Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Nighaṇṭuśeṣa
Rājanighaṇṭu
Āyurvedadīpikā
Rasataraṅgiṇī
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 8, 2.0 te 'śvam ālabhanta so 'śvād ālabdhād udakrāmat sa gām prāviśat tasmād gaur medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gauramṛgo 'bhavat //
AB, 3, 34, 2.0 yāni parikṣāṇāny āsaṃs te kṛṣṇāḥ paśavo 'bhavan yā lohinī mṛttikā te rohitā atha yad bhasmāsīt tat paruṣyaṃ vyasarpad gauro gavaya ṛśya uṣṭro gardabha iti ye caite 'ruṇāḥ paśavas te ca //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 20.0 gaure me bādhiryam //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 2, 12.2 upa brahmā śṛṇavañ śasyamānaṃ catuḥśṛṅgo 'vamīd gaura etat //
MS, 2, 7, 17, 9.7 gauram āraṇyam anu te diśāmi /
MS, 2, 7, 17, 9.9 gauraṃ te śug ṛcchatu /
Vasiṣṭhadharmasūtra
VasDhS, 14, 42.1 gauragavayaśarabhāś ca //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 48.2 gauram āraṇyam anu te diśāmi tena cinvānas tanvo niṣīda /
VSM, 13, 48.3 gauraṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 9.2 sa kimpuruṣo 'bhavad yāvaśvaṃ ca gāṃ ca tau gauraśca gavayaścābhavatāṃ yamavimālabhanta sa uṣṭro 'bhavad yamajamālabhanta sa śarabho 'bhavat tasmādeteṣām paśūnāṃ nāśitavyam apakrāntamedhā haite paśavaḥ //
Ṛgveda
ṚV, 1, 16, 5.2 gauro na tṛṣitaḥ piba //
ṚV, 4, 58, 2.2 upa brahmā śṛṇavacchasyamānaṃ catuḥśṛṅgo 'vamīd gaura etat //
ṚV, 5, 78, 2.1 aśvinā hariṇāv iva gaurāv ivānu yavasam /
ṚV, 7, 69, 6.1 narā gaureva vidyutaṃ tṛṣāṇāsmākam adya savanopa yātam /
ṚV, 7, 98, 1.2 gaurād vedīyāṁ avapānam indro viśvāhed yāti sutasomam icchan //
ṚV, 8, 4, 3.1 yathā gauro apā kṛtaṃ tṛṣyann ety averiṇam /
ṚV, 8, 45, 24.2 saro gauro yathā piba //
ṚV, 8, 87, 1.2 madhvaḥ sutasya sa divi priyo narā pātaṃ gaurāv iveriṇe //
ṚV, 8, 87, 4.2 tā vāvṛdhānā upa suṣṭutiṃ divo gantaṃ gaurāv iveriṇam //
ṚV, 10, 51, 6.2 tasmād bhiyā varuṇa dūram āyaṃ gauro na kṣepnor avije jyāyāḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 18.1 gaurāvaskandinn iti //
ṢB, 1, 1, 19.1 gauramṛgo ha sma bhūtvāvaskandyāraṇyād rājānaṃ pibati //
Carakasaṃhitā
Ca, Sū., 27, 8.2 tūrṇako dīrghaśūkaś ca gauraḥ pāṇḍukalāṅgulau //
Mahābhārata
MBh, 6, 13, 4.1 gaurastu madhyame dvīpe girir mānaḥśilo mahān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 2.1 puṇḍraḥ pāṇḍuḥ puṇḍarīkaḥ pramodo gaurasārivau /
Harivaṃśa
HV, 13, 47.1 kṛṣṇaṃ gauraṃ prabhuṃ śaṃbhuṃ kanyāṃ kṛtvīṃ tathaiva ca /
Kūrmapurāṇa
KūPur, 1, 18, 26.2 bhūriśravāḥ prabhuḥ śaṃbhuḥ kṛṣṇo gauraśca pañcamaḥ /
Liṅgapurāṇa
LiPur, 1, 63, 86.1 bhūriśravāḥ prabhuḥ śaṃbhuḥ kṛṣṇo gaurastu pañcamaḥ /
LiPur, 1, 63, 87.2 śvetaḥ kṛṣṇaś ca gauraś ca śyāmo dhūmrastathāruṇaḥ //
Matsyapurāṇa
MPur, 15, 10.2 kṛṣṇo gauraḥ prabhuḥ śambhur bhaviṣyanti ca te sutāḥ //
MPur, 121, 24.2 gauraṃ tu parvataśreṣṭhaṃ haritālamayaṃ prati //
MPur, 122, 87.1 siddhacāraṇasaṃkīrṇo gauraprāyaḥ śucirjanaḥ /
Suśrutasaṃhitā
Su, Utt., 7, 21.1 gauracāmaragaurāṇi śvetābhrapratimāni ca /
Yājñavalkyasmṛti
YāSmṛ, 1, 364.1 gauras tu te trayaḥ ṣaṭ te yavo madhyas tu te trayaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 88.1 dhavo dṛḍhatarur gauraḥ śakaṭākṣo marūdbhavaḥ /
AṣṭNigh, 1, 211.2 kiṅkirātaḥ karṇikāro gauraḥ kanakapuṣpakaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 10, 22.1 kharo 'śvo 'śvataro gauraḥ śarabhaś camarī tathā /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 83.2 bījake priyakaḥ śaurirgauro bandhūkapuṣpakaḥ //
Rājanighaṇṭu
RājNigh, Śālm., 44.2 gauras tūktaḥ supattraś ca śūlāris tāpasadrumaḥ //
RājNigh, Prabh, 108.1 dhavo dṛḍhatarur gauraḥ kaṣāyo madhuratvacaḥ /
RājNigh, Śālyādivarga, 26.1 vrīhir gauro madhuraśiśiraḥ pittahārī kaṣāyaḥ snigdho vṛṣyaḥ kṛmikaphaharas tāparaktāpahaś ca /
RājNigh, Siṃhādivarga, 53.1 golāṅgūlastu gaurākhyaḥ kapiḥ kṛṣṇamukho hi saḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 15.2, 2.0 tato'nu ceti gauraṣaṣṭikād alpāntaraguṇaḥ //
Rasataraṅgiṇī
RTar, 2, 61.1 ṣaḍbhistu sarṣapair gaurair yavastvekaḥ prakīrtitaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 3, 14.0 gauro gavayaḥ śarabha uṣṭro māyuḥ kimpuruṣa ity anustaraṇāḥ //
ŚāṅkhŚS, 16, 12, 13.0 gauro gavayaḥ śarabha uṣṭro māyuḥ kimpuruṣa ity anustaraṇāḥ //