Occurrences

Śārṅgadharasaṃhitā

Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 11.2 dhṛtvā tatsaṃpuṭe golaṃ mṛnmūṣāsaṃpuṭe pacet //
ŚdhSaṃh, 2, 11, 31.1 tatkalkena bahirgolaṃ lepayedaṅgulonmitam /
ŚdhSaṃh, 2, 11, 81.2 tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet //
ŚdhSaṃh, 2, 11, 81.2 tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet //
ŚdhSaṃh, 2, 11, 82.1 siñcayed aśvamūtreṇa tadgole ca kṣipetpunaḥ /
ŚdhSaṃh, 2, 12, 37.1 taṃ golaṃ saṃdhayet samyaṅmṛnmūṣāsaṃpuṭe sudhīḥ /
ŚdhSaṃh, 2, 12, 51.2 golaṃ nyasetsaṃpuṭake puṭaṃ dadyātprayatnataḥ //
ŚdhSaṃh, 2, 12, 90.1 teṣāṃ kṛtvā tato golaṃ vāsobhiḥ pariveṣṭayet /
ŚdhSaṃh, 2, 12, 98.1 kṛtvā golaṃ kṣipenmūṣāsaṃpuṭe mudrayettataḥ /
ŚdhSaṃh, 2, 12, 109.2 kṛtvā teṣāṃ tato golaṃ mūṣāsaṃpuṭake nyaset //
ŚdhSaṃh, 2, 12, 154.2 dviyāmānte kṛtaṃ golaṃ tāmrapātre vinikṣipet //
ŚdhSaṃh, 2, 12, 173.1 nirguṇḍīsvarasairmardyaṃ tadgolaṃ saṃdhayeddinam /
ŚdhSaṃh, 2, 12, 184.2 tadgolaṃ piṭharīmadhye tāmrapātreṇa rodhayet //
ŚdhSaṃh, 2, 12, 197.2 evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam //
ŚdhSaṃh, 2, 12, 241.1 kṛtvā golaṃ vṛtaṃ vastre lavaṇāpūrite nyaset /
ŚdhSaṃh, 2, 12, 242.2 tata uddhṛtya taṃ golaṃ cūrṇayitvā vimiśrayet //
ŚdhSaṃh, 2, 12, 254.2 trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet //