Occurrences

Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Mānavagṛhyasūtra
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasaratnākara
Rasārṇava
Vetālapañcaviṃśatikā
Āryāsaptaśatī
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 29, 2.2 iti praviśati na tadaharāgataḥ kalahaṃ karoti /
Jaiminigṛhyasūtra
JaimGS, 1, 19, 59.0 janavādaṃ kalahāṃśca varjayet //
Mānavagṛhyasūtra
MānGS, 2, 14, 29.1 atha devānām āvāhanaṃ vimukhaḥ śyeno bako yakṣaḥ kalaho bhīrur vināyakaḥ kūṣmāṇḍarājaputro yajñāvikṣepī kulaṅgāpamārī yūpakeśī sūparakroḍī haimavato jambhako virūpākṣo lohitākṣo vaiśravaṇo mahāseno mahādevo mahārāja iti /
Arthaśāstra
ArthaŚ, 4, 11, 1.1 kalahe ghnataḥ puruṣaṃ citro ghātaḥ //
Avadānaśataka
AvŚat, 21, 2.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsampannam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 31.0 pūrvasadṛśasamaūnārthakalahanipuṇamiśraślakṣṇaiḥ //
Aṣṭādhyāyī, 3, 1, 17.0 śabdavairakalahābhrakaṇvameghebhyaḥ karaṇe //
Aṣṭādhyāyī, 3, 2, 23.0 na śabdaślokakalahagāthāvairacāṭusūtramantrapadeṣu //
Aṣṭādhyāyī, 6, 2, 153.0 ūnārthakalahaṃ tṛtīyāyāḥ //
Buddhacarita
BCar, 8, 64.1 dhruvaṃ sa jānanmama dharmavallabho manaḥ priyerṣyākalahaṃ muhurmithaḥ /
Carakasaṃhitā
Ca, Sū., 7, 56.1 pāpavṛttavacaḥsattvāḥ sūcakāḥ kalahapriyāḥ /
Ca, Vim., 8, 23.2 kuśalā nābhinandanti kalahaṃ samitau satām //
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Indr., 5, 33.2 hiraṇyalābhaḥ kalahaḥ svapne bandhaparājayau //
Mahābhārata
MBh, 1, 1, 150.1 yadāśrauṣaṃ kalahadyūtamūlaṃ māyābalaṃ saubalaṃ pāṇḍavena /
MBh, 1, 212, 1.110 anyonyakalahe cāpi vivāde cāpi vṛṣṇayaḥ /
MBh, 2, 45, 53.2 kṣattaḥ putreṣu putrair me kalaho na bhaviṣyati /
MBh, 2, 51, 11.1 anartham arthaṃ manyase rājaputra saṃgranthanaṃ kalahasyātighoram /
MBh, 2, 51, 24.2 putrair bhinnaiḥ kalahaste dhruvaṃ syād etacchaṅke dyūtakṛte narendra //
MBh, 2, 51, 25.2 neha kṣattaḥ kalahastapsyate māṃ na ced daivaṃ pratilomaṃ bhaviṣyat /
MBh, 2, 52, 10.2 dyūte kṣattaḥ kalaho vidyate naḥ ko vai dyūtaṃ rocayed budhyamānaḥ /
MBh, 2, 56, 1.2 dyūtaṃ mūlaṃ kalahasyānupāti mithobhedāya mahate vā raṇāya /
MBh, 3, 18, 8.2 śālvam evābhidudrāva vidhāsyan kalahaṃ nṛpa //
MBh, 3, 232, 2.1 bhavanti bhedā jñātīnāṃ kalahāś ca vṛkodara /
MBh, 5, 29, 3.2 yasmin gṛddho dhṛtarāṣṭraḥ saputraḥ kasmād eṣāṃ kalaho nātra mūrchet //
MBh, 5, 35, 35.1 mattāpānaṃ kalahaṃ pūgavairaṃ bhāryāpatyor antaraṃ jñātibhedam /
MBh, 5, 38, 28.1 nirarthaṃ kalahaṃ prājño varjayenmūḍhasevitam /
MBh, 5, 47, 83.1 paryāgataṃ mama kṛṣṇasya caiva yo manyate kalahaṃ samprayujya /
MBh, 5, 47, 102.2 tair manyate kalahaṃ samprayujya sa dhārtarāṣṭraḥ paśyata moham asya //
MBh, 5, 59, 22.2 asya cet kalahasyāntaḥ śamād anyo na vidyate //
MBh, 5, 145, 37.2 mā tāta kalahaṃ kārṣī rājyasyārdhaṃ pradīyatām //
MBh, 6, 58, 29.2 vidhitsuḥ kalahasyāntaṃ gadāṃ jagrāha pāṇḍavaḥ //
MBh, 7, 106, 22.1 vidhitsuḥ kalahasyāntaṃ jighāṃsuḥ karṇam akṣiṇot /
MBh, 8, 16, 12.2 vīrā vīrair mahāghoraṃ kalahāntaṃ titīrṣavaḥ //
MBh, 8, 17, 50.2 tvaṃ hi mūlam anarthānāṃ vairasya kalahasya ca //
MBh, 8, 20, 28.2 vidhitsuḥ kalahasyāntam abhidudrāva pāṇḍavam //
MBh, 8, 26, 64.2 mṛgavadhakalahe ṛte 'rjunāt surapativīryasamaprabhāvataḥ //
MBh, 8, 26, 67.1 prathamam api palāyite tvayi priyakalahā dhṛtarāṣṭrasūnavaḥ /
MBh, 9, 53, 18.1 prakartā kalahānāṃ ca nityaṃ ca kalahapriyaḥ /
MBh, 9, 53, 18.1 prakartā kalahānāṃ ca nityaṃ ca kalahapriyaḥ /
MBh, 11, 18, 24.1 nibodhainaṃ sudurbuddhiṃ mātulaṃ kalahapriyam /
MBh, 12, 102, 12.2 pravāditena nṛtyanti hṛṣyanti kalaheṣu ca //
MBh, 12, 104, 7.1 na jātu kalahenecchenniyantum apakāriṇaḥ /
MBh, 12, 108, 27.1 kuleṣu kalahā jātāḥ kulavṛddhair upekṣitāḥ /
MBh, 12, 221, 63.2 avartan kalahāścātra divārātraṃ gṛhe gṛhe //
MBh, 12, 288, 41.3 kaḥ svid eko balavān durbalo 'pi kaḥ svid eṣāṃ kalahaṃ nānvavaiti //
MBh, 12, 288, 42.3 prājña eko balavān durbalo 'pi prājña eṣāṃ kalahaṃ nānvavaiti //
MBh, 13, 11, 12.1 lolām acokṣām avalehinīṃ ca vyapetadhairyāṃ kalahapriyāṃ ca /
MBh, 13, 42, 18.2 ekastu na tathā rājaṃścakratuḥ kalahaṃ tataḥ //
MBh, 14, 37, 3.1 balaṃ śauryaṃ mado roṣo vyāyāmakalahāvapi /
Manusmṛti
ManuS, 4, 121.1 na vivāde na kalahe na senāyāṃ na saṃgare /
Rāmāyaṇa
Rām, Su, 15, 9.1 vikṛtāḥ piṅgalāḥ kālīḥ krodhanāḥ kalahapriyāḥ /
Rām, Su, 15, 15.2 śūlamudgarahastāśca krodhanāḥ kalahapriyāḥ //
Rām, Su, 59, 20.2 sametya kaiścit kalahaṃ cakāra tathaiva sāmnopajagāma kāṃścit //
Rām, Yu, 9, 15.2 āhṛtā sā parityājyā kalahārthe kṛte na kim //
Rām, Yu, 23, 4.2 kulam utsāditaṃ sarvaṃ tvayā kalahaśīlayā //
Rām, Yu, 26, 29.2 patanti grathitāścāpi nirjitāḥ kalahaiṣiṇaḥ //
Rām, Yu, 94, 25.1 kurvantyaḥ kalahaṃ ghoraṃ sārikāstadrathaṃ prati /
Amarakośa
AKośa, 2, 571.1 astriyāṃ samarānīkaraṇāḥ kalahavigrahau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 6, 27.2 pittena krodhano raktapītābhaḥ kalahapriyaḥ //
Bhallaṭaśataka
BhallŚ, 1, 46.2 sevitvā bahubhaṅgabhīṣaṇatanuṃ tvām eva velācalagrāvasrotasi pānatāpakalaho yat kvāpi nirvāpyate //
Bodhicaryāvatāra
BoCA, 8, 85.2 kalahāyāsaśūnyāsu śāntāsu vanabhūmiṣu //
BoCA, 8, 147.2 kalahenāpi saṃsādhyaṃ lābhasatkāramātmanaḥ //
BoCA, 9, 155.2 prakupyanti prahṛṣyanti kalahotsavahetubhiḥ //
BoCA, 10, 44.1 lābhinyaḥ santu bhikṣuṇyaḥ kalahāyāsavarjitāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 272.1 alaṃ vāṃ kalahaṃ kṛtvā karmaśāstravidau yuvām /
Daśakumāracarita
DKCar, 2, 6, 231.1 tatra kaścitkulaputraḥ kalāsu gaṇikāsu cātiraktaḥ mitrārthaṃ svabhujamātranirvyūḍhānekakalahaḥ kalahakaṇṭaka iti karkaśairabhikhyāpitākhyaḥ pratyavātsīt //
DKCar, 2, 8, 132.0 tanmūlāśca kalahāḥ sāmarṣāṇāmudabhavan //
DKCar, 2, 8, 160.0 yuṣmadanujñayā yena kenacid aṃśenāhaṃ tuṣyāmi iti śāṭhyātsarvānuvartī tenaivāmiṣeṇa nimittīkṛtenotpāditakalahaḥ sarvasāmantānadhvaṃsayat //
Divyāvadāna
Divyāv, 8, 95.0 tacchṛṇuta bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminneva jambudvīpe vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati sma ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskaradurbhikṣarogāpagatam //
Divyāv, 10, 4.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskararogāpagataṃ śālīkṣugomahiṣīsampannamakhilamakaṇṭakam //
Divyāv, 12, 381.1 te kalahajātā viharanti bhaṇḍanajātā vigṛhītā vivādamāpannāḥ //
Divyāv, 13, 70.1 tasmiñ śūnye gṛhe śvānaḥ praviśya kalahaṃ kartumārabdhāḥ //
Divyāv, 13, 72.1 sa śvānakalahaṃ śrutvā saṃlakṣayati bodhasya gṛhapatergṛhe śvānaḥ kaliṃ kurvanti //
Divyāv, 13, 83.1 te kalahaṃ kṛtvā vyupaśāntāḥ parasparaṃ kathayanti bhavantaḥ pūrvamasmākamanyonyaṃ dṛṣṭvā sneho bhavati idānīṃ tu dveṣaḥ //
Divyāv, 19, 455.1 tena khalu samayena bandhumatyāṃ rājadhānyāṃ bandhumān nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsampannam //
Kirātārjunīya
Kir, 5, 13.2 śivam agātmajayā ca kṛterṣyayā sakalahaṃ sagaṇaṃ śucimānasam //
Kir, 9, 43.1 dvāri cakṣur adhipāṇi kapolau kīvitaṃ tvayi kutaḥ kalaho 'syāḥ /
Kāmasūtra
KāSū, 1, 1, 13.26 praṇayakalahaḥ /
KāSū, 2, 3, 14.2 iti cumbanadyūtakalahaḥ //
KāSū, 2, 3, 15.1 etena nakhadaśanacchedyaprahaṇanadyūtakalahā vyākhyātāḥ //
KāSū, 2, 5, 38.2 iti krodhādivāviṣṭā kalahān pratiyojayet //
KāSū, 2, 7, 1.1 kalaharūpaṃ suratam ācakṣate /
KāSū, 2, 10, 9.1 saṃdarśanāt prabhṛtyubhayor api pravṛddharāgayoḥ prayatnakṛte samāgame pravāsapratyāgamane vā kalahaviyogayoge tadrāgavat //
KāSū, 2, 10, 21.1 tatra subhṛśaḥ kalaho ruditam āyāsaḥ śiroruhāṇām avakṣodanaṃ prahaṇanam āsanācchayanād vā mahyāṃ patanaṃ mālyabhūṣaṇāvamokṣo bhūmau śayyā ca //
KāSū, 2, 10, 24.4 iti praṇayakalahaḥ //
KāSū, 3, 2, 14.2 kalahe tu na śiraḥ kampayet //
KāSū, 4, 2, 13.1 kalahaṃ ca vardhayet //
KāSū, 4, 2, 14.1 mandaṃ vā kalaham upalabhya svayam eva saṃdhukṣayet //
KāSū, 4, 2, 43.1 kalahasthāneṣu ca nāyakaṃ svayam upālabheta //
Kātyāyanasmṛti
KātySmṛ, 1, 151.1 kanyāyā dūṣaṇe steye kalahe sāhase nidhau /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.8 pūrvasadṛśasamonārthakalahanipuṇamiśraślakṣṇaiḥ iti tṛtīyāsamāsaṃ pratipadaṃ vakṣyati tasyedaṃ grahaṇam /
Kūrmapurāṇa
KūPur, 2, 22, 11.1 nimantritastu yaḥ śrāddhe prakuryāt kalahaṃ dvijaḥ /
Liṅgapurāṇa
LiPur, 2, 6, 39.1 rātrau rātrau gṛhe yasmin kalaho vartate mithaḥ /
Matsyapurāṇa
MPur, 7, 41.2 varjayetkalahaṃ lokairgātrabhaṅgaṃ tathaiva ca //
MPur, 16, 57.1 svādhyāyakalahaṃ caiva divāsvapnaṃ ca sarvadā /
MPur, 20, 28.2 dadarśa kīṭamithunamanaṅgakalahākulam //
MPur, 131, 12.2 vimuktakalahāścāpi prītayaḥ pracurābhavan //
MPur, 131, 17.2 kaliśca kalahaścaiva tripuraṃ viviśuḥ saha //
MPur, 131, 36.1 kalahaṃ varjayantaśca arjayantas tathārjavam /
MPur, 131, 41.1 kalaheṣu ca sajjante svadharmeṣu hasanti ca /
MPur, 131, 47.2 vipriyāṇyeva viprāṇāṃ kurvāṇāḥ kalahaiṣiṇaḥ //
MPur, 133, 7.1 mayo nāma diteḥ putrastrinetra kalahapriyaḥ /
MPur, 138, 18.1 paraspareṇa kalahaṃ kurvāṇā bhīmamūrtayaḥ /
Meghadūta
Megh, Uttarameghaḥ, 4.2 nāpy anyasmāt praṇayakalahād viprayogopapattir vitteśānāṃ na ca khalu vayo yauvanād anyad asti //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 183.0 karmalakṣaṇo nāma yatra kalahavairasaṃpraharaṇādyā bhāvāḥ pravartante //
Suśrutasaṃhitā
Su, Sū., 45, 208.2 kalahaṃ sānubandhaṃ tu karoti puruṣe madaḥ //
Su, Cik., 24, 91.1 vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāśca grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃśca //
Viṣṇupurāṇa
ViPur, 1, 9, 144.2 alakṣmīḥ kalahādhārā na teṣv āste kadācana //
ViPur, 5, 37, 38.2 ativādendhano jajñe kalahāgniḥ kṣayāvahaḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 10.1 kuryāt pratyabhiyogaṃ ca kalahe sāhaseṣu ca /
YāSmṛ, 2, 221.2 kalahāpahṛtaṃ deyaṃ daṇḍaśca dviguṇas tataḥ //
YāSmṛ, 2, 222.2 dāpyo daṇḍaṃ ca yo yasmin kalahe samudāhṛtaḥ //
YāSmṛ, 2, 280.1 avijñātahatasyāśu kalahaṃ sutabāndhavāḥ /
Śatakatraya
ŚTr, 2, 2.2 vacobhir īrṣyākalahena līlayā samastabhāvaiḥ khalu bandhanaṃ striyaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 32.2 lobho 'nṛtaṃ cauryam anāryam aṃho jyeṣṭhā ca māyā kalahaśca dambhaḥ //
BhāgPur, 11, 9, 10.1 vāse bahūnāṃ kalaho bhaved vārttā dvayor api /
Bhāratamañjarī
BhāMañj, 1, 307.1 nijavastrasamākarṣātsa jñāte kalahe tataḥ /
BhāMañj, 5, 249.1 tataścirārtau kalahe jāte cañcunakhāyudhe /
BhāMañj, 5, 411.2 api kelikalālokaḥ kalahaikakutūhalī //
BhāMañj, 13, 45.1 aṅgakṣayāvadhi kṣudraiḥ kalaho vipulaḥ kṛtaḥ /
BhāMañj, 13, 380.2 ghoreṇa kalahenāpto jaghanyo hi jayaḥ smṛtaḥ //
BhāMañj, 13, 650.2 mā kurudhvaṃ prayāse 'sminvyasane kalahe matim /
BhāMañj, 13, 1312.1 pativratām akalahām alaulyām akutūhalām /
BhāMañj, 13, 1327.2 bhedena rājaputrāṇāṃ vidadhe kalahodayam //
Bījanighaṇṭu
BījaN, 1, 64.1 mahānandī śuko daṇḍī sugrīvaḥ kalaho bhavaḥ /
BījaN, 1, 70.0 vigrahakalahakāminīndvādiprāṇahāriṇī krīṃ //
Devīkālottarāgama
DevīĀgama, 1, 75.2 vivādaṃ lokagoṣṭhīṃ ca kalahāśca vivarjayet //
Garuḍapurāṇa
GarPur, 1, 60, 16.2 arthaṃ prāpnoti vāyavye uttare kalahobhavet //
GarPur, 1, 61, 7.1 tṛtīye rājasaṃmānaṃ caturthe kalahāgamaḥ /
GarPur, 1, 65, 120.2 samunnatottarauṣṭhī yā kalahe rūkṣabhāṣiṇī //
GarPur, 1, 108, 22.1 yasya bhāryā virūpākṣī kaśmalā kalahapriyā /
GarPur, 1, 155, 21.2 pittena krodhano raktapītābhaḥ kalahapriyaḥ //
Gītagovinda
GītGov, 9, 1.2 anucintitaharicaritām kalahāntaritām uvāca sakhī //
Hitopadeśa
Hitop, 1, 1.4 vyasanena tu mūrkhāṇāṃ nidrayā kalahena vā //
Kathāsaritsāgara
KSS, 2, 5, 98.1 bhartrā sahādya kalahaṃ kṛtvāhaṃ nirgatā gṛhāt /
KSS, 3, 4, 108.1 niryayuste ca saṃsaktakalahā lolaniṣṭhurāḥ /
KSS, 3, 4, 132.1 ekadā kalahāsaktāndṛṣṭvā tānabhyupāyayau /
KSS, 3, 6, 167.1 tataḥ sa kalahaṃ kurvan baddhvā suhṛdanudrutaḥ /
KSS, 4, 3, 35.2 tathāpi kṣaṇam apyekaṃ na tasthau kalahaṃ vinā //
Narmamālā
KṣNarm, 3, 108.2 śarāvakarparādānakalahe yācakārbhakaiḥ /
Rasaratnākara
RRĀ, Ras.kh., 1, 17.2 kalahodvegacintāś ca śokaṃ caiva vivarjayet //
Rasārṇava
RArṇ, 2, 15.1 duścāriṇī durācārā niṣṭhurā kalahapriyā /
Vetālapañcaviṃśatikā
VetPV, Intro, 60.3 vyasanena tu mūrkhāṇāṃ nidrayā kalahena vā //
Āryāsaptaśatī
Āsapt, 2, 326.1 niṣkāraṇāparādhaṃ niṣkāraṇakalaharoṣaparitoṣam /
Āsapt, 2, 473.1 ratikalahakupitakāntākaracikurākarṣamuditagṛhanātham /
Āsapt, 2, 663.2 yat kalahabhinnatalpā bhayakapaṭād eti māṃ sutanu //
Dhanurveda
DhanV, 1, 25.1 dakṣiṇe kalaho ghoro videśagamanaṃ punaḥ /
DhanV, 1, 39.2 jñātidhṛṣṭaṃ tu sodvegaṃ kalaho bāndhavaiḥ saha //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 2.2 śivo 'py uvāca tau devau mābhūd vāṃ kalaho mithaḥ //
Haribhaktivilāsa
HBhVil, 4, 124.2 na cāpy āmalakaṃ snāyān na kuryāt kalahaṃ naraḥ //
Haṃsadūta
Haṃsadūta, 1, 52.2 chadadvaṃdve yasya dhvanati mathurāvāsivaṭavo vyudasyante sāmasvarakalitam anyonyakalaham //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 50.2 kamadya kalahenāhaṃ yojaye jayatāṃvara //