 18, 16.1 sāraṃ samastagoṣṭhasya vidhinā haratā harim /
Viṣṇusmṛti
ViSmṛ, 54, 24.2 māsaṃ goṣṭhe payaḥ pītvā mucyate 'satpratigrahāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 134.1 na tu mehen nadīchāyāvartmagoṣṭhāmbubhasmasu /
YāSmṛ, 3, 290.1 goṣṭhe vasan brahmacārī māsam ekaṃ payovratam /
Garuḍapurāṇa
GarPur, 1, 46, 15.2 bhāṇḍāgāraṃ ca kauberyāṃ goṣṭhāgāraṃ ca vāyave //
GarPur, 1, 96, 39.1 na tu mehen nadīchāyābhasmagoṣṭhāmbuvartmasu /
GarPur, 1, 105, 43.1 goṣṭhe vasanbrahmacārī māsamekaṃ payovratī /
Hitopadeśa
Hitop, 2, 119.4 anantaraṃ tasya bhartā gopo goṣṭhāt samāgataḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 266.1 devāgāre 'thavā goṣṭhe nadyāṃ vānyatra vā śucau /
Rasamañjarī
RMañj, 3, 61.2 goṣṭhabhūsthaṃ nabhobhāsaṃ jāyate jalasannibham //
Rasaratnasamuccaya
RRS, 10, 58.1 goṣṭhāntargokṣurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /
Rasaratnākara
RRĀ, V.kh., 17, 14.1 tatkaṃdaṃ nikhaned goṣṭhabhūmau māsātsamuddharet /
Rasendracintāmaṇi
RCint, 4, 36.2 goṣṭhabhūstho ghano māsaṃ jāyate jalasaṃnibhaḥ //
Rasendracūḍāmaṇi
RCūM, 5, 156.1 goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /
Rasendrasārasaṃgraha
RSS, 1, 151.2 goṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham //
Rasārṇava
RArṇ, 15, 93.2 dāpayennikṣipedgoṣṭhe saptāhād gandhapiṣṭikā //
RArṇ, 17, 135.1 peṣayetkodraveṇaiva goṣṭhamadhye tu nikṣipet /
Ānandakanda
ĀK, 1, 3, 52.2 nadyāstīre taṭāke vā goṣṭhe devālaye tathā //
ĀK, 1, 16, 110.1 malamūtrayutasthāne grāme goṣṭhe taroradhaḥ /
ĀK, 1, 24, 83.2 dāpayennikṣiped goṣṭhe saptāhād gandhapiṣṭikā //
ĀK, 1, 26, 231.1 goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /
ĀK, 1, 26, 242.1 śreṣṭhā vanodbhavacchāṇā madhyamā goṣṭhasambhavāḥ /
Āryāsaptaśatī
Āsapt, 2, 141.2 ko veda goṣṭham etadgośāntau vihitabahumānam //
Bhāvaprakāśa
BhPr, 7, 3, 30.1 goṣṭhāntar gokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /
Haribhaktivilāsa
HBhVil, 2, 243.3 rājadvārāc ca goṣṭhāc ca nadyāḥ kūlān mṛdaḥ smṛtāḥ //
HBhVil, 4, 341.2 gṛhe tv ekaguṇā sandhyā goṣṭhe daśaguṇā smṛtā /
HBhVil, 4, 374.2 agnyāgāre gavāṃ goṣṭhe devabrāhmaṇasannidhau /
HBhVil, 5, 211.2 gāyantaṃ divyagānaiś ca goṣṭhamadhyagataṃ harim //
Haṃsadūta
Haṃsadūta, 1, 65.1 purā tiṣṭhan goṣṭhe nikhilaramaṇībhyaḥ priyatayā bhavān yasyāṃ gopīramaṇa vidadhe gauravabharam /
Haṃsadūta, 1, 76.1 taraṃgaiḥ kurvāṇā śamanabhaginīlāghavamasau nadīṃ kāṃcid goṣṭhe nayanajalapūrairajanayat /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 198.0 mṛtyor vā eṣa goṣṭho yad grāmo 'thaiṣa devānāṃ yad araṇyam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 56.1 na ca goṣṭhe vased rātrau na divā gā anuvrajet /
Rasataraṅgiṇī
RTar, 2, 12.1 gokhuraistāḍitaṃ goṣṭhe śuṣkaṃ cūrṇopamaṃ ca yat /
Rasārṇavakalpa
RAK, 1, 387.2 tālaṃ saṃsthāpya tanmadhye goṣṭhe ca nikhanettvidam //
Uḍḍāmareśvaratantra
UḍḍT, 1, 69.1 kanyayā peṣayeccaiva goṣṭhamadhye prayatnataḥ /
Yogaratnākara
YRā, Dh., 402.2 abhraṃ goṣṭhagataṃ māsaṃ jāyate pāradopamam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 11, 6.2 revatī ramadhvam asmin yonāv asmiṃlloke 'smin goṣṭhe 'smin kṣaye 'syām āśiṣy asyāṃ pratiṣṭhāyām iha eva stheto māpagāteti gām abhyeti //