Occurrences

Hiraṇyakeśigṛhyasūtra
Maitrāyaṇīsaṃhitā
Āpastambaśrautasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Śivapurāṇa
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 3.0 purastāt pariṣecanād yathā ha tadvasavo gauryam iti pradakṣiṇamagniṃ parimṛjya pariṣiñcati yathā purastāt //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 5, 19.1 yathā ha tyad vasavo gauryaṃ cit padi ṣitām amuñcatā yajatrāḥ /
Āpastambaśrautasūtra
ĀpŚS, 6, 22, 1.5 yathā ha tyad vasavo gauryaṃ citpadi ṣitām amuñcatā yajatrāḥ /
Ṛgveda
ṚV, 4, 12, 6.1 yathā ha tyad vasavo gauryaṃ cit padi ṣitām amuñcatā yajatrāḥ /
ṚV, 10, 126, 8.1 yathā ha tyad vasavo gauryaṃ cit padi ṣitām amuñcatā yajatrāḥ /
Mahābhārata
MBh, 6, 10, 24.2 vāstuṃ suvāstuṃ gaurīṃ ca kampanāṃ sahiraṇvatīm //
Rāmāyaṇa
Rām, Su, 8, 48.1 gaurīṃ kanakavarṇābhām iṣṭām antaḥpureśvarīm /
Agnipurāṇa
AgniPur, 1, 1.1 śriyaṃ sarasvatīṃ gaurīṃ gaṇeśaṃ skandamīśvaram /
AgniPur, 3, 18.2 māyayā mohitaḥ śambhuḥ gaurīṃ tyaktvā striyaṃ gataḥ //
AgniPur, 12, 42.1 śivena krīḍatīṃ gaurīṃ dṛṣṭvoṣā saspṛhā patau /
Bṛhatkathāślokasaṃgraha
BKŚS, 28, 116.1 ārādhayāmi nṛpasūnukṛte nu gaurīṃ kiṃ khānayāmi caturais tvaritaṃ suruṅgām /
Daśakumāracarita
DKCar, 1, 1, 77.2 sa kasmiṃścidagrahāre kālīṃ nāma kasyacid bhūsurasya nandinīṃ vivāhya tasyā anapatyatayā gaurīṃ nāma tadbhaginīṃ kāñcanakāntiṃ pariṇīya tasyāmekaṃ tanayamalabhata /
Harivaṃśa
HV, 9, 82.1 lebhe prasenajid bhāryāṃ gaurīṃ nāma pativratām /
Kumārasaṃbhava
KumSaṃ, 7, 95.1 navapariṇayalajjābhūṣaṇāṃ tatra gaurīṃ vadanam apaharantīṃ tatkṛtotkṣepam īśaḥ /
Kūrmapurāṇa
KūPur, 2, 37, 103.1 kṛtvā girisutāṃ gaurīṃ pārśve devaḥ pinākadhṛk /
Liṅgapurāṇa
LiPur, 2, 11, 3.2 śivameveśvaraṃ prāhurmāyāṃ gaurīṃ vidurbudhāḥ //
LiPur, 2, 11, 4.1 puruṣaṃ śaṅkaraṃ prāhurgaurīṃ ca prakṛtiṃ dvijāḥ /
Matsyapurāṇa
MPur, 60, 17.2 snāpayitvārcayed gaurīm induśekharasaṃyutām //
MPur, 62, 17.1 pūrveṇa vinyasedgaurīmaparṇāṃ ca tataḥ param /
MPur, 62, 22.1 nabhasye pūjayedgaurīm utpalairasitaiḥ sadā /
MPur, 63, 23.2 kṛtvā tu kāñcanīṃ gaurīṃ pañcaratnasamanvitām //
MPur, 158, 21.1 atha rudro mahāgaurīṃ gaurīṃ dṛṣṭvā tu sundarīm /
Viṣṇupurāṇa
ViPur, 3, 16, 20.1 gaurīṃ vāpyudvahetkanyāṃ nīlaṃ vā vṛṣamutsṛjet /
Garuḍapurāṇa
GarPur, 1, 5, 21.1 mainākaṃ janayāmāsa gaurīṃ pūrvaṃ tu yā satī /
GarPur, 1, 67, 1.2 hareḥ śrutvā haro gaurīṃ dehasthaṃ jñānamabravīt //
GarPur, 1, 83, 18.2 phalgvīśaṃ phalgucaṇḍīṃ ca gaurīṃ dṛṣṭvā ca maṅgalām //
GarPur, 1, 86, 23.2 abhyarcyendraṃ mahaiśvaryaṃ gaurīṃ saubhāgyamāpnuyāt //
GarPur, 1, 120, 2.1 gaurīṃ yajed bilvapatraiḥ kuśodakakarastataḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 9.1 jātena tenādbhutadarśanena gaurīṃ bhavo'sau smitapūrvam āha /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 19.1 gaurīṃ dṛṣṭvātha harṣeṇa brahmā provāca śaṅkaram /
GokPurS, 8, 8.2 śivaṃ hatvā tu tāṃ gaurīṃ rameyam iti me matiḥ //
Kokilasaṃdeśa
KokSam, 1, 54.1 divyaiśvaryaṃ diśasi bhajatāṃ vartase bhikṣamāṇo gaurīmaṅke vahasi bhasitaṃ pañcabāṇaṃ cakartha /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 106, 14.2 kalpayeta striyaṃ gaurīṃ brāhmaṇaṃ śivarūpiṇam //
Uḍḍāmareśvaratantra
UḍḍT, 9, 85.3 śaṅkhaliptapaṭe yasmād devīṃ gaurīṃ dhṛtotpalām //