Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Kauṣītakyupaniṣad
Kāṭhakagṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Madanapālanighaṇṭu
Mukundamālā
Rasendracūḍāmaṇi
Ānandakanda
Haribhaktivilāsa
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 8, 25, 2.0 ayuvamāry asya rāṣṭram bhavati nainam purāyuṣaḥ prāṇo jahāty ā jarasaṃ jīvati sarvam āyur eti na punar mriyate yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 25, 3.0 kṣatreṇa kṣatraṃ jayati balena balam aśnute yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 25, 4.0 tasmai viśaḥ saṃjānate sammukhā ekamanaso yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 27, 2.0 tasya rājā mitram bhavati dviṣantam apabādhate yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 27, 3.0 kṣatreṇa kṣatraṃ jayati balena balam aśnute yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitas tasmai viśaḥ saṃjānate sammukhā ekamanaso yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 27, 3.0 kṣatreṇa kṣatraṃ jayati balena balam aśnute yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitas tasmai viśaḥ saṃjānate sammukhā ekamanaso yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
Atharvaveda (Paippalāda)
AVP, 1, 66, 1.1 dhruvas tiṣṭha bhuvanasya gopa mā saṃ vikthā vanaspate /
AVP, 5, 28, 1.1 pramucyamānaṃ bhuvanasya gopaḥ paśuṃ no atra prati bhāgam etu /
Atharvaveda (Śaunaka)
AVŚ, 2, 12, 1.2 utāntarikṣam uru vātagopaṃ ta iha tapyantāṃ mayi tapyamāne //
AVŚ, 5, 9, 8.2 āyuṣkṛd āyuṣpatnī svadhāvantau gopā me staṃ gopāyataṃ mā /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 64.1 taṃ pradakṣiṇaṃ parisamūhati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evam ahaṃ suśravaḥ suśravā bhūyāsaṃ yathā tvaṃ suśravaḥ suśravo devānāṃ nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo nidhigopo bhūyāsamiti //
BaudhGS, 2, 5, 64.1 taṃ pradakṣiṇaṃ parisamūhati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evam ahaṃ suśravaḥ suśravā bhūyāsaṃ yathā tvaṃ suśravaḥ suśravo devānāṃ nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo nidhigopo bhūyāsamiti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
Kauṣītakyupaniṣad
KU, 1, 3.14 indraprajāpatī dvāragopau /
KU, 1, 5.7 sa āgacchatīndraprajāpatī dvāragopau /
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 21.2 yathā tvaṃ suśravo devānāṃ vedasya nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo vedasya nidhigopo bhūyāsam iti //
KāṭhGS, 41, 21.2 yathā tvaṃ suśravo devānāṃ vedasya nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo vedasya nidhigopo bhūyāsam iti //
Taittirīyasaṃhitā
TS, 6, 2, 5, 43.0 eṣa vai vyāghraḥ kulagopo yad agniḥ //
Vaitānasūtra
VaitS, 2, 6, 17.1 nīyamāne pramucyamānahomāñ juhuyāt pramucyamāno bhuvanasya gopa paśur no atra prati bhāgam etu /
VaitS, 7, 3, 5.1 brahmodyād gāvo yavaṃ prayutā aryo akṣan tā apaśyaṃ sahagopāś carantīḥ /
Vārāhagṛhyasūtra
VārGS, 5, 27.4 yathā tvaṃ devānāṃ vedasya nidhigopo 'sy evamahaṃ manuṣyāṇāṃ brahmaṇo nidhigopo bhūyāsamiti pratigṛhṇāti //
VārGS, 5, 27.4 yathā tvaṃ devānāṃ vedasya nidhigopo 'sy evamahaṃ manuṣyāṇāṃ brahmaṇo nidhigopo bhūyāsamiti pratigṛhṇāti //
Āpastambaśrautasūtra
ĀpŚS, 18, 7, 9.1 kakudo rājaputro dhruvagopo naivāragopo vā prāśnīyāt /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 3, 7.0 tasya vā etasya brahmalokasyāro hradaḥ muhūrtā yaṣṭihāḥ vijarā nadī ilyo vṛkṣaḥ sālajyaṃ saṃsthānam aparājitam āyatanam indraprajāpatī dvāragopau vibhu pramitam vicakṣaṇāsandī amitaujāḥ paryaṅkaḥ priyā ca mānasī pratirūpā ca cākṣuṣī puṣpāṇyādāyāvayato vai ca jagāni ambāś cāmbāyavīś cāpsarasaḥ ambayā nadyaḥ //
ŚāṅkhĀ, 3, 5, 7.0 sa āgacchatīndraprajāpatī dvāragopau //
Ṛgveda
ṚV, 1, 53, 11.1 ya udṛcīndra devagopāḥ sakhāyas te śivatamā asāma /
ṚV, 2, 40, 1.2 jātau viśvasya bhuvanasya gopau devā akṛṇvann amṛtasya nābhim //
ṚV, 5, 62, 9.1 yad baṃhiṣṭhaṃ nātividhe sudānū acchidraṃ śarma bhuvanasya gopā /
ṚV, 6, 51, 3.1 stuṣa u vo maha ṛtasya gopān aditim mitraṃ varuṇaṃ sujātān /
ṚV, 6, 51, 11.2 suśarmāṇaḥ svavasaḥ sunīthā bhavantu naḥ sutrātrāsaḥ sugopāḥ //
ṚV, 6, 51, 15.2 kartā no adhvann ā sugaṃ gopā amā //
ṚV, 7, 35, 13.2 śaṃ no apāṃ napāt perur astu śaṃ naḥ pṛśnir bhavatu devagopā //
ṚV, 10, 40, 12.2 abhūtaṃ gopā mithunā śubhas patī priyā aryamṇo duryāṃ aśīmahi //
ṚV, 10, 61, 10.2 dvibarhaso ya upa gopam āgur adakṣiṇāso acyutā dudukṣan //
ṚV, 10, 63, 16.2 sā no amā so araṇe ni pātu svāveśā bhavatu devagopā //
ṚV, 10, 108, 7.2 rakṣanti tam paṇayo ye sugopā reku padam alakam ā jagantha //
Arthaśāstra
ArthaŚ, 4, 6, 21.1 sagopasthāniko bāhyaṃ pradeṣṭā coramārgaṇam /
Buddhacarita
BCar, 4, 14.2 sadṛśaṃ ceṣṭitaṃ hi syādapi vā gopayoṣitām //
BCar, 6, 64.1 tataḥ kumāraśca sa cāśvagopastasmiṃstathā yāti visismiyāte /
BCar, 12, 109.1 atha gopādhipasutā daivatairabhicoditā /
Carakasaṃhitā
Ca, Sū., 1, 120.2 avipāścaiva gopāśca ye cānye vanavāsinaḥ //
Mahābhārata
MBh, 1, 2, 233.7 vasudevakule jāto nandagopakule dhṛtaḥ /
MBh, 1, 193, 13.1 ajeyo hyarjunaḥ saṃkhye pṛṣṭhagope vṛkodare /
MBh, 2, 38, 6.2 tam imaṃ jñānavṛddhaḥ san gopaṃ saṃstotum icchasi //
MBh, 3, 113, 16.2 gopaiśca tair vidhivat pūjyamāno rājeva tāṃ rātrim uvāsa tatra //
MBh, 3, 229, 8.1 tato gopāḥ pragātāraḥ kuśalā nṛttavādite /
MBh, 4, 9, 1.2 sahadevo 'pi gopānāṃ kṛtvā veṣam anuttamam /
MBh, 4, 12, 8.1 sahadevo 'pi gopānāṃ veṣam āsthāya pāṇḍavaḥ /
MBh, 4, 29, 25.2 kṣipraṃ gopān samāsādya gṛhṇantu vipulaṃ dhanam //
MBh, 4, 30, 4.1 tato javena mahatā gopāḥ puram athāvrajat /
MBh, 5, 7, 16.1 matsaṃhananatulyānāṃ gopānām arbudaṃ mahat /
MBh, 6, 67, 12.2 gopānāṃ bahusāhasrair balair govāsano vṛtaḥ //
MBh, 7, 10, 2.1 saṃvardhatā gopakule bālenaiva mahātmanā /
MBh, 7, 138, 7.1 tataḥ sarvāṇi sainyāni senāgopāśca bhārata /
MBh, 7, 172, 70.1 divyāvṛtau mānasau dvau suparṇāv avākśākhaḥ pippalaḥ sapta gopāḥ /
MBh, 12, 161, 31.1 vaṇijaḥ karṣakā gopāḥ kāravaḥ śilpinastathā /
MBh, 12, 168, 23.1 dhenur vatsasya gopasya svāminastaskarasya ca /
MBh, 13, 18, 47.2 dhātāryamā śukrabṛhaspatī ca rudrāḥ sasādhyā varuṇo vittagopaḥ //
MBh, 13, 18, 54.1 tatsambhūtā bhūtakṛto vareṇyāḥ sarve devā bhuvanasyāsya gopāḥ /
Manusmṛti
ManuS, 8, 231.1 gopaḥ kṣīrabhṛto yas tu sa duhyād daśato varām /
ManuS, 8, 260.1 vyādhānśākunikān gopān kaivartān mūlakhānakān /
Rāmāyaṇa
Rām, Ay, 85, 43.1 nāradas tumburur gopaḥ parvataḥ sūryavarcasaḥ /
Saundarānanda
SaundĀ, 14, 41.2 vikīrṇā iva gā gopaḥ smṛtistānanugacchati //
Amarakośa
AKośa, 2, 473.1 sthāyuko 'dhikṛto grāme gopo grāmeṣu bhūriṣu /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 242.1 vanagokulavṛddhatvād yatra gopā gavārjavāḥ /
BKŚS, 20, 243.2 māṃ gopaḥ svagṛhaṃ nītvā gṛhiṇīm āhvayan mudā //
BKŚS, 20, 253.1 kalpayitvā tu me gopaḥ śayyāṃ valkalapallavaiḥ /
BKŚS, 20, 259.1 eṣā tu gopayoṣāpi rūpiṇy api taruṇy api /
BKŚS, 20, 261.1 tataḥ prātaḥ sa māṃ gopaḥ kṛpālur iva tattvavit /
Daśakumāracarita
DKCar, 2, 4, 48.0 yā kila śaunakāvasthāyām agnisākṣikam ātmasātkṛtā gopakanyā saiva kilāryadāsī punaścādya tārāvalītyabhūvam //
Harivaṃśa
HV, 25, 9.3 gopakanyām upādāya maithunāyopacakrame //
HV, 25, 10.1 gopālī tv apsarās tasya gopastrīveṣadhāriṇī /
HV, 30, 7.2 sa kathaṃ gāṃ gato viṣṇur gopatvam agamad vibhuḥ //
Kirātārjunīya
Kir, 4, 13.2 dadarśa gopān upadhenu pāṇḍavaḥ kṛtānukārān iva gobhir ārjave //
Kātyāyanasmṛti
KātySmṛ, 1, 568.1 śauṇḍikavyādhajanakagopanāvikayoṣitām /
KātySmṛ, 1, 570.1 anyatra rajakavyādhagopaśauṇḍikayoṣitām /
KātySmṛ, 1, 656.2 lābhagovīryasasyānāṃ vaṇiggopakṛṣīvalāḥ //
Liṅgapurāṇa
LiPur, 1, 69, 53.1 dattvainaṃ nandagopasya rakṣatāmiti cābravīt /
LiPur, 2, 45, 57.1 mahādeva satyaṃ me gopāya śraddhāṃ mahādevasya patnyai ṛtaṃ svāhā //
LiPur, 2, 45, 61.1 oṃ paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupaterdevasya patnyai satyaṃ svāhā //
Matsyapurāṇa
MPur, 47, 5.2 anujñāpya tataḥ śauriṃ nandagopagṛhe'nayat //
MPur, 47, 6.1 dattvainaṃ nandagopasya rakṣyatāmiti cābravīt /
MPur, 47, 7.3 nandagopaśca kastveṣa yaśodā ca mahāvratā //
Meghadūta
Megh, Pūrvameghaḥ, 15.2 yena śyāmaṃ vapur atitarāṃ kāntim āpatsyate te barheṇeva sphuritarucinā gopaveṣasya viṣṇoḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 16.1 anyatra rajakavyādhagopaśauṇḍikayoṣitām /
NāSmṛ, 2, 6, 3.2 lābhagobījasasyānāṃ vaṇiggopakṛṣīvalāḥ //
NāSmṛ, 2, 6, 11.2 prati saṃvatsaraṃ gope sadohaś cāṣṭame 'hani //
NāSmṛ, 2, 6, 12.1 upānayet gā gopāya pratyahaṃ rajanīkṣaye /
NāSmṛ, 2, 6, 12.2 cīrṇāḥ pītāś ca tā gopaḥ sāyāhne pratyupānayet //
NāSmṛ, 2, 6, 13.1 syāc ced govyasanaṃ gopo vyāyacchet tatra śaktitaḥ /
NāSmṛ, 2, 6, 14.2 voḍhum arhati gopas tāṃ vinayaṃ cāpi rājani //
NāSmṛ, 2, 6, 15.2 hīnaṃ puruṣakāreṇa gopāyaiva nipātayet //
NāSmṛ, 2, 11, 3.2 gopaśākunikavyādhā ye cānye vanagocarāḥ //
Suśrutasaṃhitā
Su, Ka., 3, 14.2 tāraḥ sutāraḥ sasurendragopaḥ sarvaiśca tulyaḥ kuruvindabhāgaḥ //
Viṣṇupurāṇa
ViPur, 4, 15, 31.1 tatprasādavivardhamānorumahimā ca yoganidrā nandagopapatnyā yaśodāyā garbham adhiṣṭhitavatī //
ViPur, 5, 3, 19.2 nandādīngopavṛddhāṃśca yamunāyāṃ dadarśa saḥ //
ViPur, 5, 5, 6.1 ityuktāḥ prayayurgopā nandagopapurogamāḥ /
ViPur, 5, 5, 6.1 ityuktāḥ prayayurgopā nandagopapurogamāḥ /
ViPur, 5, 5, 13.1 gopurīṣamupādāya nandagopo 'pi mastake /
ViPur, 5, 5, 14.1 nandagopa uvāca /
ViPur, 5, 5, 22.2 evaṃ kṛtasvastyayano nandagopena bālakaḥ /
ViPur, 5, 5, 23.1 te ca gopā mahaddṛṣṭvā pūtanāyāḥ kalevaram /
ViPur, 5, 6, 3.1 tato hāhākṛtaḥ sarvo gopagopījano dvija /
ViPur, 5, 6, 4.1 gopāḥ keneti kenedaṃ śakaṭaṃ parivartitam /
ViPur, 5, 6, 6.1 tataḥ punaratīvāsangopā vismitacetasaḥ /
ViPur, 5, 6, 6.2 nandagopo 'pi jagrāha bālamatyantavismitaḥ //
ViPur, 5, 6, 8.2 pracchanna eva gopānāṃ saṃskārānakarottayoḥ //
ViPur, 5, 6, 21.1 gopavṛddhāstataḥ sarve nandagopapurogamāḥ /
ViPur, 5, 6, 21.1 gopavṛddhāstataḥ sarve nandagopapurogamāḥ /
ViPur, 5, 6, 32.2 gopaveṇukṛtātodyapatravādyakṛtasvanau //
ViPur, 5, 6, 34.2 gopaputraiḥ samaṃ vatsāṃścārayantau viceratuḥ //
ViPur, 5, 6, 48.1 gāyatāmanyagopānāṃ praśaṃsāparamau kvacit /
ViPur, 5, 6, 48.2 mayūrakekānugatau gopaveṇupravādakau //
ViPur, 5, 6, 50.1 vikāle ca samaṃ gobhirgopavṛndasamanvitau /
ViPur, 5, 6, 51.1 gopaiḥ samānaiḥ sahitau krīḍantāvamarāviva //
ViPur, 5, 7, 1.1 vicacāra vṛto gopairvanyapuṣpasragujjvalaḥ //
ViPur, 5, 7, 18.2 gopā vrajamupāgamya cukruśuḥ śokalālasāḥ //
ViPur, 5, 7, 19.1 gopā ūcuḥ /
ViPur, 5, 7, 20.1 tacchrutvā te tadā gopā vajrapātopamaṃ vacaḥ /
ViPur, 5, 7, 22.1 nandagopaśca gopāśca rāmaścādbhutavikramaḥ /
ViPur, 5, 7, 22.1 nandagopaśca gopāśca rāmaścādbhutavikramaḥ /
ViPur, 5, 7, 24.1 nandagopaśca niśceṣṭo nyasya putramukhe dṛśam /
ViPur, 5, 7, 33.3 gopāṃśca trāsavidhurān vilokya stimitekṣaṇaḥ //
ViPur, 5, 7, 41.1 atrāvatīrṇayoḥ kṛṣṇa gopā eva hi bāndhavāḥ /
ViPur, 5, 7, 79.2 gopā mūrdhani govindaṃ siṣicurnetrajairjalaiḥ //
ViPur, 5, 7, 80.2 tuṣṭuvurmuditā gopā dṛṣṭvā śivajalāṃ nadīm //
ViPur, 5, 7, 81.2 saṃstūyamāno gopaiśca kṛṣṇo vrajamupāgamat //
ViPur, 5, 8, 3.2 dṛṣṭvā spṛhānvitā gopāḥ phalādāne 'bruvanvacaḥ //
ViPur, 5, 8, 4.1 gopā ūcuḥ /
ViPur, 5, 8, 6.2 iti gopakumārāṇāṃ śrutvā saṃkarṣaṇo vacaḥ /
ViPur, 5, 9, 1.3 sevyaṃ gogopagopīnāṃ ramyaṃ tālavanaṃ babhau //
ViPur, 5, 9, 9.2 ājagāma pralambākhyo gopaveṣatirohitaḥ //
ViPur, 5, 9, 14.2 jitavānkṛṣṇapakṣīyairgopairanye parājitāḥ //
ViPur, 5, 9, 37.2 prahṛṣṭāstuṣṭuvurgopāḥ sādhu sādhviti cābruvan //
ViPur, 5, 9, 38.1 saṃstūyamāno gopaistu rāmo daitye nipātite /
ViPur, 5, 10, 17.1 kṛṣṇastānutsukāndṛṣṭvā gopānutsavalālasān /
ViPur, 5, 10, 18.2 prāha taṃ nandagopaśca pṛcchantamatisādaram //
ViPur, 5, 10, 25.2 nandagopasya vacanaṃ śrutvetthaṃ śakrapūjane /
ViPur, 5, 10, 41.1 etanmama mataṃ gopāḥ saṃprītyā kriyate yadi /
ViPur, 5, 10, 47.2 bubhuje 'nnaṃ bahu tadā gopavaryāhṛtaṃ dvija //
ViPur, 5, 10, 48.1 tenaiva kṛṣṇo rūpeṇa gopaiḥ saha gireḥ śiraḥ /
ViPur, 5, 10, 49.1 antardhānaṃ gate tasmin gopā labdhvā tato varān /
ViPur, 5, 11, 3.1 nandagopaḥ sudurbuddhirgopairanyaiḥ sahāyavān /
ViPur, 5, 11, 3.1 nandagopaḥ sudurbuddhirgopairanyaiḥ sahāyavān /
ViPur, 5, 11, 4.1 ājīvo yaḥ parasteṣāṃ gopatvasya ca kāraṇam /
ViPur, 5, 11, 13.1 tatastadgokulaṃ sarvaṃ gogopīgopasaṃkulam /
ViPur, 5, 11, 17.1 gopāṃścāha jagannāthaḥ samutpāṭitabhūdharaḥ /
ViPur, 5, 11, 19.1 ityuktāstena te gopā viviśurgodhanaiḥ saha /
ViPur, 5, 11, 21.1 gopagopījanairhṛṣṭaiḥ prītivistāritekṣaṇaiḥ /
ViPur, 5, 11, 22.2 indreṇa coditā vipra gopānāṃ nāśakāriṇaḥ //
ViPur, 5, 12, 3.1 cārayantaṃ mahāvīryaṃ gāśca gopavapurdharam /
ViPur, 5, 12, 3.2 kṛtsnasya jagato gopaṃ vṛtaṃ gopakumārakaiḥ //
ViPur, 5, 12, 3.2 kṛtsnasya jagato gopaṃ vṛtaṃ gopakumārakaiḥ //
ViPur, 5, 13, 9.3 ityevamuktastairgopaiḥ kṛṣṇo 'pyāha mahāmune //
ViPur, 5, 13, 10.2 matsaṃbandhena vo gopā yadi lajjā na jāyate /
ViPur, 5, 13, 13.3 yayurgopā mahābhāga tasminpraṇayakopini //
ViPur, 5, 13, 22.2 nirucchvāsatayā muktiṃ gatānyā gopakanyakā //
ViPur, 5, 13, 27.1 anyā bravīti bho gopā niḥśaṅkaiḥ sthīyatāmiha /
ViPur, 5, 13, 30.1 vilokyaikā bhuvaṃ prāha gopī gopavarāṅganā /
ViPur, 5, 13, 35.2 nandagopasuto yāto mārgeṇānena paśyata //
ViPur, 5, 13, 56.2 pratilomānulomena bhejurgopāṅganā harim //
ViPur, 5, 13, 58.2 kṛṣṇaṃ gopāṅganā rātrau ramayanti ratipriyāḥ //
ViPur, 5, 14, 7.2 gopā gopastriyaścaiva kṛṣṇa kṛṣṇeti cukruśuḥ //
ViPur, 5, 14, 7.2 gopā gopastriyaścaiva kṛṣṇa kṛṣṇeti cukruśuḥ //
ViPur, 5, 14, 14.1 tuṣṭuvurnihate tasmindaitye gopā janārdanam /
ViPur, 5, 15, 11.2 ghātayiṣyati vā gopau vasudevasutāvubhau //
ViPur, 5, 15, 18.1 tau hatvā vasudevaṃ ca nandagopaṃ ca durmatim /
ViPur, 5, 15, 19.1 tataḥ samastagopānāṃ godhanānyakhilānyaham /
ViPur, 5, 15, 22.2 gopāḥ samānayantyāśu tvayā vācyāstathā tathā //
ViPur, 5, 16, 2.2 plutavikrāntacandrārkamārgo gopānupādravat //
ViPur, 5, 16, 5.3 bhavadbhirgopajātīyairvīravīryaṃ vilopyate //
ViPur, 5, 16, 17.1 tato gopyaśca gopāśca hate keśini vismitāḥ /
ViPur, 5, 16, 28.1 nārade tu gate kṛṣṇaḥ saha gopairavismitaḥ /
ViPur, 5, 18, 9.2 gopavṛddhāśca yāsyanti hyādāyopāyanaṃ bahu //
ViPur, 5, 18, 11.2 samādiśya tato gopānakrūro 'pi sakeśavaḥ /
ViPur, 5, 18, 11.3 suṣvāpa balabhadraśca nandagopagṛhe tataḥ //
ViPur, 5, 18, 16.2 prahṛtaṃ gopayoṣitsu nirghṛṇena durātmanā //
ViPur, 5, 18, 23.1 nandagopamukhā gopā gantumete samudyatāḥ /
ViPur, 5, 18, 23.1 nandagopamukhā gopā gantumete samudyatāḥ /
ViPur, 5, 20, 22.1 sthāpyaḥ kuvalayāpīḍastena tau gopadārakau /
ViPur, 5, 20, 27.1 nandagopādayo gopā mañceṣvanyeṣvavasthitāḥ /
ViPur, 5, 20, 27.1 nandagopādayo gopā mañceṣvanyeṣvavasthitāḥ /
ViPur, 5, 20, 69.2 samānavayaso gopānbalādākṛṣya harṣitau //
ViPur, 5, 20, 70.2 gopāvetau samājaughānniṣkrāmyetāṃ balāditaḥ //
ViPur, 5, 20, 72.1 valganti gopāḥ kṛṣṇena ye ceme sahitāḥ puraḥ /
ViPur, 5, 24, 9.1 tato gopāṃśca gopīśca yathāpūrvamamitrajit /
ViPur, 5, 24, 10.2 hāsyaṃ cakre samaṃ kaiścidgopairgopījanaistathā //
ViPur, 5, 24, 11.1 priyāṇyanekānyavadangopāstatra halāyudham /
ViPur, 5, 24, 21.1 gopaiśca pūrvavad rāmaḥ parihāsamanoramāḥ /
ViPur, 5, 25, 1.2 vane vicaratastasya saha gopairmahātmanaḥ /
ViPur, 5, 25, 7.1 papau ca gopagopībhiḥ samaveto mudānvitaḥ /
Viṣṇusmṛti
ViSmṛ, 6, 37.1 gopaśauṇḍikaśailūṣarajakavyādhastrīṇāṃ patir dadyāt //
Yājñavalkyasmṛti
YāSmṛ, 2, 48.1 gopaśauṇḍikaśailūṣarajakavyādhayoṣitām /
YāSmṛ, 2, 150.2 gopāḥ sīmākṛṣāṇā ye sarve ca vanagocarāḥ //
YāSmṛ, 2, 161.2 gopas tāḍyaś ca gomī tu pūrvoktaṃ daṇḍam arhati //
YāSmṛ, 2, 164.1 yathārpitān paśūn gopaḥ sāyaṃ pratyarpayet tathā /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 21.2 nandagopakumārāya govindāya namo namaḥ //
BhāgPur, 1, 9, 40.2 kṛtamanukṛtavatya unmadāndhāḥ prakṛtim agan kila yasya gopavadhvaḥ //
BhāgPur, 1, 15, 20.2 adhvanyurukramaparigraham aṅga rakṣan gopairasadbhirabaleva vinirjito 'smi //
BhāgPur, 2, 7, 31.1 nandaṃ ca mokṣyati bhayādvaruṇasya pāśādgopān bileṣu pihitān mayasūnunā ca /
BhāgPur, 2, 7, 32.1 gopairmakhe pratihate vrajaviplavāyadeve 'bhivarṣati paśūn kṛpayā rirakṣuḥ /
BhāgPur, 3, 2, 29.2 cārayann anugān gopān raṇadveṇur arīramat //
BhāgPur, 3, 2, 32.1 ayājayad gosavena goparājaṃ dvijottamaiḥ /
BhāgPur, 3, 16, 23.1 na tvaṃ dvijottamakulaṃ yadi hātmagopaṃ goptā vṛṣaḥ svarhaṇena sasūnṛtena /
BhāgPur, 10, 1, 62.1 nandādyā ye vraje gopā yāścāmīṣāṃ ca yoṣitaḥ /
BhāgPur, 10, 2, 7.1 gaccha devi vrajaṃ bhadre gopagobhiralaṃkṛtam /
BhāgPur, 10, 3, 51.1 nandavrajaṃ śaurirupetya tatra tān gopānprasuptānupalabhya nidrayā /
BhāgPur, 10, 5, 8.2 gopāḥ samāyayū rājannānopāyanapāṇayaḥ //
BhāgPur, 10, 5, 14.1 gopāḥ parasparaṃ hṛṣṭā dadhikṣīraghṛtāmbubhiḥ /
BhāgPur, 10, 5, 17.1 rohiṇī ca mahābhāgā nandagopābhinanditā /
BhāgPur, 10, 5, 19.1 gopāngokularakṣāyāṃ nirūpya mathurāṃ gataḥ /
Bhāratamañjarī
BhāMañj, 16, 49.1 gopānāpatitāndṛṣṭvā tānugralaguḍāyudhān /
BhāMañj, 16, 59.2 vijite vijayo gopairduḥkhādityavadajjanaḥ //
BhāMañj, 16, 67.2 ātmanaścāttacāpasya gopaiḥ pathi parābhavam //
Garuḍapurāṇa
GarPur, 1, 15, 114.1 govindo gopatirgopaḥsarvagopīsukhapradaḥ /
GarPur, 1, 144, 5.2 keśī vinihato daityo gopādyāḥ paritoṣitāḥ //
Gītagovinda
GītGov, 1, 46.2 gopavadhūḥ anugāyati kācit udañcitapañcamarāgam /
GītGov, 2, 6.1 gopakadambanitambavatīmukhacumbanalambhitalobham /
GītGov, 2, 33.2 sukham utkaṇṭhitagopavadhūkathitam vitanotu salīlam //
Hitopadeśa
Hitop, 2, 111.25 atra cātikānte divase gopagṛhe suptaḥ sann apaśyam /
Hitop, 2, 111.26 pradoṣasamaye paśūnāṃ pālanaṃ kṛtvā svageham āgato gopaḥ svavadhūṃ dūtyā saha kimapi mantrayantīm apaśyat /
Hitop, 2, 112.4 tathānuṣṭhite sati sa gopaḥ prabuddho 'vadad idānīṃ tvāṃ pāpiṣṭhāṃ jārāntikaṃ nayāmi /
Hitop, 2, 112.5 tato yadāsau na kiṃcid api brūte tadā kruddho gopaḥ darpānmama vacasi pratyuttaram api na dadāsi ity uktvā kopena tena kartarikāmādāyāsyā nāsikā chinnā /
Hitop, 2, 112.6 tathā kṛtvā punaḥ supto gopo nidrām upagataḥ /
Hitop, 2, 112.15 sā ca gopī tena gopena punaḥ pṛṣṭovāca are pāpa ko māṃ mahāsatī virūpayituṃ samarthaḥ /
Hitop, 2, 115.2 damanakaḥ kathayati asti dvāravatyāṃ puryāṃ kasyacid gopasya vadhūr bandhakī /
Hitop, 2, 119.4 anantaraṃ tasya bhartā gopo goṣṭhāt samāgataḥ /
Hitop, 2, 119.6 tathā tenānuṣṭhite gopena gṛham āgatya pṛṣṭhākena kāryeṇa daṇḍanāyakaḥ samāgatyātra sthitaḥ /
Madanapālanighaṇṭu
MPālNigh, 4, 1.2 acintyakṛtyaṃ puruṣaṃ purāṇaṃ gopatvam āptaṃ tamupāśrayāmi //
Mukundamālā
MukMā, 1, 1.1 vande mukundamaravindadalāyatākṣaṃ kundenduśaṅkhadaśanaṃ śiśugopaveṣam /
Rasendracūḍāmaṇi
RCūM, 7, 11.2 māhendre'pyatha mālyavatkṣitidhare tadrūpanāmādhikaṃ gopābhīrakasiddhavaidyamukhato vaidyaiḥ samāvedyatām //
Ānandakanda
ĀK, 1, 4, 425.1 phalapāṃśur devadālyāḥ śakagopo 'śvalālakāḥ /
Haribhaktivilāsa
HBhVil, 1, 160.1 tatrāpi bhagavattāṃ svāṃ tanvato gopalīlayā /
HBhVil, 1, 161.18 tad u hovāca hairaṇyaḥ gopaveśam abhrābhaṃ taruṇaṃ kalpadrumāśritam //
HBhVil, 1, 166.2 teṣām asau goparūpaḥ prayatnāt prakāśayed ātmapadaṃ tadaiva //
HBhVil, 1, 170.3 gopaveśo me puruṣaḥ purastād āvirbabhūva /
HBhVil, 3, 107.1 gopagopīgavāvītaṃ suradrumatalāśritam /
HBhVil, 3, 109.3 govindaṃ puṇḍarīkākṣaṃ gopakanyāḥ sahasraśaḥ //
HBhVil, 3, 113.2 gopīnāṃ nayanotpalārcitatanuṃ gogopasaṅghāvṛtaṃ govindaṃ kalaveṇuvādanaparaṃ divyāṅgabhūṣaṃ bhaje //
HBhVil, 5, 148.3 gopaveśadharaḥ kṛṣṇo devatā parikīrtitaḥ //
HBhVil, 5, 189.1 gopaiḥ samānaguṇaśīlavayovilāsaveśaiś ca mūrchitakalasvanaveṇuvīṇaiḥ /
HBhVil, 5, 191.1 atha sulalitagopasundarīṇāṃ pṛthunivivīṣanitambamantharāṇām /
HBhVil, 5, 200.7 gopagopīpaśūnāṃ bahiḥ smared agrato 'sya gīrvāṇaghaṭām /
HBhVil, 5, 201.1 idānīṃ krameṇa vittadharmamokṣakāmākhyapuruṣārthacatuṣṭayasya tathā sarvataḥ śreṣṭhasya pañcamapuruṣārtharūpāyā bhakteś ca vāñchāyāḥ pradānāṃ devādīnāṃ dhyānam āha gopeti pañcabhiḥ /
HBhVil, 5, 213.9 tādṛśīnāṃ kanyānāṃ śrīgopakumārīṇāṃ śatena veṣṭitam /
HBhVil, 5, 218.2 avyān mīlatkalāyadyutir ahiripupicchollasatkeśajālo gopīnetrotsavārādhitalalitavapur gopagovṛndavītaḥ /
Haṃsadūta
Haṃsadūta, 1, 11.2 adhastāddhāvanto laghu laghu samuttānanayanair bhavantaṃ vīkṣantāṃ kutukataralā gopaśiśavaḥ //
Haṃsadūta, 1, 19.2 tadālokodbhedapramadabharavismāritagatikriye jāne tāvattvayi bata hatā gopavanitā //
Haṃsadūta, 1, 70.2 prasūnānāṃ gandhaṃ kathamitarathā vātanihitaṃ bhajan sadyomūrchāṃ vahati nivaho gopasudṛśām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 52, 5.2 indrayaṣṭisamākīrṇā gopagokulasaṃvṛtā //
SkPur (Rkh), Revākhaṇḍa, 67, 94.2 jānīṣva gopakanyāṃ māṃ krīḍāmi sakhibhiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 67, 95.2 gopānvayeṣu sarveṣu hastaḥ śirasi dīyate //
SkPur (Rkh), Revākhaṇḍa, 142, 26.1 sāpaśyat tatra deveśaṃ gopaveṣadharaṃ harim /
Sātvatatantra
SātT, 1, 8.2 jayapūrvaṃ namaskṛtya goparūpiṇam īśvaram //
SātT, 2, 49.2 bālākṛtir viśadabālakabhāṣāhāsair gogopagopavanitāmudam āśu kartā //
SātT, 2, 49.2 bālākṛtir viśadabālakabhāṣāhāsair gogopagopavanitāmudam āśu kartā //
SātT, 2, 51.1 dhātrā yadā sapaśugopaśiśau praṇīte buddher bhramo halabhṛto 'bhavad aprameyaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 9.2 gogopavanitāmunivṛndajuṣṭaṃ kṛṣṇaṃ purāṇapuruṣaṃ manasā smarāmi //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 121.2 nandānandakaro gopagopīgokulabāndhavaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 128.1 dāmodaro 'rjunonmūlo gopaikamatikārakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 132.1 vidhistutapadāmbhojo gopadārakabuddhibhit /