Occurrences

Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyaśrautasūtra
Khādiragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Garuḍapurāṇa
Gītagovinda
Narmamālā
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Caurapañcaśikā
Haribhaktivilāsa
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Gobhilagṛhyasūtra
GobhGS, 4, 7, 5.0 gaurapāṃsu brāhmaṇasya //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 16, 4.5 namo viṣṇave gaurāya diśyānāmadhipataye svāheti //
Jaiminīyaśrautasūtra
JaimŚS, 3, 13.0 subrahmaṇyoṃ subrahmaṇyoṃ subrahmaṇyom indrāgaccha hariva āgaccha medhātither meṣa vṛṣaṇaśvasya mene gaurāvaskandinnahalyāyai jāra kauśika brāhmaṇa kauśika bruvāṇa sutyām āgaccha maghavan devā brahmāṇa āgacchatāgacchatāgacchateti //
Khādiragṛhyasūtra
KhādGS, 4, 2, 6.0 gaure bhūmibhāge brāhmaṇo lohite kṣatriyaḥ kṛṣṇe vaiśyo 'vasānaṃ joṣayet samaṃ lomaśam aniriṇam aśuṣkam //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 1, 9.1 gaurānt sarṣapāṃs tuce tunāya tat su na ity etena prāśnīyāt /
SVidhB, 3, 1, 7.1 gaurānt sarṣapāṃs tiṣyeṇa cūrṇaṃ kārayitvendrehi matsyandhasa ity etena saṃyūya tair mukhaṃ pāṇī ca sarvāṇi cāṅgāni sarvāṃś ca saṃśleṣānutsādayann alakṣmīṃ nudate //
SVidhB, 3, 1, 8.1 gaurānt sarṣapān agnau juhuyād yad vīḍāv indra yat sthira ity etena hiraṇyaṃ labhate //
Vasiṣṭhadharmasūtra
VasDhS, 21, 2.1 vaiśyaś ced brāhmaṇīm abhigacchellohitadarbhair veṣṭayitvā vaiśyam agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ gaurakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
Ṛgveda
ṚV, 4, 21, 8.2 vidad gaurasya gavayasya gohe yadī vājāya sudhyo vahanti //
ṚV, 10, 100, 2.2 gaurasya yaḥ payasaḥ pītim ānaśa ā sarvatātim aditiṃ vṛṇīmahe //
Arthaśāstra
ArthaŚ, 14, 2, 9.1 kaṭukālābau valīgate gatam ardhamāsasthitaṃ gaurasarṣapapiṣṭaṃ romṇāṃ śvetīkaraṇam //
ArthaŚ, 14, 2, 15.1 kukkuṭakośātakīśatāvarīmūlayuktam āhārayamāṇo māsena gauro bhavati //
Avadānaśataka
AvŚat, 1, 9.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 2, 10.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 3, 13.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 4, 11.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 6, 11.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 7, 12.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 8, 9.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 9, 11.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 10, 10.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 17, 10.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 20, 6.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 21, 2.18 tasya ca padmasya karṇikāyāṃ dārakaḥ paryaṅkaṃ baddhvāvasthitaḥ abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaś chatrākāraśirāḥ pralambabāhur vistīrṇalalāṭaḥ uccaghoṣaḥ saṃgatabhrūs tuṅganāsaḥ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātro 'śītyānuvyañjanair virājitagātraḥ /
AvŚat, 22, 6.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 23, 8.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 41.0 ṣidgaurādibhyaś ca //
Aṣṭādhyāyī, 6, 2, 194.0 upād dvyajajinam agaurādayaḥ //
Buddhacarita
BCar, 5, 45.2 himavacchirasīva candragaure draviṇendrātmajamapsarogaṇaughāḥ //
Carakasaṃhitā
Ca, Sū., 21, 3.1 iha khalu śarīramadhikṛtyāṣṭau puruṣā ninditā bhavanti tadyathā atidīrghaśca atihrasvaśca atilomā ca alomā ca atikṛṣṇaśca atigauraśca atisthūlaśca atikṛśaśceti //
Ca, Sū., 27, 13.2 ṣaṣṭikaḥ pravaro gauraḥ kṛṣṇagaurastato'nu ca //
Ca, Sū., 27, 13.2 ṣaṣṭikaḥ pravaro gauraḥ kṛṣṇagaurastato'nu ca //
Lalitavistara
LalVis, 3, 8.2 sadṛśī kṣatriyā nātidīrghā nātihrasvā nātisthūlā nātikṛśā nātigaurī nātikṛṣṇā abhirūpā prāsādikā darśanīyā /
LalVis, 12, 21.4 sa taṃ niveśanaṃ praviṣṭo 'drākṣīt kanyāmabhirūpāṃ prāsādikāṃ darśanīyāṃ paramayā śubhavarṇapuṣkaratayā samanvāgatāṃ nātidīrghāṃ nātihrasvāṃ nātisthūlāṃ nātikṛśāṃ nātigaurāṃ nātikṛṣṇāṃ prathamayauvanāvasthāṃ strīratnamiva khyāyamānām /
Mahābhārata
MBh, 1, 180, 20.2 gauraḥ pralambojjvalacārughoṇo viniḥsṛtaḥ so 'cyuta dharmarājaḥ //
MBh, 1, 213, 44.6 strīṇāṃ sahasraṃ gaurīṇāṃ suveṣāṇāṃ suvarcasām //
MBh, 3, 254, 7.1 ya eṣa jāmbūnadaśuddhagauraḥ pracaṇḍaghoṇas tanur āyatākṣaḥ /
MBh, 3, 268, 27.2 taruṇādityasadṛśaiḥ śaragauraiś ca vānaraiḥ //
MBh, 5, 50, 19.1 bṛhadaṃso 'pratibalo gaurastāla ivodgataḥ /
MBh, 6, 12, 19.3 gauraḥ kṛṣṇaśca varṇau dvau tayor varṇāntaraṃ nṛpa //
MBh, 6, 13, 15.2 gauraprāyo janaḥ sarvaḥ sukumāraśca pārthiva //
MBh, 6, 13, 23.1 siddhacāraṇasaṃkīrṇo gauraprāyo janādhipa /
MBh, 7, 57, 35.2 śūlinaṃ jaṭilaṃ gauraṃ valkalājinavāsasam //
MBh, 8, 14, 25.2 haṃsāṃsagaurās te senāṃ haṃsāḥ sara ivāviśan //
MBh, 8, 30, 22.1 manaḥśilojjvalāpāṅgā gauryas trikakudāñjanāḥ /
MBh, 8, 30, 31.1 gaurībhiḥ saha nārībhir bṛhatībhiḥ svalaṃkṛtāḥ /
MBh, 13, 40, 31.1 gauraṃ śyāmaṃ ca kṛṣṇaṃ ca varṇaṃ vikurute punaḥ /
MBh, 13, 78, 19.1 samānavatsāṃ gaurīṃ tu dhenuṃ dattvā payasvinīm /
MBh, 13, 110, 35.1 kṛṣṇāḥ kanakagauryaśca nāryaḥ śyāmāstathāparāḥ /
MBh, 15, 32, 5.1 ya eṣa jāmbūnadaśuddhagauratanur mahāsiṃha iva pravṛddhaḥ /
MBh, 15, 32, 6.1 ayaṃ punar mattagajendragāmī prataptacāmīkaraśuddhagauraḥ /
MBh, 15, 32, 12.2 yavīyaso mādravatīsutasya bhāryā matā campakadāmagaurī //
MBh, 15, 32, 14.1 iyaṃ tu niṣṭaptasuvarṇagaurī rājño virāṭasya sutā saputrā /
Rāmāyaṇa
Rām, Ay, 85, 66.3 yauvanasthasya gaurasya kapitthasya sugandhinaḥ //
Rām, Ār, 50, 22.1 sā padmagaurī hemābhā rāvaṇaṃ janakātmajā /
Rām, Ki, 38, 13.1 taruṇādityavarṇaiś ca śaśigauraiś ca vānaraiḥ /
Rām, Yu, 116, 73.2 candrāṃśucayagaureṇa śvetābhreṇa yathācalaḥ //
Saundarānanda
SaundĀ, 10, 12.1 suvarṇagaurāśca kirātasaṃghā mayūrapattrojjvalagātralekhāḥ /
Amarakośa
AKośa, 1, 171.2 avadātaḥ sito gauro 'valakṣo dhavalo 'rjunaḥ //
AKośa, 1, 173.1 pīto gauro haridrābhaḥ palāśo harito harit /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 8.1 ṣaṣṭiko vrīhiṣu śreṣṭho gauraś cāsitagaurataḥ /
AHS, Sū., 6, 8.1 ṣaṣṭiko vrīhiṣu śreṣṭho gauraś cāsitagaurataḥ /
AHS, Śār., 3, 38.1 gauryaḥ snigdhāḥ sthirāḥ śītāḥ saṃsṛṣṭaṃ liṅgasaṃkare /
AHS, Śār., 3, 90.2 gauroṣṇāṅgas tāmrahastāṅghrivaktraḥ śūro mānī piṅgakeśo 'lparomā //
AHS, Śār., 6, 66.2 kanyāḥ kumārakān gaurān śuklavastrān sutejasaḥ //
AHS, Nidānasthāna, 14, 15.1 pakvodumbaratāmratvagroma gaurasirācitam /
AHS, Utt., 35, 53.2 manyate kṛṣṇam ātmānaṃ gauro gauraṃ ca kālakaḥ //
AHS, Utt., 35, 53.2 manyate kṛṣṇam ātmānaṃ gauro gauraṃ ca kālakaḥ //
AHS, Utt., 39, 78.2 smṛtimatibalamedhāsattvasārair upetaḥ kanakanicayagauraḥ so 'śnute dīrgham āyuḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 68.1 tatrāpaśyaṃ striyaṃ gaurīṃ sitāsitaśiroruhām /
BKŚS, 19, 35.2 iyam eva tatas tanvī kṣiptakuṅkumagauratā //
BKŚS, 20, 245.2 gṛhān niragamad gaurī prakīrṇatanucandrikā //
BKŚS, 28, 93.1 gaurāṇām asitābhāsam asitānāṃ sitādhikam /
Daśakumāracarita
DKCar, 2, 3, 163.1 kṣīrājyadadhitilagaurasarṣapavasāmāṃsarudhirāhutīnāṃ ca parimalaḥ pavanānusārī diśi diśi prāvātsīt //
Divyāvadāna
Divyāv, 1, 38.0 abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇaviśālalalāṭaḥ saṃgatabhrūruttuṅganāso ratnapratyuptikayā karṇikayā āmuktayālaṃkṛtaḥ //
Divyāv, 2, 44.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśīrṣaḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāsaḥ //
Divyāv, 3, 48.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāsaḥ //
Divyāv, 4, 38.2 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ //
Divyāv, 5, 10.2 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ //
Divyāv, 8, 117.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāso dṛḍhakaṭhinaśarīro mahānagrabalaḥ //
Divyāv, 11, 63.2 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ //
Divyāv, 19, 78.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 4, 38.1 tam atanuvanarājiśyāmitopatyakāntaṃ nagam upari himānīgauram āsadya jiṣṇuḥ /
Kir, 5, 17.2 ghanavartma sahasradheva kurvan himagaurair acalādhipaḥ śirobhiḥ //
Kir, 7, 6.2 tejobhiḥ kanakanikāṣarājigaurair āyāmaḥ kriyata iva sma sātirekaḥ //
Kir, 8, 42.2 nitāntagauryo hṛtakuṅkumeṣv alaṃ na lebhire tāḥ parabhāgam ūrmiṣu //
Kir, 9, 19.1 nīlanīrajanibhe himagauraṃ śailaruddhavapuṣaḥ sitaraśmeḥ /
Kir, 9, 23.1 dīpayann atha nabhaḥ kiraṇaughaiḥ kuṅkumāruṇapayodharagauraḥ /
Kumārasaṃbhava
KumSaṃ, 1, 13.1 lāṅgūlavikṣepavisarpiśobhair itas tataś candramarīcigauraiḥ /
KumSaṃ, 7, 7.1 sā gaurasiddhārthaniveśavadbhir dūrvāpravālaiḥ pratibhinnarāgam /
KumSaṃ, 7, 17.1 karṇārpito lodhrakaṣāyarūkṣe gorocanākṣepanitāntagaure /
KumSaṃ, 7, 38.2 mukhaiḥ prabhāmaṇḍalareṇugauraiḥ padmākaraṃ cakrur ivāntarīkṣam //
KumSaṃ, 8, 36.1 eṣa vṛkṣaśikhare kṛtāspado jātarūparasagauramaṇḍalaḥ /
KumSaṃ, 8, 74.1 pākabhinnaśarakāṇḍagaurayor ullasatpratikṛtiprasannayoḥ /
Liṅgapurāṇa
LiPur, 1, 17, 41.2 meruparvatavarṣmāṇaṃ gauratīkṣṇāgradaṃṣṭriṇam //
LiPur, 1, 21, 47.2 namo gaurāya śyāmāya kadrave lohitāya ca //
LiPur, 1, 43, 38.2 payasā śaṅkhagaureṇa devadevaṃ nirīkṣya sā //
LiPur, 1, 44, 27.1 śaṅkhahārāṅgagaureṇa pṛṣṭhenāpi virājitam /
LiPur, 1, 83, 37.1 dadyādgomithunaṃ gauraṃ vāruṇaṃ lokamāpnuyāt /
Matsyapurāṇa
MPur, 11, 51.1 śyāmagaureṇa varṇena haṃsavāraṇagāminī /
MPur, 127, 5.2 gaurāśvena tu raukmeṇa syandanena visarpati //
MPur, 158, 7.2 tuṣṭena gauratā dattā mameyaṃ padmajanmanā //
Meghadūta
Megh, Pūrvameghaḥ, 56.1 āsīnānāṃ surabhitaśilaṃ nābhigandhair mṛgāṇāṃ tasyā eva prabhavam acalaṃ prāpya gauraṃ tuṣāraiḥ /
Megh, Pūrvameghaḥ, 63.1 utpaśyāmi tvayi taṭagate snigdhabhinnāñjanābhe sadyaḥ kṛttadviradadaśanacchedagaurasya tasya /
Megh, Uttarameghaḥ, 36.2 saṃbhogānte mama samucito hastasaṃvāhamānāṃ yāsyaty ūruḥ sarasakadalīstambhagauraś calatvam //
Nāṭyaśāstra
NāṭŚ, 2, 28.1 samā sthirā tu kaṭhinā kṛṣṇā gaurī ca yā bhavet /
Suśrutasaṃhitā
Su, Sū., 29, 23.2 śuklavāsāḥ śucirgauraḥ śyāmo vā priyadarśanaḥ //
Su, Sū., 36, 3.1 śvabhraśarkarāśmaviṣamavalmīkaśmaśānāghātanadevatāyatanasikatābhir anupahatāmanūṣarāmabhaṅgurāmadūrodakāṃ snigdhāṃ prarohavatīṃ mṛdvīṃ sthirāṃ samāṃ kṛṣṇāṃ gaurīṃ lohitāṃ vā bhūmimauṣadhārthaṃ parīkṣeta /
Su, Śār., 2, 35.1 tatra tejodhātuḥ sarvavarṇānāṃ prabhavaḥ sa yadā garbhotpattāvabdhātuprāyo bhavati tadā garbhaṃ gauraṃ karoti pṛthivīdhātuprāyaḥ kṛṣṇaṃ pṛthivyākāśadhātuprāyaḥ kṛṣṇaśyāmaṃ toyākāśadhātuprāyo gauraśyāmam /
Su, Śār., 2, 35.1 tatra tejodhātuḥ sarvavarṇānāṃ prabhavaḥ sa yadā garbhotpattāvabdhātuprāyo bhavati tadā garbhaṃ gauraṃ karoti pṛthivīdhātuprāyaḥ kṛṣṇaṃ pṛthivyākāśadhātuprāyaḥ kṛṣṇaśyāmaṃ toyākāśadhātuprāyo gauraśyāmam /
Su, Śār., 7, 18.2 pittāduṣṇāś ca nīlāśca śītā gauryaḥ sthirāḥ kaphāt /
Su, Utt., 7, 21.1 gauracāmaragaurāṇi śvetābhrapratimāni ca /
Viṣṇusmṛti
ViSmṛ, 90, 3.1 pauṣī cet puṣyayuktā syāt tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiśca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiśca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet //
Śatakatraya
ŚTr, 2, 9.1 kuṅkumapaṅkakalaṅkitadehā gaurapayodharakampitahārā /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 26.1 bahutara iva jātaḥ śālmalīnāṃ vaneṣu sphurati kanakagauraḥ koṭareṣu drumāṇām /
ṚtuS, Tṛtīyaḥ sargaḥ, 4.1 vyoma kvacidrajataśaṅkhamṛṇālagauraistyaktāmbubhirlaghutayā śataśaḥ prayātaiḥ /
ṚtuS, Caturthaḥ sargaḥ, 2.1 manoharaiś candanarāgagaurais tuṣārakundendunibhaiś ca hāraiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 5.2 tanvaṃśukaiḥ kuṅkumarāgagaurair alaṃkriyante stanamaṇḍalāni //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 14.1 priyaṅgukālīyakakuṅkumāktaṃ staneṣu gaureṣu vilāsinībhiḥ /
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 131.1 surasādau gaṇe dvedhā surā kṛṣṇagaurataḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 33.1 tribhuvanakamanaṃ tamālavarṇaṃ ravikaragauravarāmbaraṃ dadhāne /
BhāgPur, 2, 7, 33.1 krīḍan vane niśi niśākararaśmigauryāṃ rāsonmukhaḥ kalapadāyatamūrchitena /
BhāgPur, 3, 8, 23.1 mṛṇālagaurāyataśeṣabhogaparyaṅka ekaṃ puruṣaṃ śayānam /
BhāgPur, 3, 28, 25.2 vyūḍhaṃ harinmaṇivṛṣastanayor amuṣya dhyāyed dvayaṃ viśadahāramayūkhagauram //
BhāgPur, 4, 21, 15.1 prāṃśuḥ pīnāyatabhujo gauraḥ kañjāruṇekṣaṇaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 154.1 agrāhaścaiva gauraśca sarvaḥ śucirabhiṣṭutaḥ /
GarPur, 1, 168, 34.1 akālapalito gauraḥ prasvedī kopano budhaḥ /
GarPur, 1, 169, 2.2 śīto gurustridoṣaghnaḥ prāyaśo gauraṣaṣṭikaḥ //
Gītagovinda
GītGov, 11, 20.1 kāśmīragauravapuṣām abhisārikāṇām ābaddharekham abhitaḥ rucimañjarībhiḥ /
GītGov, 11, 44.1 śyāmalamṛdulakalevaramaṇḍalam adhigatagauradukūlam /
Narmamālā
KṣNarm, 3, 33.1 gauraḥ supīvaro dhatte raṇḍāyā muṇḍito bhagaḥ /
Rasamañjarī
RMañj, 6, 121.2 yatheṣṭaceṣṭābhirataḥ prayoge naro bhavetkāñcanarāśigauraḥ //
RMañj, 10, 28.1 sthūlāṅgo'pi kṛśaḥ kṛśo'pi sahasā sthūlatvamālambate śyāmo vā kanakaprabho yadi bhavedgauro'pi kṛṣṇacchaviḥ /
Rasaratnasamuccaya
RRS, 2, 135.1 gauraḥ śveto 'ruṇaḥ kṛṣṇaścapalastu caturvidhaḥ /
RRS, 3, 92.1 śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /
Rasendracūḍāmaṇi
RCūM, 11, 55.1 śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /
Rasārṇava
RArṇ, 6, 107.1 piṣṭvāmalakapañcāṅgaṃ gaurābhām indravāruṇīm /
RArṇ, 7, 23.1 gauraḥ śveto'ruṇaḥ kṛṣṇaścapalastu praśasyate /
Rājanighaṇṭu
RājNigh, 0, 2.1 karpūrakṣodagauraṃ dhṛtakapilajaṭaṃ trīkṣaṇaṃ candramauliṃ saudhaṃ kuṇḍaṃ sudhāṃśuṃ varayutam abhayaṃ doścatuṣke dadhānam /
RājNigh, Pipp., 58.1 gaurādijīrakas tv anyo 'jājī syāt śvetajīrakaḥ /
RājNigh, 13, 27.1 svarṇe nīlaṃ mṛdu snigdhaṃ nirmalaṃ ca sugauratvam /
RājNigh, 13, 161.1 gauraraṅgaṃ jalākrāntaṃ vakraṃ sūkṣmaṃ sakoṭaram /
RājNigh, Śālyādivarga, 12.1 gauro nīlaḥ ṣaṣṭiko'yaṃ dvidhā syād ādyo rucyaḥ śītalo doṣahārī /
RājNigh, Śālyādivarga, 88.1 caṇo gaurastu madhuro balakṛd rocanaḥ paraḥ /
RājNigh, Sattvādivarga, 11.2 dātā pātraguṇādṛto drutatamaṃ vāgmī kṛpāluḥ samo gauraḥ śyāmatanur ghanāmbutuhinasvapnekṣaṇaḥ śleṣmalaḥ //
RājNigh, Sattvādivarga, 12.2 drāghīyān mahilāśayo vitaritā sopādhikaṃ yācito gaurāṅgaḥ kanakādidīptilalitaḥ svapnī ca pittātmakaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 78.2, 6.0 tamamṛtarasatulyapākaṃ yaḥ pūrvāhṇe prāśaṃ lehaṃ bhakṣayan paścādyatheṣṭaṃ jalaṃ kṣīraṃ māṃsarasaṃ vā pibati sa smṛtyādiyutaḥ suvarṇaughagauro dīrghamāyuḥ prāpnoti //
Skandapurāṇa
SkPur, 13, 110.1 nīlāni nīlāmburuhaiḥ payāṃsi gaurāṇi gauraiśca sanāladaṇḍaiḥ /
SkPur, 13, 110.1 nīlāni nīlāmburuhaiḥ payāṃsi gaurāṇi gauraiśca sanāladaṇḍaiḥ /
SkPur, 22, 21.3 payasā śaṅkhagaureṇa devī devaṃ nirīkṣatī //
SkPur, 23, 17.2 śaṅkhahārāmbugaureṇa pṛṣṭhenābhivirājitam //
Smaradīpikā
Smaradīpikā, 1, 36.1 gaurāṅgī tyaktalajjā ca bāhyasaṃbhogasaṃratā /
Smaradīpikā, 1, 40.1 gaurāṅgī tīkṣṇanāsā ca pīnastanī vicakṣaṇā /
Smaradīpikā, 1, 42.2 gaurāṅgī kṣīṇanāsā ca pīnastanavilakṣaṇā //
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 39.2 gauravarṇāṃ muktakeśīṃ sarvābharaṇabhūṣitām //
Ānandakanda
ĀK, 2, 8, 28.2 gauraraṅgaṃ jalākrāntaṃ pravālamaśubhaṃ tyajet //
ĀK, 2, 8, 44.1 rūkṣaṃ kṣatalaghu śvetaṃ kṛṣṇaṃ gauraṃ saśarkaram /
Āryāsaptaśatī
Āsapt, 2, 272.2 svedacyutamṛganābhir dūrād gaurāṅgi dṛśyāsi //
Āsapt, 2, 516.1 vāsasi haridrayeva tvayi gaurāṅgyā niveśito rāgaḥ /
Āsapt, 2, 585.1 sanakhapadam adhikagauraṃ nābhīmūlaṃ niraṃśukaṃ kṛtvā /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 3.0 śuddhaṣaṣṭikamiti gauraṣaṣṭikam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 16.2 gauraṃ raṅgajalākrāntaṃ sūkṣmaṃ vakraṃ sakoṭaram //
Abhinavacintāmaṇi
ACint, 1, 22.1 syād ebhis tribhir eva toḍitatanu gaurāhvayaḥ sarṣapaḥ ṣaḍbhis taiś ca yavo bhaved atha yavair etais tribhī raktikā /
Caurapañcaśikā
CauP, 1, 1.1 adyāpi tāṃ kanakacampakadāmagaurīṃ phullāravindavadanāṃ tanuromarājīm /
CauP, 1, 2.1 adyāpi tāṃ śaśimukhīṃ navayauvanāḍhyāṃ pīnastanīṃ punar ahaṃ yadi gaurakāntim /
CauP, 1, 41.1 adyāpi nirmalaśaracchaśigaurakānti ceto muner api haret kim utāsmadīyam /
Haribhaktivilāsa
HBhVil, 5, 78.3 brahmāṇaṃ raktagaurāṅgaṃ caturvaktraṃ pitāmaham //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 136.1, 1.0 athoddeśakramānurodhena tutthavarṇanāntaraṃ capalaṃ varṇayati gaura iti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 180, 12.1 evamuktvā tu deveśo gauravarṇo dvijo 'bhavat /
Sātvatatantra
SātT, 2, 34.1 jñātvā tato bhṛgukulodbhavadhīravīraṃ rāmaṃ sugaurarucirāṃ pariṇīya sītām /
Uḍḍāmareśvaratantra
UḍḍT, 15, 3.2 evaṃ gauraṃ tu bhūmyupari bhūtalaṃ spṛṣṭvā raktakaravīravṛkṣo jāyate iti /