Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 6, 11.2 tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavantyāpaś ca prasannāḥ snigdhā atyarthaṃ gurvyaś ca tā upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṃ dehināmavidagdhāḥ snehācchaityādgauravād upalepāc ca śleṣmasaṃcayam āpādayanti sa saṃcayo vasante 'rkaraśmipravilāyita īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati /
Su, Sū., 15, 13.3 tatra vātavṛddhau vākpāruṣyaṃ kārśyaṃ kārṣṇyaṃ gātrasphuraṇam uṣṇakāmitā nidrānāśo 'lpabalatvaṃ gāḍhavarcastvaṃ ca pittavṛddhau pītāvabhāsatā saṃtāpaḥ śītakāmitvam alpanidratā mūrchā balahānirindriyadaurbalyaṃ pītaviṇmūtranetratvaṃ ca śleṣmavṛddhau śauklyaṃ śaityaṃ sthairyaṃ gauravamavasādastandrā nidrā saṃdhyasthiviśleṣaś ca //
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 19, 10.1 divāsvapnād vraṇe kaṇḍūrgātrāṇāṃ gauravaṃ tathā /
Su, Sū., 21, 18.3 tatra saṃcitānāṃ khalu doṣāṇāṃ stabdhapūrṇakoṣṭhatā pītāvabhāsatā mandoṣmatā cāṅgānāṃ gauravamālasyaṃ cayakāraṇavidveṣaś ceti liṅgāni bhavanti /
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Sū., 27, 5.1 tatrāśrukṣavathūdgārakāsamūtrapurīṣānilaiḥ svabhāvabalapravṛttair nayanādibhyaḥ patati māṃsāvagāḍhaṃ śalyam avidahyamānaṃ pācayitvā prakothāttasya pūyaśoṇitavegādgauravādvā patati /
Su, Sū., 35, 24.3 tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //
Su, Sū., 40, 8.2 snehagauravaśaityāni na te tatkarmakāriṇaḥ //
Su, Sū., 41, 4.1 tatra sthūlasāndramandasthiragurukaṭhinaṃ gandhabahulamīṣatkaṣāyaṃ prāyaśo madhuramiti pārthivaṃ tat sthairyabalagauravasaṃghātopacayakaraṃ viśeṣataścādhogatisvabhāvam iti /
Su, Sū., 42, 8.3 mādhuryasnehagauravaśaityapaicchilyaguṇalakṣaṇaḥ śleṣmā tasya samānayonirmadhuro rasaḥ so 'sya mādhuryānmādhuryaṃ vardhayati snehāt snehaṃ gauravādgauravaṃ śaityācchaityaṃ paicchilyātpaicchilyam iti /
Su, Sū., 42, 8.3 mādhuryasnehagauravaśaityapaicchilyaguṇalakṣaṇaḥ śleṣmā tasya samānayonirmadhuro rasaḥ so 'sya mādhuryānmādhuryaṃ vardhayati snehāt snehaṃ gauravādgauravaṃ śaityācchaityaṃ paicchilyātpaicchilyam iti /
Su, Sū., 42, 8.3 mādhuryasnehagauravaśaityapaicchilyaguṇalakṣaṇaḥ śleṣmā tasya samānayonirmadhuro rasaḥ so 'sya mādhuryānmādhuryaṃ vardhayati snehāt snehaṃ gauravādgauravaṃ śaityācchaityaṃ paicchilyātpaicchilyam iti /
Su, Sū., 42, 8.4 tasya punar anyayoniḥ kaṭuko rasaḥ sa śleṣmaṇaḥ pratyanīkatvāt kaṭukatvānmādhuryamabhibhavati raukṣyāt snehaṃ lāghavādgauravamauṣṇyācchaityaṃ vaiśadyātpaicchilyam iti /
Su, Sū., 45, 11.3 tatra kharatā paicchilyamauṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ paṅkasikatāśaivālabahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ aniṣṭagandhatā gandhadoṣaḥ yadupayuktaṃ tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ yadupayuktaṃ cirādvipacyate viṣṭambhayati vā sa vipākadoṣa iti /
Su, Sū., 45, 163.2 snehagauravaśaityāni saratvaṃ ca tathā tathā //
Su, Sū., 46, 474.2 ālasyagauravāṭopasādāṃśca kurute 'dhikam //
Su, Nid., 2, 12.1 śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi na bhidyante na sravanti kaṇḍūbahulāni ca bhavanti tair upadrutaḥ saśleṣmāṇam analpaṃ māṃsadhāvanaprakāśamatisāryate śophaśītajvarārocakāvipākaśirogauravāṇi cāsya tannimittānyeva bhavanti śuklatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 5, 18.1 kuṣṭheṣu tu tvaksaṃkocasvāpasvedaśophabhedakauṇyasvaropaghātā vātena pākāvadaraṇāṅgulipatanakarṇanāsābhaṅgākṣirāgasattvotpattayaḥ pittena kaṇḍūvarṇabhedaśophāsrāvagauravāṇi śleṣmaṇā //
Su, Śār., 4, 38.3 vikṛtirhi divāsvapno nāma tatra svapatāmadharmaḥ sarvadoṣaprakopaśca tatprakopācca kāsaśvāsapratiśyāyaśirogauravāṅgamardārocakajvarāgnidaurbalyāni bhavanti rātrāvapi jāgaritavatāṃ vātapittanimittāsta evopadravā bhavanti //
Su, Śār., 4, 49.1 indriyārtheṣvasaṃprāptirgauravaṃ jṛmbhaṇaṃ klamaḥ /
Su, Śār., 4, 55.2 tathā guru śiro 'tyarthaṃ gauravaṃ tadvinirdiśet //
Su, Cik., 2, 17.2 pakvāśayagate cāpi rujo gauravam eva ca //
Su, Cik., 2, 19.1 pihitāsye ghaṭe yadvallakṣyate tasya gauravam /
Su, Cik., 31, 23.2 śīte vātakaphārtasya gauravāruciśūlakṛt //
Su, Cik., 33, 19.1 virecanam api snigdhasvinnāya vāntāya ca deyam avāntasya hi samyagviriktasyāpi sato 'dhaḥ srastaḥ śleṣmā grahaṇīṃ chādayati gauravamāpādayati pravāhikāṃ vā janayati //
Su, Cik., 34, 8.1 asnigdhasvinnenālpaguṇaṃ vā bheṣajam upayuktamalpān doṣān hanti tatra vamane doṣaśeṣo gauravamutkleśaṃ hṛdayāviśuddhiṃ vyādhivṛddhiṃ ca karoti tatra taṃ yathāyogaṃ pāyayitvā vāmayeddṛḍhataraṃ virecane tu gudaparikartanamādhmānaṃ śirogauravam aniḥsaraṇaṃ vā vāyor vyādhivṛddhiṃ ca karoti tam upapādya bhūyaḥ snehasvedābhyāṃ virecayeddṛḍhataraṃ dṛḍhaṃ bahupracalitadoṣaṃ vā tṛtīye divase 'lpaguṇaṃ ceti //
Su, Cik., 34, 8.1 asnigdhasvinnenālpaguṇaṃ vā bheṣajam upayuktamalpān doṣān hanti tatra vamane doṣaśeṣo gauravamutkleśaṃ hṛdayāviśuddhiṃ vyādhivṛddhiṃ ca karoti tatra taṃ yathāyogaṃ pāyayitvā vāmayeddṛḍhataraṃ virecane tu gudaparikartanamādhmānaṃ śirogauravam aniḥsaraṇaṃ vā vāyor vyādhivṛddhiṃ ca karoti tam upapādya bhūyaḥ snehasvedābhyāṃ virecayeddṛḍhataraṃ dṛḍhaṃ bahupracalitadoṣaṃ vā tṛtīye divase 'lpaguṇaṃ ceti //
Su, Cik., 36, 43.1 doṣaistatra rujastāstā mado mūrcchāṅgagauravam /
Su, Cik., 37, 47.2 snehavīryayutaḥ kuryādādhmānaṃ gauravaṃ jvaram //
Su, Cik., 37, 85.2 gauravaṃ chardirucchvāsaḥ kṛcchrācchītajvaro 'ruciḥ //
Su, Cik., 37, 94.1 vibandhagauravādhmānaśūlāḥ pakvāśayaṃ prati /
Su, Cik., 40, 23.1 śirovirecanaṃ śleṣmaṇābhivyāptatālukaṇṭhaśirasām arocakaśirogauravaśūlapīnasārdhāvabhedakakṛmipratiśyāyāpasmāragandhājñāneṣvanyeṣu cordhvajatrugateṣu kaphajeṣu vikāreṣu śirovirecanadravyaistatsiddhena vā sneheneti //
Su, Ka., 2, 37.2 caturthe jāyate vege śirasaścātigauravam //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 4, 39.4 rājimatāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pāṇḍutām upaiti tena romaharṣaḥ śuklāvabhāsaśca puruṣo bhavati dvitīye māṃsaṃ dūṣayati tena pāṇḍutātyarthaṃ jāḍyaṃ śiraḥśophaśca bhavati tṛtīye medo dūṣayati tena cakṣurgrahaṇaṃ daṃśakledaḥ svedo ghrāṇākṣisrāvaśca bhavati caturthe koṣṭhamanupraviśya manyāstambhaṃ śirogauravaṃ cāpādayati pañcame vāksaṅgaṃ śītajvaraṃ ca karoti ṣaṣṭhasaptamayoḥ pūrvavaditi //
Su, Ka., 5, 42.1 śiroruggauravālasyahanustambhagalagrahe /
Su, Ka., 8, 23.2 prasekārocakacchardiśirogauravaśītakāḥ //
Su, Ka., 8, 105.2 śiraso gauravaṃ dāhastimiraṃ bhrama eva ca //
Su, Utt., 6, 16.2 śaityagauravapaicchilyadūṣikāharṣaṇānvitam //
Su, Utt., 6, 21.2 dāhasaṃharṣatāmratvaśophanistodagauravaiḥ //
Su, Utt., 24, 23.1 chardyaṅgasādajvaragauravārtam arocakāratyatisārayuktam /
Su, Utt., 39, 33.1 gauravaṃ śītamutkleśo romaharṣo 'tinidratā /
Su, Utt., 39, 48.2 staimityaṃ parvaṇāṃ bhedo nidrā gauravam eva ca //
Su, Utt., 39, 64.1 glānigauravakārśyebhyaḥ sa yasmānna pramucyate /
Su, Utt., 39, 129.1 śirogauravaśūlaghnam indriyapratibodhanam /
Su, Utt., 40, 11.2 tandrānidrāgauravotkleśasādī vegāśaṅkī sṛṣṭaviṭko 'pi bhūyaḥ //
Su, Utt., 40, 106.1 gaurave vamanaṃ pathyaṃ yasya syāt prabalaḥ kaphaḥ /
Su, Utt., 41, 20.1 ṣṭhīvati śleṣmaṇā hīnaṃ gauravārucipīḍitaḥ /
Su, Utt., 43, 8.1 gauravaṃ kaphasaṃsrāvo 'ruciḥ stambho 'gnimārdavam /
Su, Utt., 49, 11.2 abhaktaruggauravasādayukto vamedvamī sā kaphakopajā syāt //
Su, Utt., 50, 8.1 mukhaṃ kaṣāyamaratirgauravaṃ kaṇṭhavakṣasoḥ /
Su, Utt., 52, 10.2 abhaktaruggauravasādayuktaḥ kāseta nā sāndrakaphaṃ kaphena //
Su, Utt., 55, 39.1 tato hṛdbastiśūlārto gauravārucipīḍitaḥ /