Occurrences

Aitareya-Āraṇyaka
Hiraṇyakeśigṛhyasūtra
Maitrāyaṇīsaṃhitā
Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Śira'upaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Bījanighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 1, 5, 3, 8.0 gaurīr mimāya salilāni takṣatīty etadantam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 3.0 purastāt pariṣecanād yathā ha tadvasavo gauryam iti pradakṣiṇamagniṃ parimṛjya pariṣiñcati yathā purastāt //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 1, 4.2 tan no gaurī pracodayāt //
MS, 3, 16, 5, 19.1 yathā ha tyad vasavo gauryaṃ cit padi ṣitām amuñcatā yajatrāḥ /
Āpastambaśrautasūtra
ĀpŚS, 6, 22, 1.5 yathā ha tyad vasavo gauryaṃ citpadi ṣitām amuñcatā yajatrāḥ /
Ṛgveda
ṚV, 1, 84, 10.1 svādor itthā viṣūvato madhvaḥ pibanti gauryaḥ /
ṚV, 1, 164, 41.1 gaurīr mimāya salilāni takṣaty ekapadī dvipadī sā catuṣpadī /
ṚV, 4, 12, 6.1 yathā ha tyad vasavo gauryaṃ cit padi ṣitām amuñcatā yajatrāḥ /
ṚV, 10, 126, 8.1 yathā ha tyad vasavo gauryaṃ cit padi ṣitām amuñcatā yajatrāḥ /
Ṛgvedakhilāni
ṚVKh, 3, 17, 5.2 śaṃkarasya yathā gaurī tad bhartur api bhartari //
Mahābhārata
MBh, 2, 9, 6.3 dvitīyena tu nāmnā yā gaurīti bhuvi viśrutā /
MBh, 3, 44, 29.2 urvaśī miśrakeśī ca ḍuṇḍur gaurī varūthinī //
MBh, 3, 82, 131.1 śikharaṃ vai mahādevyā gauryās trailokyaviśrutam /
MBh, 3, 221, 20.1 gaurī vidyātha gāndhārī keśinī mitrasāhvayā /
MBh, 5, 115, 9.2 varuṇaśca yathā gauryāṃ yathā carddhyāṃ dhaneśvaraḥ //
MBh, 6, 10, 24.2 vāstuṃ suvāstuṃ gaurīṃ ca kampanāṃ sahiraṇvatīm //
MBh, 8, 30, 20.1 sā nūnaṃ bṛhatī gaurī sūkṣmakambalavāsinī /
MBh, 10, 7, 8.2 gaṇādhyakṣekṣitamukhaṃ gaurīhṛdayavallabham //
MBh, 13, 134, 4.1 varuṇasya tato gaurī sūryasya ca suvarcalā /
MBh, 13, 151, 6.2 varuṇaḥ saha gauryā ca saha ṛddhyā dhaneśvaraḥ //
MBh, 15, 32, 10.1 asyāstu pārśve kanakottamābhā yaiṣā prabhā mūrtimatīva gaurī /
Rāmāyaṇa
Rām, Su, 8, 48.1 gaurīṃ kanakavarṇābhām iṣṭām antaḥpureśvarīm /
Śira'upaniṣad
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
Agnipurāṇa
AgniPur, 1, 1.1 śriyaṃ sarasvatīṃ gaurīṃ gaṇeśaṃ skandamīśvaram /
AgniPur, 3, 18.2 māyayā mohitaḥ śambhuḥ gaurīṃ tyaktvā striyaṃ gataḥ //
AgniPur, 12, 42.1 śivena krīḍatīṃ gaurīṃ dṛṣṭvoṣā saspṛhā patau /
AgniPur, 12, 42.2 tāmāha gaurī bhartā te niśi supteti darśanāt //
Amarakośa
AKośa, 1, 44.2 umā kātyāyanī gaurī kālī haimavatīśvarī //
AKośa, 2, 272.1 kanyā kumārī gaurī tu nagnikānāgatārtavā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 35, 30.1 gauri gāndhāri cāṇḍāli mātaṅgi svāhā /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 9.1 kṛta eva tu gauryā me prasādaḥ saṃkaṭeṣu mām /
BKŚS, 19, 16.1 yā ca pūjayate taṃ strī gaurīvratavicāriṇam /
BKŚS, 19, 16.2 tasyai varaṃ mahāgaurī dayate śāpam anyathā //
BKŚS, 19, 18.2 tuṣṭayā toṣitā gaurī mayā yūyaṃ ca roṣitāḥ //
BKŚS, 19, 19.2 gaurībhraṣṭā mahāvidyā vidyeva tanumedhasaḥ //
BKŚS, 28, 116.1 ārādhayāmi nṛpasūnukṛte nu gaurīṃ kiṃ khānayāmi caturais tvaritaṃ suruṅgām /
Daśakumāracarita
DKCar, 1, 1, 77.2 sa kasmiṃścidagrahāre kālīṃ nāma kasyacid bhūsurasya nandinīṃ vivāhya tasyā anapatyatayā gaurīṃ nāma tadbhaginīṃ kāñcanakāntiṃ pariṇīya tasyāmekaṃ tanayamalabhata /
Harivaṃśa
HV, 9, 82.1 lebhe prasenajid bhāryāṃ gaurīṃ nāma pativratām /
Kumārasaṃbhava
KumSaṃ, 3, 65.1 athopaninye giriśāya gaurī tapasvine tāmrarucā kareṇa /
KumSaṃ, 5, 7.2 prajāsu paścāt prathitaṃ tadākhyayā jagāma gaurī śikharaṃ śikhaṇḍimat //
KumSaṃ, 5, 50.1 kiyac ciraṃ śrāmyasi gauri vidyate mamāpi pūrvāśramasaṃcitaṃ tapaḥ /
KumSaṃ, 6, 1.1 atha viśvātmane gaurī saṃdideśa mithaḥ sakhīm /
KumSaṃ, 7, 95.1 navapariṇayalajjābhūṣaṇāṃ tatra gaurīṃ vadanam apaharantīṃ tatkṛtotkṣepam īśaḥ /
Kāśikāvṛtti
Kūrmapurāṇa
KūPur, 1, 11, 114.1 vṛṣāsanagatā gaurī mahākālī surārcitā /
KūPur, 1, 11, 169.2 suprabhā sustanā gaurī dharmakāmārthamokṣadā //
KūPur, 1, 15, 152.1 ahaṃ nārāyaṇo gaurī jaganmātā sanātanī /
KūPur, 1, 15, 158.1 saiṣā māheśvarī gaurī mama śaktirnirañjanā /
KūPur, 1, 15, 218.1 itthaṃ bhagavatī gaurī bhaktinamreṇa pārvatī /
KūPur, 1, 47, 28.1 gaurī kumudvitī caiva saṃdhyā rātrirmanojavā /
KūPur, 2, 37, 103.1 kṛtvā girisutāṃ gaurīṃ pārśve devaḥ pinākadhṛk /
Liṅgapurāṇa
LiPur, 1, 16, 34.1 gaurī māyā ca vidyā ca kṛṣṇā haimavatīti ca /
LiPur, 1, 70, 333.1 khyātiḥ prajñā mahābhāgā loke gaurīti viśrutā /
LiPur, 1, 72, 88.2 tadā prabhāvato gaurī bhavasyeva jaganmayī //
LiPur, 1, 82, 14.1 dākṣāyaṇī mahādevī gaurī haimavatī śubhā /
LiPur, 2, 11, 3.2 śivameveśvaraṃ prāhurmāyāṃ gaurīṃ vidurbudhāḥ //
LiPur, 2, 11, 4.1 puruṣaṃ śaṅkaraṃ prāhurgaurīṃ ca prakṛtiṃ dvijāḥ /
LiPur, 2, 11, 9.2 varuṇo bhagavān rudro gaurī sarvārthadāyinī //
LiPur, 2, 11, 19.2 strīliṅgaśabdavācyā yāḥ sarvā gauryā vibhūtayaḥ //
LiPur, 2, 11, 20.2 padārthaśaktayo yā yās tā gaurīti vidurbudhāḥ //
LiPur, 2, 11, 24.1 gaurīrūpāṇi sarvāṇi śarīrāṇi śarīriṇām /
LiPur, 2, 11, 32.2 arthā bhagāṅkitā ye ye te te gauryā vibhūtayaḥ //
LiPur, 2, 27, 50.2 tanno gaurī pracodayāt //
LiPur, 2, 48, 6.2 tanno gaurī pracodayāt //
Matsyapurāṇa
MPur, 13, 28.1 kānyakubje tathā gaurī rambhā malayaparvate /
MPur, 49, 8.2 gaurī kanyā tṛtīyā ca māndhāturjananī śubhā //
MPur, 60, 17.2 snāpayitvārcayed gaurīm induśekharasaṃyutām //
MPur, 60, 37.1 vāsudevī tathā gaurī maṅgalā kamalā satī /
MPur, 62, 14.1 gauryai namastathā nāsāmutpalāyai ca locane /
MPur, 62, 15.1 namo gauryai namo dhiṣṇyai namaḥ kāntyai namaḥ śriyai /
MPur, 62, 17.1 pūrveṇa vinyasedgaurīmaparṇāṃ ca tataḥ param /
MPur, 62, 22.1 nabhasye pūjayedgaurīm utpalairasitaiḥ sadā /
MPur, 62, 30.2 lalitā kamalā gaurī satī rambhātha pārvatī //
MPur, 62, 38.2 sāpi tatphalamāpnoti gauryanugrahalālitā //
MPur, 63, 10.2 jānujaṅghe namo gauryai gāyatryai ghuṭike namaḥ //
MPur, 63, 21.1 kumudā mādhavī gaurī rambhā bhadrā jayā śivā /
MPur, 63, 23.2 kṛtvā tu kāñcanīṃ gaurīṃ pañcaratnasamanvitām //
MPur, 63, 27.2 suvarṇakamalaṃ gauri māsi māsi dadannaraḥ /
MPur, 63, 28.3 saubhāgyārogyasampannā gaurīloke mahīyate //
MPur, 64, 20.1 gaurī me prīyatāṃ nityamaghanāśāya maṅgalā /
MPur, 64, 22.3 sapatnīkāya viprāya gaurī me prīyatāmiti //
MPur, 64, 28.2 sā sve gṛhe sukhaśatānyanubhūya bhūyo gaurīpadaṃ sadayitā dayitā prayāti //
MPur, 66, 9.1 lakṣmīrmedhā dharā puṣṭirgaurī tuṣṭiḥ prabhā matiḥ /
MPur, 85, 8.2 pūjyamānaḥ sa gandharvairgaurīloke mahīyate //
MPur, 101, 8.1 sampūjya vipramithunaṃ gaurī me prīyatāmiti /
MPur, 101, 16.2 gaurīloke vasetkalpaṃ saubhāgyavratamucyate //
MPur, 101, 43.1 gaurīloke vasetkalpaṃ tato rājā bhavediha /
MPur, 101, 53.2 guḍavratastṛtīyāyāṃ gaurīloke mahīyate /
MPur, 122, 88.1 gaurī kumudvatī caiva saṃdhyā rātrirmanojavā /
MPur, 155, 30.2 sārhaṃ tapaḥ kariṣyāmi yena gaurītvamāpnuyām //
MPur, 158, 21.1 atha rudro mahāgaurīṃ gaurīṃ dṛṣṭvā tu sundarīm /
MPur, 159, 42.2 skanda jaya gaurīnandana ghaṇṭāpriya priya viśākha vibho dhṛtapatākaprakīrṇapaṭala /
Meghadūta
Megh, Pūrvameghaḥ, 54.2 gaurīvaktrabhrukuṭiracanāṃ yā vihasyeva phenaiḥ śambhoḥ keśagrahaṇam akarod indulagnormihastā //
Megh, Pūrvameghaḥ, 64.1 hitvā tasmin bhujagavalayaṃ śambhunā dattahastā krīḍāśaile yadi ca vicaret pādacāreṇa gaurī /
Suśrutasaṃhitā
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 17, 10.1 ghṛtasya gaurīmadhukāravindarodhrāmburājādanagairikeṣu /
Viṣṇupurāṇa
ViPur, 1, 8, 22.1 śaṃkaro bhagavāñchaurir gaurī lakṣmīr dvijottama /
ViPur, 1, 8, 27.1 gaurī lakṣmīr mahābhāgā keśavo varuṇaḥ svayam /
ViPur, 2, 4, 55.1 gaurī kumudvatī caiva saṃdhyā rātrirmanojavā /
ViPur, 3, 16, 20.1 gaurīṃ vāpyudvahetkanyāṃ nīlaṃ vā vṛṣamutsṛjet /
ViPur, 5, 32, 12.1 tataḥ sakalacittajñā gaurī tāmāha bhāminīm /
Abhidhānacintāmaṇi
AbhCint, 2, 117.1 gaurī kālī pārvatī mātṛmātāparṇā rudrāṇyambikā tryambakomā /
AbhCint, 2, 154.1 gaurī gāndhārī sarvāstramahājvālā ca mānavī /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 152.1 haridrādigaṇaṃ vakṣye gaurī śyāmā ca nirviṣā /
AṣṭNigh, 1, 365.1 purohitā kuḍyamatsyā gaurī ca gṛhagodhikā /
AṣṭNigh, 1, 396.2 umā kātyāyanī gaurī kālī haimavatīśvarī //
Bhāratamañjarī
BhāMañj, 13, 1016.1 abhāgārhe 'si kiṃ yajñeṣviti gaurīgirā haraḥ /
BhāMañj, 13, 1730.1 purā himagirau gaurī dhūrjaṭeḥ kila līlayā /
BhāMañj, 13, 1732.1 tato gaurīgirā cakre punargaurīguruṃ girim /
Bījanighaṇṭu
BījaN, 1, 58.1 vidyuccaṇḍāśinī gaurī krośinī nāginī jayā /
BījaN, 1, 84.2 vikalāyāḥ svabhāve ca syād gaurīti ca pārvatī //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 53.2 gaurī varṇavatī pītā haritā varavarṇinī //
DhanvNigh, Candanādivarga, 19.1 rocanā piṅgalā piṅgā medhyā gaurī ca gomatī /
Garuḍapurāṇa
GarPur, 1, 5, 21.1 mainākaṃ janayāmāsa gaurīṃ pūrvaṃ tu yā satī /
GarPur, 1, 7, 6.14 oṃ hrīṃ gauryai namaḥ /
GarPur, 1, 38, 2.2 gaurī kālī umā durgā bhadrā kāntiḥ sarasvatī //
GarPur, 1, 45, 32.2 yathāyudhastathā gaurī caṇḍikā ca sarasvatī //
GarPur, 1, 56, 14.2 gaurī kumudvatī caiva sandhyā rātrirmanojavā //
GarPur, 1, 67, 1.2 hareḥ śrutvā haro gaurīṃ dehasthaṃ jñānamabravīt //
GarPur, 1, 83, 18.2 phalgvīśaṃ phalgucaṇḍīṃ ca gaurīṃ dṛṣṭvā ca maṅgalām //
GarPur, 1, 86, 23.2 abhyarcyendraṃ mahaiśvaryaṃ gaurīṃ saubhāgyamāpnuyāt //
GarPur, 1, 116, 4.2 tṛtīyāyāṃ tridevāśca gaurīvighneśaśaṅkarāḥ //
GarPur, 1, 120, 2.1 gaurīṃ yajed bilvapatraiḥ kuśodakakarastataḥ /
GarPur, 1, 124, 1.3 yathā ca gaurī bhūteśaṃ pṛcchati sma paraṃ vratam //
GarPur, 1, 129, 9.1 gaurīloke vasennityaṃ saubhāgyakaramuttamam /
GarPur, 1, 129, 9.2 gaurī kālī umā bhadrā durgā kāntiḥ sarasvatī //
Kathāsaritsāgara
KSS, 1, 1, 63.1 atha jātu yāti kāle gaurī papraccha śaṃkaraṃ sadayā /
KSS, 2, 1, 1.1 gaurīnavapariṣvaṅge vibhoḥ svedāmbu pātu vaḥ /
KSS, 3, 6, 61.2 gaurī kṛtatapāḥ prārthya prāpya ca tryambakaṃ patim //
KSS, 3, 6, 88.1 tato gaurīniyuktānāṃ kṛttikānāṃ payodharān /
KSS, 3, 6, 99.2 nananduḥ siddhakāryāś ca devā gaurī ca putriṇī //
KSS, 4, 1, 33.2 gaurī putrārthinī kāmaṃ janayiṣyaty asāviti //
KSS, 4, 2, 57.1 tataś cādhaḥ sthitastatra krīḍan gauryā samaṃ haraḥ /
KSS, 4, 2, 246.2 jīmūtavāhano gauryā tadbhāryābhaktituṣṭayā //
Kālikāpurāṇa
KālPur, 55, 60.1 śaraṇye tryambake gauri nārāyaṇi namo'stu te /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 228.1 haridrā rajanī gaurī rañjinī varavarṇinī /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 195.2 niśākhyā rañjanī gaurī pītikā mehaghātinī //
NighŚeṣa, 1, 206.1 yasyā gaurī śakrapatnī bhūtaghnī devadundubhiḥ /
Rasahṛdayatantra
RHT, 1, 7.1 ye cātyaktaśarīrā haragaurīsṛṣṭijāṃ tanuṃ prāptāḥ /
RHT, 1, 33.2 divyā tanurvidheyā haragaurīsṛṣṭisaṃyogāt //
Rasamañjarī
RMañj, 6, 225.2 avalgujāni bījāni gaurīmādhvīphalāni ca //
Rasaratnasamuccaya
RRS, 1, 21.2 gāyanti yatra kiṃnaryo gaurīpariṇayotsavam //
RRS, 1, 60.2 divyā tanurvidheyā haragaurīsṛṣṭisaṃyogāt //
RRS, 3, 17.2 āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit //
Rasaratnākara
RRĀ, R.kh., 8, 76.2 gaurīphalāmlikā caṇḍī kṣudrā brāhmī sajīrakam //
RRĀ, Ras.kh., 5, 64.2 gauryāmalakacūrṇaṃ tu vajrīkṣīreṇa saptadhā //
Rasendracūḍāmaṇi
RCūM, 11, 5.2 āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit //
Rasendrasārasaṃgraha
RSS, 1, 125.2 āmonmanthanaśodhano viṣaharaḥ sūtācca vīryapradaḥ gaurīpuṣpabhavas tathā krimiharaḥ svarṇādhikaṃ vīryyakṛt //
Rasārṇava
RArṇ, 7, 113.1 gaurīphalāni kṣurako rajanītumburūṇi ca /
RArṇ, 12, 125.1 tasyāḥ pañcāṅgamādāya haragaurīsamanvitam /
Rājanighaṇṭu
RājNigh, Pipp., 190.1 mañjiṣṭhā hariṇī raktā gaurī yojanavallikā /
RājNigh, Pipp., 196.2 haridrī ca pītā varāṅgī ca gaurī janiṣṭhā varā varṇadātrī pavitrā //
RājNigh, Śālm., 107.2 amṛtā vijayā gaurī śāntā syād ekaviṃśatiḥ //
RājNigh, Śālm., 109.2 gaurī vighneśānakāntāpy anantā śvetā divyā śvetakāṇḍā pracaṇḍā //
RājNigh, Kar., 80.1 mallikā bhadravallī tu gaurī ca vanacandrikā /
RājNigh, Kar., 149.2 apetarākṣasī śyāmā gaurī tridaśamañjarī /
RājNigh, 12, 43.2 gaurī govandanī vṛttā kārambhā kaṅguḥ kaṅgunī //
RājNigh, 12, 57.2 gaurī ca rocanā piṅgā maṅgalyā piṅgalā śivā //
RājNigh, 12, 97.2 sevālī sūkṣmapattrī ca gaurī parvatavāsinī //
RājNigh, Manuṣyādivargaḥ, 24.0 kanyā kumārī gaurī tu nagnikānāgatārtavā //
RājNigh, Miśrakādivarga, 55.1 kampillagaurīcapalākapardasaśailasindūrakavahnijārān /
RājNigh, Ekārthādivarga, Saptārthāḥ, 1.2 śvetādrikarṇī gaurī ca sapta proktā bhiṣagvaraiḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 7.0 nanu vinaśvaratayā dṛśyamānasya dehasya kathaṃ nityatvam avamīyata iti cenmaivaṃ maṃsthāḥ ṣāṭkauśikasya śarīrasyānityatve rasābhrakapadābhilapyaharagaurīsṛṣṭijātasya nityatvopapatteḥ //
SDS, Rāseśvaradarśana, 8.2 ye cātyaktaśarīrā haragaurīsṛṣṭijāntaraṃ prāptāḥ /
SDS, Rāseśvaradarśana, 9.0 tasmājjīvanmuktiṃ samīhamānena yoginā prathamaṃ divyatanurvidheyā haragaurīsṛṣṭisaṃyogajanitatvaṃ ca rasasya harajatvenābhrakasya gaurīsambhavatvena tattadātmakatvamuktam //
SDS, Rāseśvaradarśana, 9.0 tasmājjīvanmuktiṃ samīhamānena yoginā prathamaṃ divyatanurvidheyā haragaurīsṛṣṭisaṃyogajanitatvaṃ ca rasasya harajatvenābhrakasya gaurīsambhavatvena tattadātmakatvamuktam //
SDS, Rāseśvaradarśana, 18.0 nanu haragaurīsṛṣṭisiddhau piṇḍasthairyamāsthātuṃ pāryate tatsiddhireva kathamiti cen na aṣṭādaśasaṃskāravaśāttadupapatteḥ //
Skandapurāṇa
SkPur, 2, 12.1 gaurītvaṃ putralambhaśca devyā utpattireva ca /
SkPur, 2, 13.1 gauryāśca nilayo vindhye vindhyasūryasamāgamaḥ /
Ānandakanda
ĀK, 1, 3, 17.1 paritaḥ sarvatobhadraṃ śrīgaurītilakaṃ likhet /
ĀK, 1, 3, 59.1 svayaṃ śivatanuḥ śiṣyaṃ gaurīgarbhagataṃ smaret /
ĀK, 1, 23, 351.1 tasyāḥ pañcāṅgamādāya haragaurīsamanvitam /
ĀK, 2, 6, 23.1 gaurīphalaṃ mallikā ca mokṣo brahmā mayūrakam /
Āryāsaptaśatī
Āsapt, 1, 6.2 gaurīmukhārpitamanā vijayāhasitaḥ śivo jayati //
Āsapt, 1, 7.1 pratibimbitagaurīmukhavilokanotkampaśithilakaragalitaḥ /
Āsapt, 1, 9.2 haraśaśilekhā gaurīcaraṇāṅgulimadhyagulpheṣu //
Āsapt, 2, 23.2 tripuraripuṇeva gaurī varatanur ardhāvaśiṣṭaiva //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 9.1 jātena tenādbhutadarśanena gaurīṃ bhavo'sau smitapūrvam āha /
ŚivaPur, Dharmasaṃhitā, 4, 10.1 gaurī harāt tadvacanaṃ niśamya vihasyamānā pramumoca netre /
ŚivaPur, Dharmasaṃhitā, 4, 14.1 gaurī tato bharttṛvaco niśamya kāruṇyabhāvāt sahitā sakhībhiḥ /
ŚivaPur, Dharmasaṃhitā, 4, 25.2 harastu gauryā sahito mahātmā bhūtādhināthastripurārirugraḥ //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 79.1 gorocanā tu maṅgalyā vandyā gaurī ca rocanā /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 6.1 gaurīhradaṃ ca kaumāraṃ kālīhradam ataḥ param /
GokPurS, 4, 9.2 yāṃ copayeme bhagavān rudro gaurīvapurdharām //
GokPurS, 4, 10.2 tāmrācale 'patat kasmād gaurīrūpaṃ dadhara sā /
GokPurS, 4, 19.1 gaurīṃ dṛṣṭvātha harṣeṇa brahmā provāca śaṅkaram /
GokPurS, 8, 8.2 śivaṃ hatvā tu tāṃ gaurīṃ rameyam iti me matiḥ //
GokPurS, 9, 16.1 tāṃ dṛṣṭvā samitiṃ gaurī khe sthitā śaṅkaraṃ jagau /
GokPurS, 10, 31.1 svasyākṛtiḥ kumāro 'bhūd gauryai taṃ pradadau śivaḥ /
Kaiyadevanighaṇṭu
KaiNigh, 2, 86.1 maṅgalyā gautamī gaurī bhogyā rucyā ca pācanī /
Kokilasaṃdeśa
KokSam, 1, 54.1 divyaiśvaryaṃ diśasi bhajatāṃ vartase bhikṣamāṇo gaurīmaṅke vahasi bhasitaṃ pañcabāṇaṃ cakartha /
KokSam, 1, 82.2 chindyustāpaṃ tava vṛṣapurīsaṅginaḥ śaṅkarāṅkakrīḍadgaurīkacataralanodgandhayo gandhavāhāḥ //
KokSam, 1, 83.2 itthaṃ gauryā yugapadubhayaṃ draṣṭukāmo 'ṣṭamūrtir mūrtidvandvaṃ vahati bhagavān yaḥ sa muktyai niṣevyaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 7.2, 14.0 kiṃviśiṣṭāṃ tanuṃ haragaurīsṛṣṭijāṃ haro mahādevaḥ gaurī pārvatī tayoḥ sṛṣṭiḥ sarjanaṃ maithunasaṃyogas tajjātā putrā evetyarthaḥ //
MuA zu RHT, 1, 7.2, 14.0 kiṃviśiṣṭāṃ tanuṃ haragaurīsṛṣṭijāṃ haro mahādevaḥ gaurī pārvatī tayoḥ sṛṣṭiḥ sarjanaṃ maithunasaṃyogas tajjātā putrā evetyarthaḥ //
MuA zu RHT, 1, 33.2, 4.0 kutaḥ haragaurīsṛṣṭisaṃyogāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 4.2 aṣṭavarṣā bhaved gaurī navavarṣā tu rohiṇī //
Rasakāmadhenu
RKDh, 1, 1, 181.1 gaurī dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 130.2, 1.0 gaurīpāṣāṇasya paryāyān varṇabhedena traividhyaṃ cāha gaurīti //
Rasasaṃketakalikā
RSK, 1, 3.2 saumyādidiktrayasthaṃ yad gaurīśāpānna kāryakṛt //
RSK, 5, 28.2 gaurī kaṭu tvajāmūtraiś chāyāśuṣkā guṭīkṛtā //
Rasārṇavakalpa
RAK, 1, 252.1 suvarṇapuṣpī gaurī ca musalī puṅgapattrikā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 106.1 gaurī me prīyatāṃ devī tasyāḥ puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 65, 5.1 bhairavaṃ rūpamāsthāya gauryā cārddhāṅgasaṃsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 76, 2.2 himavadduhitā tena gaurī nārāyaṇī nṛpa //
SkPur (Rkh), Revākhaṇḍa, 86, 3.3 prāptasaukhyena raudreṇa gauryākrīḍanacetasā //
SkPur (Rkh), Revākhaṇḍa, 103, 2.1 etadeva purā praśnaṃ gauryā pṛṣṭastu śaṅkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 106, 11.1 śarīraṃ bhedayed yastu gauryāścaiva samīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 106, 14.2 kalpayeta striyaṃ gaurīṃ brāhmaṇaṃ śivarūpiṇam //
SkPur (Rkh), Revākhaṇḍa, 111, 29.2 ahaṃ te varadastāta gaurī mātā pitā hyaham /
SkPur (Rkh), Revākhaṇḍa, 180, 5.2 idamāścaryabhūtaṃ hi gauryā pṛṣṭastriyambakaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 12.1 tacchrutvā vacanaṃ gaurī krodhasaṃvartitekṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 181, 17.1 krodhānvito dvijo gaurī tena siddhir na vidyate /
SkPur (Rkh), Revākhaṇḍa, 181, 21.3 yena me śraddadhatyeṣā gaurī lokaikasundarī //
SkPur (Rkh), Revākhaṇḍa, 198, 43.2 gaurīsahāyastena ihāgato 'smi brūhyadya kṛtyaṃ kriyatāṃ kiṃ nu vipra //
SkPur (Rkh), Revākhaṇḍa, 198, 66.2 kānyakubje sthitā gaurī rambhā hyamalaparvate //
SkPur (Rkh), Revākhaṇḍa, 198, 111.2 evaṃ niśamya vacanaṃ gauryā dvijavarottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 225, 18.1 gaurīlokamanuprāptasakhitve 'dyāpi modate /
Uḍḍāmareśvaratantra
UḍḍT, 1, 1.2 praṇamya śirasā devī gaurī pṛcchati śaṃkaram //
UḍḍT, 9, 85.3 śaṅkhaliptapaṭe yasmād devīṃ gaurīṃ dhṛtotpalām //
UḍḍT, 12, 1.5 praṇamya śirasā gaurī paripṛcchati śaṃkaram //
UḍḍT, 12, 46.9 oṃ gaṃ gaṇapataye mahāgaṇapataye vighnaharāya mataṃgasambhavāya lambodarāya gaurīpriyaputrāya hrīṃ gāṃ namaḥ raṃ haṃ kṣaḥ svāhā /