Occurrences

Aitareyabrāhmaṇa
Bhāradvājagṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyāraṇyaka
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī

Aitareyabrāhmaṇa
AB, 1, 28, 39.0 agnir vai devānāṃ gopā agnim eva tatsarvato goptāram paridatta ātmane ca yajamānāya ca yatraivaṃ vidvān etayā paridadhāty atho saṃvatsarīṇām evaitāṃ svastiṃ kurute //
Bhāradvājagṛhyasūtra
BhārGS, 1, 25, 3.3 vedāmṛtasya goptāraṃ māhaṃ pautramaghaṃ rudam iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 29, 6.1 om iti hovāca yadā vai tasya lokasya goptāram avide 'tas ta āvirabhūvam apriyaṃ cāsya vineṣyāmy anu cainaṃ śāsiṣyāmīti //
Jaiminīyabrāhmaṇa
JB, 1, 287, 7.0 tasmād yad brāhmaṇo mahad iva gacchati kṣatriyam eva sa tasyānnādyasya dvitīyaṃ goptāram icchate //
Maitrāyaṇīsaṃhitā
MS, 3, 6, 9, 51.0 vāyum evāsāṃ goptāram akas tvaṣṭāram adhipatiṃ pūṣaṇaṃ pratigrahītāram //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 20.8 goptāraṃ guptyai /
TB, 1, 2, 1, 24.5 goptāraṃ guptyai /
Taittirīyāraṇyaka
TĀ, 5, 6, 4.9 tam eva prajānāṃ goptāraṃ kurute /
Śatapathabrāhmaṇa
ŚBM, 1, 3, 4, 8.2 sūryastvā purastāt pātu kasyāścid abhiśastyā iti guptyai vā abhitaḥ paridhayo bhavanty athaitat sūryameva purastādgoptāraṃ karoti net purastānnāṣṭrā rakṣāṃsy abhyavacarāniti sūryo hi nāṣṭrāṇāṃ rakṣasām apahantā //
ŚBM, 6, 7, 1, 5.2 etadvai devā abibhayuryadvai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti tasmā etam antikād goptāram akurvann amum evādityam asau vā āditya eṣa rukmas tathaivāsmā ayam etam antikād goptāraṃ karoti //
ŚBM, 6, 7, 1, 5.2 etadvai devā abibhayuryadvai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti tasmā etam antikād goptāram akurvann amum evādityam asau vā āditya eṣa rukmas tathaivāsmā ayam etam antikād goptāraṃ karoti //
Mahābhārata
MBh, 1, 94, 7.2 prati bhāratagoptāraṃ samapadyanta bhūmipāḥ /
MBh, 1, 100, 11.3 asya vaṃśasya goptāraṃ satāṃ śokavināśanam /
MBh, 1, 100, 12.1 jñātivaṃśasya goptāraṃ pitṝṇāṃ vaṃśavardhanam /
MBh, 3, 31, 7.1 rājānaṃ dharmagoptāraṃ dharmo rakṣati rakṣitaḥ /
MBh, 3, 261, 12.1 niyantāram asādhūnāṃ goptāraṃ dharmacāriṇām /
MBh, 5, 134, 21.1 niyantāram asādhūnāṃ goptāraṃ dharmacāriṇām /
MBh, 7, 57, 38.2 goptāraṃ sarvabhūtānām iṣvāsadharam acyutam //
MBh, 7, 72, 33.1 sātyakiṃ prekṣya goptāraṃ pāñcālyasya mahāhave /
MBh, 7, 85, 86.1 nāhaṃ śocāmi dāśārhaṃ goptāraṃ jagataḥ prabhum /
MBh, 7, 95, 47.1 taṃ yāntaṃ pṛṣṭhagoptāram arjunasya viśāṃ pate /
MBh, 7, 124, 18.2 taṃ dhanaṃjayagoptāraṃ prapadya sukham edhate //
MBh, 12, 29, 93.2 yaṃ prajā vavrire puṇyaṃ goptāraṃ nṛpasattama //
MBh, 12, 47, 45.2 prāhur viṣayagoptāraṃ tasmai goptrātmane namaḥ //
MBh, 12, 73, 7.1 tataḥ pṛthivyā goptāraṃ kṣatriyaṃ daṇḍadhāriṇam /
MBh, 12, 83, 4.1 rājakośasya goptāraṃ rājakośavilopakāḥ /
MBh, 12, 122, 30.1 rudrāṇām api ceśānaṃ goptāraṃ vidadhe prabhuḥ /
MBh, 12, 122, 36.2 daṇḍaṃ dharmasya goptāraṃ viṣṇave satkṛtaṃ dadau //
MBh, 12, 160, 64.2 asiṃ dharmasya goptāraṃ dadau satkṛtya viṣṇave //
Manusmṛti
ManuS, 7, 14.1 tasyārthe sarvabhūtānāṃ goptāraṃ dharmam ātmajam /
Kumārasaṃbhava
KumSaṃ, 2, 52.1 goptāraṃ surasainyānāṃ yaṃ puraskṛtya gotrabhit /
Kūrmapurāṇa
KūPur, 1, 31, 36.2 kapardinaṃ tvāṃ parataḥ parastād goptāramekaṃ puruṣaṃ purāṇam /
Liṅgapurāṇa
LiPur, 2, 50, 49.2 tasmāt svarāṣṭragoptāraṃ nṛpatiṃ pālayetsadā //
Viṣṇupurāṇa
ViPur, 5, 13, 42.2 gopyastrailokyagoptāraṃ kṛṣṇamakliṣṭaceṣṭitam //
Bhāgavatapurāṇa
BhāgPur, 4, 12, 12.2 goptāraṃ dharmasetūnāṃ menire pitaraṃ prajāḥ //
Bhāratamañjarī
BhāMañj, 13, 343.2 amātyā na sahante taṃ goptāraṃ kośahāriṇaḥ //
BhāMañj, 14, 149.1 śvetāśvamaśvagoptāraṃ maṇipūrapuraṃ tataḥ /