Occurrences

Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ayurvedarasāyana
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Nāḍīparīkṣā
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Vasiṣṭhadharmasūtra
VasDhS, 13, 48.3 pitur daśaśataṃ mātā gauraveṇātiricyate //
Āpastambadharmasūtra
ĀpDhS, 1, 6, 35.0 yasmiṃstv anācāryasaṃbandhād gauravaṃ vṛttis tasminn anvaksthānīye 'py ācāryasya //
Arthaśāstra
ArthaŚ, 1, 19, 28.1 tasmād devatāśramapāṣaṇḍaśrotriyapaśupuṇyasthānānāṃ bālavṛddhavyādhitavyasanyanāthānāṃ strīṇāṃ ca krameṇa kāryāṇi paśyet kāryagauravād ātyayikavaśena vā //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 2, 12, 1.1 ākarādhyakṣaḥ śulbadhātuśāstrarasapākamaṇirāgajñas tajjñasakho vā tajjātakarmakaropakaraṇasampannaḥ kiṭṭamūṣāṅgārabhasmaliṅgaṃ vākaraṃ bhūtapūrvam abhūtapūrvaṃ vā bhūmiprastararasadhātum atyarthavarṇagauravam ugragandharasaṃ parīkṣeta //
ArthaŚ, 2, 12, 7.1 sarvadhātūnāṃ gauravavṛddhau sattvavṛddhiḥ //
Avadānaśataka
AvŚat, 3, 6.2 tena ṣaṭ tīrthikāḥ śāstāraḥ svagṛham āhūtāḥ api nāmāyaṃ dārakas teṣāṃ darśanād gauravajātaḥ śayanāsanād api tāvad uttiṣṭhet /
Aṣṭasāhasrikā
ASāh, 3, 24.5 yadāpi sa dharmabhāṇako na jalpitukāmo bhaviṣyati tadāpi tasya te devaputrāstenaiva dharmagauraveṇa pratibhānamupasaṃhartavyaṃ maṃsyante yathā tasya kulaputrasya vā kuladuhiturvā bhāṣitumeva chando bhaviṣyati /
ASāh, 3, 29.5 tatkasya hetoḥ teṣāmeva hi mahaujaskānāṃ mahaujaskānāṃ devānāṃ nāgānāṃ yakṣāṇāṃ gandharvāṇāmasurāṇāṃ garuḍānāṃ kinnarāṇāṃ mahoragāṇāṃ manuṣyāṇāṃ amanuṣyāṇāṃ vā śriyaṃ ca tejaś ca gauravaṃ ca asahamānā eva tā alpaujaskā alpaujaskā devatā tato 'pakramitavyaṃ maṃsyante /
ASāh, 3, 29.8 tena khalu punaḥ kauśika kulaputreṇa vā kuladuhitrā vā tasya dharmanetrīsthānasya parisāmantake 'śuciracaukṣasamudācāro na pracārayitavyaḥ tasyāṃ gurugauravatāparipūrimupādāya //
ASāh, 4, 1.8 na khalu punarme bhagavaṃsteṣu tathāgataśarīreṣv agauravam /
ASāh, 4, 1.9 gauravameva me bhagavaṃsteṣu tathāgataśarīreṣu /
ASāh, 4, 1.14 yasmin samaye na niṣaṇṇo bhavāmi atha tasmin samaye yanmamāsanaṃ tatra devaputrā mama gauraveṇa tadāsanaṃ namaskṛtya pradakṣiṇīkṛtya punareva prakrāmanti /
ASāh, 4, 1.22 na khalu punarme bhagavaṃsteṣu tathāgataśarīreṣv agauravam /
ASāh, 4, 1.23 gauravameva me bhagavaṃsteṣu tathāgataśarīreṣu /
ASāh, 4, 1.31 na khalu punarbhagavaṃsteṣu tathāgataśarīreṣv agauravam /
ASāh, 4, 1.32 gauravameva me bhagavaṃsteṣu tathāgataśarīreṣu /
ASāh, 4, 1.37 na khalu punar me bhagavaṃsteṣu tathāgataśarīreṣv agauravam /
ASāh, 4, 1.38 gauravameva me bhagavaṃsteṣu tathāgataśarīreṣu /
ASāh, 4, 2.15 na khalu punarbhagavan mama teṣu tathāgataśarīreṣvagauravam /
ASāh, 4, 2.16 gauravameva bhagavaṃsteṣu tathāgataśarīreṣu /
ASāh, 6, 2.7 tatkasya hetoḥ yad api hi syāttasya śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ gauravamātrakam tad api tasya sarvamantardhīyeta /
ASāh, 11, 9.5 evaṃ te kulaputrāḥ kuladuhitaraś ca arthikatayā chandikatayā dharmagauraveṇa taṃ dharmabhāṇakamanuvartsyanti na cāvakāśaṃ dāsyanti sa ca dharmabhāṇaka āmiṣakiṃcitkābhilāṣī te ca na dātukāmāḥ /
Buddhacarita
BCar, 1, 17.2 yadgauravātkāñcanapadmahastā yakṣādhipāḥ saṃparivārya tasthuḥ //
BCar, 1, 50.2 rājño gururgauravasatkriyābhyāṃ praveśayāmāsa narendrasadma //
BCar, 2, 11.1 nāgauravo bandhuṣu nāpy adātā naivāvrato nānṛtiko na hiṃsraḥ /
BCar, 3, 24.2 tyaktvā śriyaṃ dharmamupaiṣyatīti tasmin hi tā gauravameva cakruḥ //
Carakasaṃhitā
Ca, Sū., 2, 6.1 gaurave śirasaḥ śūle pīnase 'rdhāvabhedake /
Ca, Sū., 5, 10.2 nābhyasedgauravānmāṃsaṃ kṛśaṃ naivopayojayet //
Ca, Sū., 5, 27.2 gauravaṃ śirasaḥ śūlaṃ pīnasārdhāvabhedakau //
Ca, Sū., 5, 93.1 daurgandhyaṃ gauravaṃ tandrāṃ kaṇḍūṃ malamarocakam /
Ca, Sū., 7, 23.1 jṛmbhāṅgamardastandrā ca śirorogo 'kṣigauravam /
Ca, Sū., 13, 59.1 pāṇḍutā gauravaṃ jāḍyaṃ purīṣasyāvipakvatā /
Ca, Sū., 14, 13.1 śītaśūlavyuparame stambhagauravanigrahe /
Ca, Sū., 14, 24.1 saṃkocāyāmaśūleṣu stambhagauravasuptiṣu /
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 16, 13.1 avipāko'ruciḥ sthaulyaṃ pāṇḍutā gauravaṃ klamaḥ /
Ca, Sū., 17, 47.2 karṣet kuryāttadā śūlaṃ saśaityastambhagauravam //
Ca, Sū., 17, 49.2 sannirundhyāttadā kuryāt satandrāgauravaṃ jvaram //
Ca, Sū., 17, 50.2 rundhyāttadā prakurvīta śītakaṃ gauravaṃ rujam //
Ca, Sū., 17, 52.1 nidrāṃ tandrām pralāpaṃ ca hṛdrogaṃ gātragauravam /
Ca, Sū., 17, 53.2 karotyarocakāpākau sadanaṃ gauravaṃ tathā //
Ca, Sū., 17, 56.1 gauravaṃ mṛdutāmagnerbhaktāśraddhāṃ pravepanam /
Ca, Sū., 18, 51.1 sneho bandhaḥ sthiratvaṃ ca gauravaṃ vṛṣatā balam /
Ca, Sū., 19, 4.2 aṣṭāvudarāṇīti vātapittakaphasannipātaplīhabaddhacchidradakodarāṇi aṣṭau mūtrāghātā iti vātapittakaphasannipātāśmarīśarkarāśukraśoṇitajāḥ aṣṭau kṣīradoṣā iti vaivarṇyaṃ vaigandhyaṃ vairasyaṃ paicchilyaṃ phenasaṅghāto raukṣyaṃ gauravamatisnehaśca aṣṭau retodoṣā iti tanu śuṣkaṃ phenilam aśvetaṃ pūtyatipicchalamanyadhātūpahitamavasādi ca /
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Sū., 22, 11.2 stambhagauravaśītaghnaṃ svedanaṃ svedakārakam //
Ca, Sū., 22, 21.1 vibandhagauravodgārahṛllāsārocakādayaḥ /
Ca, Sū., 26, 11.0 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //
Ca, Sū., 26, 43.2 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ gauravamanannābhilāṣam agnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandān ityevaṃprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca /
Ca, Sū., 26, 57.1 gaurave lāghave caiva so 'varas tūbhayorapi /
Ca, Sū., 26, 111.1 pravarāvaramadhyatvaṃ rasānāṃ gauravādiṣu /
Ca, Sū., 28, 9.2 hṛllāso gauravaṃ tandrā sāṅgamardo jvaras tamaḥ //
Ca, Nid., 3, 11.1 taṃ prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme śleṣmā tvasya śītajvarārocakāvipākāṅgamardaharṣahṛdrogacchardinidrālasyastaimityagauravaśirobhitāpānupajanayati api ca gulmasya sthairyagauravakāṭhinyāvagāḍhasuptatāḥ tathā kāsaśvāsapratiśyāyān rājayakṣmāṇaṃ cātipravṛddhaḥ śvaityaṃ tvaṅnakhanayanavadanamūtrapurīṣeṣūpajanayati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti śleṣmagulmaḥ //
Ca, Nid., 3, 11.1 taṃ prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme śleṣmā tvasya śītajvarārocakāvipākāṅgamardaharṣahṛdrogacchardinidrālasyastaimityagauravaśirobhitāpānupajanayati api ca gulmasya sthairyagauravakāṭhinyāvagāḍhasuptatāḥ tathā kāsaśvāsapratiśyāyān rājayakṣmāṇaṃ cātipravṛddhaḥ śvaityaṃ tvaṅnakhanayanavadanamūtrapurīṣeṣūpajanayati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti śleṣmagulmaḥ //
Ca, Nid., 5, 7.1 teṣāmimāni pūrvarūpāṇi bhavanti tadyathā asvedanam atisvedanaṃ pāruṣyamatiślakṣṇatā vaivarṇyaṃ kaṇḍūrnistodaḥ suptatā paridāhaḥ pariharṣo lomaharṣaḥ kharatvamūṣmāyaṇaṃ gauravaṃ śvayathur vīsarpāgamanam abhīkṣṇaṃ ca kāye kāyacchidreṣūpadehaḥ pakvadagdhadaṣṭabhagnakṣatopaskhaliteṣvatimātraṃ vedanā svalpānāmapi ca vraṇānāṃ duṣṭir asaṃrohaṇaṃ ceti //
Ca, Nid., 5, 10.1 sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṃ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate //
Ca, Vim., 1, 14.1 tatra tailaṃ snehauṣṇyagauravopapannatvād vātaṃ jayati satatam abhyasyamānaṃ vāto hi raukṣyaśaityalāghavopapanno viruddhaguṇo bhavati viruddhaguṇasaṃnipāte hi bhūyasālpam avajīyate tasmāttailaṃ vātaṃ jayati satatam abhyasyamānam /
Ca, Vim., 2, 7.4 tatra vātaḥ śūlānāhāṅgamardamukhaśoṣamūrchābhramāgnivaiṣamyapārśvapṛṣṭhakaṭigrahasirākuñcanastambhanāni karoti pittaṃ punar jvarātīsārāntardāhatṛṣṇāmadabhramapralapanāni śleṣmā tu chardyarocakāvipākaśītajvarālasyagātragauravāṇi //
Ca, Vim., 3, 4.4 na hi samyaguddhṛteṣu saumya bhaiṣajyeṣu samyagvihiteṣu samyak cāvacāriteṣu janapadoddhvaṃsakarāṇāṃ vikārāṇāṃ kiṃcit pratīkāragauravaṃ bhavati //
Ca, Vim., 3, 24.4 bhraśyati tu kṛtayuge keṣāṃcid atyādānāt sāṃpannikānāṃ sattvānāṃ śarīragauravam āsīt śarīragauravācchramaḥ śramādālasyam ālasyāt saṃcayaḥ saṃcayāt parigrahaḥ parigrahāllobhaḥ prādurāsīt kṛte /
Ca, Vim., 3, 24.4 bhraśyati tu kṛtayuge keṣāṃcid atyādānāt sāṃpannikānāṃ sattvānāṃ śarīragauravam āsīt śarīragauravācchramaḥ śramādālasyam ālasyāt saṃcayaḥ saṃcayāt parigrahaḥ parigrahāllobhaḥ prādurāsīt kṛte /
Ca, Śār., 2, 23.1 niṣṭhīvikā gauravabhaṅgasādas tandrāpraharṣau hṛdaye vyathā ca /
Ca, Śār., 4, 12.4 tatrāsyākāśātmakaṃ śabdaḥ śrotraṃ lāghavaṃ saukṣmyaṃ vivekaśca vāyvātmakaṃ sparśaḥ sparśanaṃ raukṣyaṃ preraṇaṃ dhātuvyūhanaṃ ceṣṭāśca śārīryaḥ agnyātmakaṃ rūpaṃ darśanaṃ prakāśaḥ paktirauṣṇyaṃ ca abātmakaṃ raso rasanaṃ śaityaṃ mārdavaṃ snehaḥ kledaśca pṛthivyātmakaṃ gandho ghrāṇaṃ gauravaṃ sthairyaṃ mūrtiśceti //
Ca, Indr., 1, 3.0 iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā //
Ca, Cik., 3, 28.1 ālasyaṃ nayane sāsre jṛmbhaṇaṃ gauravaṃ klamaḥ /
Ca, Cik., 3, 86.2 śītako gauravaṃ tandrā staimityaṃ parvaṇāṃ ca ruk //
Ca, Cik., 3, 91.1 bhramaḥ pipāsā dāhaśca gauravaṃ śiraso 'tiruk /
Ca, Cik., 3, 94.1 sandhyasthiśirasaḥ śūlaṃ pralāpo gauravaṃ bhramaḥ /
Ca, Cik., 3, 100.1 śītako gauravaṃ tandrā pralāpo 'sthiśiro'tiruk /
Ca, Cik., 3, 173.2 gaurave śirasaḥ śūle vibaddheṣvindriyeṣu ca //
Ca, Cik., 5, 15.1 staimityaśītajvaragātrasādahṛllāsakāsārucigauravāṇi /
Ca, Cik., 5, 29.2 hṛllāsaṃ gauravaṃ tandrāṃ janayedullikhettu tam //
Ca, Cik., 2, 4, 48.1 harṣāttarṣāt saratvācca paicchilyād gauravādapi /
Lalitavistara
LalVis, 1, 81.2 pragṛhya caivāñjalimaṅgulībhiḥ sagauravā māmiha te yayācuḥ //
LalVis, 3, 35.2 ṛddhaṃ ca sphītaṃ ca nirākulaṃ ca sagauravaṃ sajjanadhārmikaṃ ca //
LalVis, 4, 9.1 dharmaśca yaḥ śruto 'yaṃ mamāntike gauravamupajanitvā /
LalVis, 7, 29.1 tasmin khalu punarbhikṣavaḥ samaye śakro devānāmindro brahmā ca sahāpatiḥ purataḥ sthitāvabhūtām yau bodhisattvaṃ paramagauravajātau divyakāśikavastrāntaritaṃ sarvāṅgapratyaṅgaiḥ smṛtau saṃprajñau pratigṛhṇāte sma //
LalVis, 7, 84.2 te bodhisattvaṃ nagaraṃ praviśantaṃ svasvagṛhadvāramūle sthitvā kṛtāñjalipuṭā abhinatakāyāḥ sagauravā evamāhur iha bhoḥ sarvārthasiddha praviśa /
LalVis, 7, 90.2 sukhopaviṣṭaṃ cainaṃ jñātvā sagauravaḥ supratīta evamāha na smarāmyahaṃ tava ṛṣe darśanam /
LalVis, 13, 3.1 tataste sagauravāḥ sapratīkṣāḥ prāñjalībhūtā bodhisattvaṃ namasyanti sma /
LalVis, 13, 141.2 tatkasmāddhetos tathā hi bhikṣavo bodhisattvo dīrgharātraṃ sagauravo 'bhūt /
Mahābhārata
MBh, 1, 68, 1.5 śakuntalā cintayantī rājānaṃ kāryagauravāt /
MBh, 1, 68, 1.11 triṣu varṣeṣu pūrṇeṣu ṛṣer vacanagauravāt /
MBh, 1, 68, 13.103 cintayāmāsa sahasā kāryagauravakāraṇāt /
MBh, 1, 88, 12.53 sarve hyavabhṛthasnātāstvaradhvaṃ kāryagauravāt //
MBh, 1, 99, 3.39 tvam eva kulavṛddhāsi gauravaṃ tu paraṃ tvayi /
MBh, 1, 127, 2.1 tam ālokya dhanustyaktvā pitṛgauravayantritaḥ /
MBh, 1, 129, 18.16 dharmavṛttaḥ sadā pāṇḍuḥ suvṛtto mayi gauravāt /
MBh, 1, 145, 4.14 tvaramāṇā nivartante mātṛgauravayantritāḥ /
MBh, 1, 150, 17.2 śarīragauravāt tasya śilā gātrair vicūrṇitā /
MBh, 2, 13, 60.7 athaite gauraveṇaiva na yotsyanti narādhipāḥ /
MBh, 2, 61, 7.3 paraiste nāśitaṃ nūnaṃ nṛśaṃsair dharmagauravam //
MBh, 2, 62, 16.2 sūkṣmatvād gahanatvācca kāryasyāsya ca gauravāt //
MBh, 2, 62, 36.2 gauraveṇa niruddhaśca nigrahād arjunasya ca //
MBh, 2, 63, 11.2 gajahastapratīkāśaṃ vajrapratimagauravam //
MBh, 3, 12, 40.1 cakāra sajyaṃ gāṇḍīvaṃ vajraniṣpeṣagauravam /
MBh, 3, 70, 25.1 ṛtuparṇas tato rājā bāhukaṃ kāryagauravāt /
MBh, 3, 297, 1.3 yugānte samanuprāpte śakrapratimagauravān //
MBh, 4, 52, 10.2 nāvidhyat paravīraghno rakṣamāṇo 'sya gauravam //
MBh, 5, 29, 13.2 hitvā sukhaṃ pratirudhyendriyāṇi tena devānām agamad gauravaṃ saḥ //
MBh, 5, 34, 83.2 gauravāt tava rājendra bahūn kleśāṃstitikṣati //
MBh, 5, 36, 54.2 na vai bhinnā gauravaṃ mānayanti na vai bhinnāḥ praśamaṃ rocayanti //
MBh, 5, 103, 15.2 tena me gauravaṃ naṣṭaṃ tvattaścāsmācca vāsava //
MBh, 5, 104, 14.2 gauravād bahumānācca hārdena priyakāmyayā //
MBh, 5, 145, 31.2 tebhyo nyavedayaṃ putra pratijñāṃ pitṛgauravāt /
MBh, 5, 147, 2.2 tathā tat kuru bhadraṃ te yadyasti pitṛgauravam //
MBh, 6, 41, 100.1 gauravaṃ pāṇḍuputrāṇāṃ mānyānmānayatāṃ ca tān /
MBh, 6, 55, 70.2 kartavyaṃ nābhijānāti raṇe bhīṣmasya gauravāt //
MBh, 6, 103, 43.1 na tu tvām anṛtaṃ kartum utsahe svārthagauravāt /
MBh, 7, 102, 16.2 sa tu mitroparodhena gauravācca mahābalaḥ /
MBh, 8, 5, 22.1 yaṃ labdhvā māgadho rājā sāntvamānārthagauravaiḥ /
MBh, 8, 26, 65.2 iṣubhir ajayad agnigauravāt svabhilaṣitaṃ ca havir dadau jayaḥ //
MBh, 8, 51, 55.2 aśvatthāmni kṛpā te 'sti kṛpe cācāryagauravāt //
MBh, 9, 5, 8.2 vyākośapadmābhimukhaṃ vyāghrāsyaṃ merugauravam //
MBh, 9, 10, 50.1 tāṃ vajramaṇiratnaughām aṣṭāśriṃ vajragauravām /
MBh, 9, 43, 35.1 kiṃ nu pūrvam ayaṃ bālo gauravād abhyupaiṣyati /
MBh, 9, 49, 10.2 gauravaṃ paramaṃ cakre prītiṃ ca vipulāṃ tathā //
MBh, 10, 16, 31.2 jitvā mukto droṇaputro brāhmaṇyād gauraveṇa ca //
MBh, 12, 2, 15.2 brāhmaṇo bhārgavo 'smīti gauraveṇābhyagacchata //
MBh, 12, 15, 48.2 sa ca daṇḍe samāyattaḥ paśya daṇḍasya gauravam //
MBh, 12, 258, 15.2 paryāptaḥ sa dṛḍhīkāraḥ pitur gauravaniścaye //
MBh, 12, 258, 23.1 etad vicintitaṃ tāvat putrasya pitṛgauravam /
MBh, 12, 258, 39.1 yāvannārīṃ mātaraṃ ca gaurave cādhike sthitām /
MBh, 12, 281, 2.1 gauraveṇa parityaktaṃ niḥsnehaṃ parivarjayet /
MBh, 12, 308, 171.2 tvaṃ cātha gurur apyeṣām evam anyonyagauravam //
MBh, 13, 108, 15.1 gauraveṇābhibhavati nāsti mātṛsamo guruḥ /
MBh, 15, 29, 10.1 na hi tvā gauraveṇāham aśakaṃ vaktum ātmanā /
Manusmṛti
ManuS, 2, 145.2 sahasraṃ tu pitṝn mātā gauraveṇātiricyate //
Rāmāyaṇa
Rām, Bā, 25, 2.1 pitur vacananirdeśāt pitur vacanagauravāt /
Rām, Bā, 45, 20.2 niṣpapāta tataḥ śakro mātur vacanagauravāt //
Rām, Bā, 75, 1.2 gauravād yantritakathaḥ pitū rāmam athābravīt //
Rām, Ay, 17, 13.2 sa svabhāvavinītaś ca gauravāc ca tadānataḥ //
Rām, Ay, 18, 21.1 yathaiva rājā pūjyas te gauraveṇa tathā hy aham /
Rām, Ay, 30, 7.2 necchaty evānṛtaṃ kartuṃ pitaraṃ dharmagauravāt //
Rām, Ay, 97, 18.1 yāvat pitari dharmajña gauravaṃ lokasatkṛte /
Rām, Ay, 97, 18.2 tāvad dharmabhṛtāṃ śreṣṭha jananyām api gauravam //
Rām, Ay, 110, 39.1 asaṃcālyaṃ manuṣyaiś ca yatnenāpi ca gauravāt /
Rām, Ay, 110, 42.1 tac ca dṛṣṭvā dhanuḥśreṣṭhaṃ gauravād girisaṃnibham /
Rām, Ki, 9, 23.2 na prāvartata me buddhir bhrātṛgauravayantritā //
Rām, Ki, 45, 9.2 tato 'ham adadāṃ rājyaṃ gauravād bhayayantritaḥ //
Rām, Yu, 11, 43.2 vakṣyāmi vacanaṃ rājan yathārthaṃ rāmagauravāt //
Rām, Yu, 28, 21.1 parākrameṇa vīryeṇa tejasā sattvagauravāt /
Rām, Yu, 53, 13.1 indrāśanisamaṃ bhīmaṃ vajrapratimagauravam /
Rām, Yu, 74, 18.1 rākṣasendrasutāsādho pāruṣyaṃ tyaja gauravāt /
Rām, Yu, 97, 6.2 śarīram ākāśamayaṃ gaurave merumandarau //
Rām, Yu, 99, 33.2 rāvaṇo nārhate pūjāṃ pūjyo 'pi gurugauravāt //
Rām, Utt, 9, 11.1 sā tu tāṃ dāruṇāṃ velām acintya pitṛgauravāt /
Rām, Utt, 11, 37.1 evam ukto gṛhītvā tu tad vacaḥ pitṛgauravāt /
Rām, Utt, 11, 41.1 dhaneśvarastvatha pitṛvākyagauravān nyaveśayacchaśivimale girau /
Rām, Utt, 15, 13.1 sa dṛṣṭvā bhrātaraṃ saṃkhye śāpād vibhraṣṭagauravam /
Rām, Utt, 48, 19.2 gauravānmama vākyasya pūjyā vo 'stu viśeṣataḥ //
Rām, Utt, 52, 15.2 kāryagauravam aśrutvā pratijñāṃ nābhyarocayan //
Rām, Utt, 52, 16.1 tvayā punar brāhmaṇagauravād iyaṃ kṛtvā pratijñā hyanavekṣya kāraṇam /
Rām, Utt, 61, 18.1 vajrānanaṃ vajravegaṃ merumandaragauravam /
Rām, Utt, 70, 1.2 gauravād vismayāccaiva bhūyaḥ praṣṭuṃ pracakrame //
Rām, Utt, 93, 2.2 māṃ nivedaya rāmāya samprāptaṃ kāryagauravāt //
Saundarānanda
SaundĀ, 4, 29.1 sā gauravaṃ tatra vicārya bhartuḥ svayā ca bhaktyārhatayārhataśca /
SaundĀ, 5, 7.1 śanairvrajanneva sa gauraveṇa paṭāvṛtāṃso vinatārdhakāyaḥ /
SaundĀ, 5, 16.2 ātmāśrayo hetubalādhikasya bāhyāśrayaḥ pratyayagauravasya //
SaundĀ, 6, 1.1 tato hṛte bhartari gauraveṇa prītau hṛtāyāmaratau kṛtāyām /
Agnipurāṇa
AgniPur, 3, 4.1 arayo 'pi hi saṃdheyāḥ sati kāryārthagaurave /
Amarakośa
AKośa, 2, 440.1 prāghūrṇikaḥ prāghūṇakaścābhyutthānaṃ tu gauravam /
Amaruśataka
AmaruŚ, 1, 19.1 ekasmiñśayane parāṅmukhatayā vītottaraṃ tāmyator anyonyasya hṛdi sthite'pyanunaye saṃrakṣatorgauravam /
AmaruŚ, 1, 29.1 prātaḥ prātarupāgatena janitā nirnidratā cakṣuṣor mandāyāṃ mayi gauravavyapagamād utpāditaṃ lāghavam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 12.2 nidrāyā mohamūrdhākṣigauravālasyajṛmbhikāḥ //
AHS, Sū., 6, 70.1 śiraḥskandhorupṛṣṭhasya kaṭyāḥ sakthnoś ca gauravam /
AHS, Sū., 6, 147.1 vibandhānāhaviṣṭambhaśūlagauravanāśanam /
AHS, Sū., 8, 25.2 sadyobhukta ivodgāraḥ prasekotkleśagauravam //
AHS, Sū., 8, 31.1 ajīrṇaliṅgaṃ sāmānyaṃ viṣṭambho gauravaṃ bhramaḥ /
AHS, Sū., 9, 6.1 pārthivaṃ gauravasthairyasaṃghātopacayāvaham /
AHS, Sū., 11, 7.2 pittaṃ śleṣmāgnisadanaprasekālasyagauravam //
AHS, Sū., 11, 11.2 asthy adhyasthy adhidantāṃś ca majjā netrāṅgagauravam //
AHS, Sū., 11, 13.1 kukṣāv ādhmānam āṭopaṃ gauravaṃ vedanāṃ śakṛt /
AHS, Sū., 12, 53.1 śleṣmaṇaḥ snehakāṭhinyakaṇḍūśītatvagauravam /
AHS, Sū., 13, 23.2 srotorodhabalabhraṃśagauravānilamūḍhatāḥ //
AHS, Sū., 14, 13.1 vibandhagauravodgārahṛllāsādibhir āturān /
AHS, Sū., 17, 25.2 svarabhedānilavyādhiśleṣmāmastambhagaurave //
AHS, Śār., 3, 76.2 kṛtvāsyaśoṣāṭopāntrakūjanādhmānagauravam //
AHS, Śār., 3, 118.1 sārair upetaḥ sarvaiḥ syāt paraṃ gauravasaṃyutaḥ /
AHS, Nidānasthāna, 2, 6.2 tasya prāgrūpam ālasyam aratir gātragauravam //
AHS, Nidānasthāna, 5, 18.1 kaphād arocakaśchardiḥ kāso mūrdhāṅgagauravam /
AHS, Nidānasthāna, 6, 20.1 śleṣmaṇā chardihṛllāsanidrodardāṅgagauravam /
AHS, Nidānasthāna, 8, 14.1 sāsṛṅ nirasras tatrādye gauravād apsu majjati /
AHS, Nidānasthāna, 9, 5.1 raktaṃ vā kaphaje vastimeḍhragauravaśophavān /
AHS, Nidānasthāna, 9, 25.2 āvidhya mūtraṃ bhramati sastambhodveṣṭagauravaḥ //
AHS, Nidānasthāna, 11, 8.2 sotkleśaśītakastambhajṛmbhārocakagauravaḥ //
AHS, Nidānasthāna, 12, 18.1 śleṣmodare 'ṅgasadanaṃ svāpaḥ śvayathugauravam /
AHS, Nidānasthāna, 12, 27.2 gauravārucikāṭhinyair vidyāt tatra malān kramāt //
AHS, Nidānasthāna, 13, 4.1 yato 'taḥ pāṇḍurityuktaḥ sa rogas tena gauravam /
AHS, Nidānasthāna, 13, 30.1 tatpūrvarūpaṃ davathuḥ sirāyāmo 'ṅgagauravam /
AHS, Nidānasthāna, 13, 61.1 mūrchāgnihānir bhedo 'sthnāṃ pipāsendriyagauravam /
AHS, Nidānasthāna, 16, 6.2 kaṇḍūsphuraṇanistodabhedagauravasuptatāḥ //
AHS, Nidānasthāna, 16, 29.1 sarvaṃ ca mārutaṃ sāmaṃ tandrāstaimityagauravaiḥ /
AHS, Nidānasthāna, 16, 32.2 śaityagauravaśūlāni kaṭvādyupaśayo 'dhikam //
AHS, Cikitsitasthāna, 7, 79.1 stananitambakṛtād atigauravād alasam ākulam īśvarasaṃbhramāt /
AHS, Cikitsitasthāna, 14, 28.1 hṛllāsaṃ gauravaṃ tandrāṃ janayed ullikhet tu tam /
AHS, Cikitsitasthāna, 15, 130.1 gauravārocakānāhamandavahnyatisāriṇām /
AHS, Kalpasiddhisthāna, 5, 34.2 tandrāśītajvarālasyaprasekārucigauravaiḥ //
AHS, Utt., 17, 5.2 kaphācchirohanugrīvāgauravaṃ mandatā rujaḥ //
AHS, Utt., 17, 11.2 ruggauravaṃ pidhānaṃ ca sa pratīnāhasaṃjñitaḥ //
AHS, Utt., 19, 6.2 kaphāt kāso 'ruciḥ śvāso vamathur gātragauravam //
AHS, Utt., 26, 35.1 pakvāśayasthe rudhire saśūlaṃ gauravaṃ bhavet /
AHS, Utt., 35, 14.2 caturthe jāyate vege śirasaścātigauravam //
AHS, Utt., 36, 20.1 dvitīye granthayo vege tṛtīye mūrdhni gauravam /
AHS, Utt., 36, 21.2 dāho hidhmā ca ṣaṣṭhe tu hṛtpīḍā gātragauravam //
AHS, Utt., 36, 55.1 pravṛttagauravotkleśahṛllāsaṃ vāmayet tataḥ /
AHS, Utt., 37, 5.1 śiro'kṣigauravaṃ mūrchā bhramaḥ śvāso 'tivedanā /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 30.2 vibandhānāhaviṣṭambhaśūlagauravanāśanam //
Bhallaṭaśataka
BhallŚ, 1, 32.2 rakṣituṃ vada kim ātmagauravaṃ saṃcitāḥ khadira kaṇṭakās tvayā //
Bodhicaryāvatāra
BoCA, 5, 55.1 suniścitaṃ suprasannaṃ dhīraṃ sādaragauravam /
BoCA, 5, 89.2 hīnotkṛṣṭeṣu dharmeṣu samaṃ gauravamācaret //
BoCA, 6, 113.2 jineṣu gauravaṃ yadvan na sattveṣviti kaḥ kramaḥ //
BoCA, 10, 50.2 devāsuranarairnityaṃ pūjyamānāḥ sagauravaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 24, 8.1 alaṃkṛtapurīmārgair ūrugauravamantharaiḥ /
Daśakumāracarita
DKCar, 2, 2, 9.1 sā tu savrīḍeva saviṣādeva sagauraveva cābravīt //
DKCar, 2, 6, 184.1 tayāpyaśrumukhyā bahuprakāramanunīya ruditakāraṇaṃ pṛṣṭā trapamāṇāpi kāryagauravāt kathaṃcid abravīt amba kiṃ bravīmi daurbhāgyaṃ nāma jīvanmaraṇamevāṅganānāṃ viśeṣataśca kulavadhūnām //
Divyāvadāna
Divyāv, 8, 322.0 dākṣyadākṣiṇyacāturyamādhuryopetamupasthānakarmaṇi satputra iva pitaraṃ bhaktyā gauraveṇa śuśrūṣate //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 2, 27.1 sphuṭatā na padair apākṛtā na ca na svīkṛtam arthagauravam /
Kir, 8, 23.2 sthitāni jitvā navasaikatadyutiṃ śramātiriktair jaghanāni gauravaiḥ //
Kir, 11, 73.1 grasamānam ivaujāṃsi sadasā gauraveritam /
Kir, 13, 38.1 dīpitas tvam anubhāvasampadā gauraveṇa laṅghayan mahībhṛtaḥ /
Kir, 14, 39.1 nijena nītaṃ vijitānyagauravaṃ gabhīratāṃ dhairyaguṇena bhūyasā /
Kumārasaṃbhava
KumSaṃ, 3, 1.2 prayojanāpekṣitayā prabhūṇāṃ prāyaś calaṃ gauravam āśriteṣu //
KumSaṃ, 5, 31.2 bhavanti sāmye 'pi niviṣṭacetasāṃ vapurviśeṣeṣv atigauravāḥ kriyāḥ //
KumSaṃ, 7, 31.1 tadgauravān maṅgalamaṇḍanaśrīḥ sā paspṛśe kevalam īśvareṇa /
KumSaṃ, 8, 52.2 seyam astam udayaṃ ca sevate tena mānini mamātra gauravam //
Kāmasūtra
KāSū, 5, 3, 7.4 tasminn ātmani ca gauravābhimānāt /
Kātyāyanasmṛti
KātySmṛ, 1, 149.1 vyapaiti gauravaṃ yatra vināśas tyāga eva vā /
KātySmṛ, 1, 158.2 datte 'pi kāle deyaṃ syāt punaḥ kāryasya gauravāt //
KātySmṛ, 1, 739.1 svārthasiddhau praduṣṭeṣu sāmanteṣv arthagauravāt /
KātySmṛ, 1, 854.2 tathā tathā vidhātavyaṃ vidvadbhir bhāgagauravam //
Kāvyādarśa
KāvĀ, 1, 44.1 anuprāsadhiyā gauḍais tad iṣṭaṃ bandhagauravāt /
KāvĀ, 1, 99.1 utsaṅgaśayanaṃ sakhyāḥ stananaṃ gauravaṃ klamaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 85.1 gāmbhīryeṇa samudro 'si gauraveṇāsi parvataḥ /
Kūrmapurāṇa
KūPur, 1, 11, 253.2 menāśeṣajaganmātur aho puṇyasya gauravam //
KūPur, 1, 11, 323.1 pradadau ca maheśāya pārvatīṃ bhāgyagauravāt /
KūPur, 1, 14, 69.1 prasādayāmāsa ca taṃ gauravāt parameṣṭhinaḥ /
KūPur, 1, 15, 57.1 dṛṣṭvā parāhataṃ tvastraṃ prahrādo bhāgyagauravāt /
KūPur, 2, 12, 41.2 yāti dātari loke 'smin upakārāddhi gauravam //
Liṅgapurāṇa
LiPur, 1, 2, 16.1 meghavāhanakalpasya vṛttāntaṃ rudragauravam /
LiPur, 1, 7, 20.2 kalau rudrāvatārāṇāṃ vyāsānāṃ kila gauravāt //
LiPur, 1, 24, 145.3 prapibanniva cakṣurbhyāṃ prītastatpraśnagauravāt //
LiPur, 1, 28, 21.1 namaskāreṇa satataṃ gauravātparameṣṭhinaḥ /
LiPur, 1, 35, 9.1 dadhīcaś cyāvaniś cogro gauravādātmano dvijaḥ /
LiPur, 1, 39, 61.1 itihāsapurāṇāni bhidyante kālagauravāt /
LiPur, 1, 46, 13.2 dharāyāḥ patayaścāsan bahavaḥ kālagauravāt //
LiPur, 1, 64, 113.1 upasaṃhṛtavān satraṃ sadyastadvākyagauravāt /
LiPur, 1, 71, 84.2 adyāpi gauravāttasya nāradasya kalau muneḥ //
LiPur, 1, 86, 18.1 nārakī pāpakṛtsvargī puṇyakṛt puṇyagauravāt /
LiPur, 1, 93, 20.1 sagaṇaṃ śivamīśānamastuvatpuṇyagauravāt /
LiPur, 2, 1, 41.1 tataḥ kolāhalamabhūdatigauravamulbaṇam /
LiPur, 2, 3, 4.2 nirucchvāsena saṃyuktastuṃbarorgauravaṃ smaran //
LiPur, 2, 17, 13.2 satyo'haṃ sarvagaḥ śāntastretāgnirgauravaṃ guruḥ //
LiPur, 2, 20, 19.3 gauravādeva saṃjñaiṣā śivācāryasya nānyathā //
Matsyapurāṇa
MPur, 146, 32.1 svayaṃ suṣvāpāniyatā bhāvino'rthasya gauravāt /
MPur, 146, 51.1 parasya gauravānmuktaḥ śatrūṇāṃ bhāramāvahet /
MPur, 150, 106.1 bhuśuṇḍīṃ bhairavākārāṃ gṛhītvā śailagauravām /
MPur, 154, 315.1 tānuvāca tato devī salajjā gauravānmunīn /
MPur, 154, 320.1 gauravādhīnatāṃ prāptāḥ papracchustāṃ punastathā /
MPur, 154, 320.2 sāpi gauravagarbheṇa manasā cāruhāsinī //
MPur, 154, 382.2 sapta te munayaḥ pūjyā vinītāḥ kāryagauravāt //
MPur, 154, 385.2 ityukto munibhiḥ so'tha gauravāttānuvāca saḥ //
MPur, 154, 401.2 svayogamāyāmahimāguhāśrayaṃ na vidyate nirmalabhūtigauravam //
MPur, 171, 66.1 yaścedamagryaṃ śṛṇuyātpurāṇaṃ sadā naraḥ parvasu gauraveṇa /
Meghadūta
Megh, Pūrvameghaḥ, 21.2 antaḥsāraṃ ghana tulayituṃ nānilaḥ śakṣyati tvāṃ riktaḥ sarvo bhavati hi laghuḥ pūrṇatā gauravāya //
Nāradasmṛti
NāSmṛ, 2, 1, 170.2 kāryagauravam āsādya bhaveyus te 'pi sākṣiṇaḥ //
NāSmṛ, 2, 15/16, 2.2 gauravānukramād asya daṇḍo 'py atra kramād guruḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 224.0 kṣīṇe ca brahmacarye niyataṃ guruṣu yad gauravaṃ tad brahmacaryam //
PABh zu PāśupSūtra, 1, 9, 233.2 sakāśād yasya gṛhṇīyān niyataṃ tatra gauravam //
Suśrutasaṃhitā
Su, Sū., 6, 11.2 tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavantyāpaś ca prasannāḥ snigdhā atyarthaṃ gurvyaś ca tā upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṃ dehināmavidagdhāḥ snehācchaityādgauravād upalepāc ca śleṣmasaṃcayam āpādayanti sa saṃcayo vasante 'rkaraśmipravilāyita īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati /
Su, Sū., 15, 13.3 tatra vātavṛddhau vākpāruṣyaṃ kārśyaṃ kārṣṇyaṃ gātrasphuraṇam uṣṇakāmitā nidrānāśo 'lpabalatvaṃ gāḍhavarcastvaṃ ca pittavṛddhau pītāvabhāsatā saṃtāpaḥ śītakāmitvam alpanidratā mūrchā balahānirindriyadaurbalyaṃ pītaviṇmūtranetratvaṃ ca śleṣmavṛddhau śauklyaṃ śaityaṃ sthairyaṃ gauravamavasādastandrā nidrā saṃdhyasthiviśleṣaś ca //
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 19, 10.1 divāsvapnād vraṇe kaṇḍūrgātrāṇāṃ gauravaṃ tathā /
Su, Sū., 21, 18.3 tatra saṃcitānāṃ khalu doṣāṇāṃ stabdhapūrṇakoṣṭhatā pītāvabhāsatā mandoṣmatā cāṅgānāṃ gauravamālasyaṃ cayakāraṇavidveṣaś ceti liṅgāni bhavanti /
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Sū., 27, 5.1 tatrāśrukṣavathūdgārakāsamūtrapurīṣānilaiḥ svabhāvabalapravṛttair nayanādibhyaḥ patati māṃsāvagāḍhaṃ śalyam avidahyamānaṃ pācayitvā prakothāttasya pūyaśoṇitavegādgauravādvā patati /
Su, Sū., 35, 24.3 tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //
Su, Sū., 40, 8.2 snehagauravaśaityāni na te tatkarmakāriṇaḥ //
Su, Sū., 41, 4.1 tatra sthūlasāndramandasthiragurukaṭhinaṃ gandhabahulamīṣatkaṣāyaṃ prāyaśo madhuramiti pārthivaṃ tat sthairyabalagauravasaṃghātopacayakaraṃ viśeṣataścādhogatisvabhāvam iti /
Su, Sū., 42, 8.3 mādhuryasnehagauravaśaityapaicchilyaguṇalakṣaṇaḥ śleṣmā tasya samānayonirmadhuro rasaḥ so 'sya mādhuryānmādhuryaṃ vardhayati snehāt snehaṃ gauravādgauravaṃ śaityācchaityaṃ paicchilyātpaicchilyam iti /
Su, Sū., 42, 8.3 mādhuryasnehagauravaśaityapaicchilyaguṇalakṣaṇaḥ śleṣmā tasya samānayonirmadhuro rasaḥ so 'sya mādhuryānmādhuryaṃ vardhayati snehāt snehaṃ gauravādgauravaṃ śaityācchaityaṃ paicchilyātpaicchilyam iti /
Su, Sū., 42, 8.3 mādhuryasnehagauravaśaityapaicchilyaguṇalakṣaṇaḥ śleṣmā tasya samānayonirmadhuro rasaḥ so 'sya mādhuryānmādhuryaṃ vardhayati snehāt snehaṃ gauravādgauravaṃ śaityācchaityaṃ paicchilyātpaicchilyam iti /
Su, Sū., 42, 8.4 tasya punar anyayoniḥ kaṭuko rasaḥ sa śleṣmaṇaḥ pratyanīkatvāt kaṭukatvānmādhuryamabhibhavati raukṣyāt snehaṃ lāghavādgauravamauṣṇyācchaityaṃ vaiśadyātpaicchilyam iti /
Su, Sū., 45, 11.3 tatra kharatā paicchilyamauṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ paṅkasikatāśaivālabahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ aniṣṭagandhatā gandhadoṣaḥ yadupayuktaṃ tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ yadupayuktaṃ cirādvipacyate viṣṭambhayati vā sa vipākadoṣa iti /
Su, Sū., 45, 163.2 snehagauravaśaityāni saratvaṃ ca tathā tathā //
Su, Sū., 46, 474.2 ālasyagauravāṭopasādāṃśca kurute 'dhikam //
Su, Nid., 2, 12.1 śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi na bhidyante na sravanti kaṇḍūbahulāni ca bhavanti tair upadrutaḥ saśleṣmāṇam analpaṃ māṃsadhāvanaprakāśamatisāryate śophaśītajvarārocakāvipākaśirogauravāṇi cāsya tannimittānyeva bhavanti śuklatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 5, 18.1 kuṣṭheṣu tu tvaksaṃkocasvāpasvedaśophabhedakauṇyasvaropaghātā vātena pākāvadaraṇāṅgulipatanakarṇanāsābhaṅgākṣirāgasattvotpattayaḥ pittena kaṇḍūvarṇabhedaśophāsrāvagauravāṇi śleṣmaṇā //
Su, Śār., 4, 38.3 vikṛtirhi divāsvapno nāma tatra svapatāmadharmaḥ sarvadoṣaprakopaśca tatprakopācca kāsaśvāsapratiśyāyaśirogauravāṅgamardārocakajvarāgnidaurbalyāni bhavanti rātrāvapi jāgaritavatāṃ vātapittanimittāsta evopadravā bhavanti //
Su, Śār., 4, 49.1 indriyārtheṣvasaṃprāptirgauravaṃ jṛmbhaṇaṃ klamaḥ /
Su, Śār., 4, 55.2 tathā guru śiro 'tyarthaṃ gauravaṃ tadvinirdiśet //
Su, Cik., 2, 17.2 pakvāśayagate cāpi rujo gauravam eva ca //
Su, Cik., 2, 19.1 pihitāsye ghaṭe yadvallakṣyate tasya gauravam /
Su, Cik., 31, 23.2 śīte vātakaphārtasya gauravāruciśūlakṛt //
Su, Cik., 33, 19.1 virecanam api snigdhasvinnāya vāntāya ca deyam avāntasya hi samyagviriktasyāpi sato 'dhaḥ srastaḥ śleṣmā grahaṇīṃ chādayati gauravamāpādayati pravāhikāṃ vā janayati //
Su, Cik., 34, 8.1 asnigdhasvinnenālpaguṇaṃ vā bheṣajam upayuktamalpān doṣān hanti tatra vamane doṣaśeṣo gauravamutkleśaṃ hṛdayāviśuddhiṃ vyādhivṛddhiṃ ca karoti tatra taṃ yathāyogaṃ pāyayitvā vāmayeddṛḍhataraṃ virecane tu gudaparikartanamādhmānaṃ śirogauravam aniḥsaraṇaṃ vā vāyor vyādhivṛddhiṃ ca karoti tam upapādya bhūyaḥ snehasvedābhyāṃ virecayeddṛḍhataraṃ dṛḍhaṃ bahupracalitadoṣaṃ vā tṛtīye divase 'lpaguṇaṃ ceti //
Su, Cik., 34, 8.1 asnigdhasvinnenālpaguṇaṃ vā bheṣajam upayuktamalpān doṣān hanti tatra vamane doṣaśeṣo gauravamutkleśaṃ hṛdayāviśuddhiṃ vyādhivṛddhiṃ ca karoti tatra taṃ yathāyogaṃ pāyayitvā vāmayeddṛḍhataraṃ virecane tu gudaparikartanamādhmānaṃ śirogauravam aniḥsaraṇaṃ vā vāyor vyādhivṛddhiṃ ca karoti tam upapādya bhūyaḥ snehasvedābhyāṃ virecayeddṛḍhataraṃ dṛḍhaṃ bahupracalitadoṣaṃ vā tṛtīye divase 'lpaguṇaṃ ceti //
Su, Cik., 36, 43.1 doṣaistatra rujastāstā mado mūrcchāṅgagauravam /
Su, Cik., 37, 47.2 snehavīryayutaḥ kuryādādhmānaṃ gauravaṃ jvaram //
Su, Cik., 37, 85.2 gauravaṃ chardirucchvāsaḥ kṛcchrācchītajvaro 'ruciḥ //
Su, Cik., 37, 94.1 vibandhagauravādhmānaśūlāḥ pakvāśayaṃ prati /
Su, Cik., 40, 23.1 śirovirecanaṃ śleṣmaṇābhivyāptatālukaṇṭhaśirasām arocakaśirogauravaśūlapīnasārdhāvabhedakakṛmipratiśyāyāpasmāragandhājñāneṣvanyeṣu cordhvajatrugateṣu kaphajeṣu vikāreṣu śirovirecanadravyaistatsiddhena vā sneheneti //
Su, Ka., 2, 37.2 caturthe jāyate vege śirasaścātigauravam //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 4, 39.4 rājimatāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pāṇḍutām upaiti tena romaharṣaḥ śuklāvabhāsaśca puruṣo bhavati dvitīye māṃsaṃ dūṣayati tena pāṇḍutātyarthaṃ jāḍyaṃ śiraḥśophaśca bhavati tṛtīye medo dūṣayati tena cakṣurgrahaṇaṃ daṃśakledaḥ svedo ghrāṇākṣisrāvaśca bhavati caturthe koṣṭhamanupraviśya manyāstambhaṃ śirogauravaṃ cāpādayati pañcame vāksaṅgaṃ śītajvaraṃ ca karoti ṣaṣṭhasaptamayoḥ pūrvavaditi //
Su, Ka., 5, 42.1 śiroruggauravālasyahanustambhagalagrahe /
Su, Ka., 8, 23.2 prasekārocakacchardiśirogauravaśītakāḥ //
Su, Ka., 8, 105.2 śiraso gauravaṃ dāhastimiraṃ bhrama eva ca //
Su, Utt., 6, 16.2 śaityagauravapaicchilyadūṣikāharṣaṇānvitam //
Su, Utt., 6, 21.2 dāhasaṃharṣatāmratvaśophanistodagauravaiḥ //
Su, Utt., 24, 23.1 chardyaṅgasādajvaragauravārtam arocakāratyatisārayuktam /
Su, Utt., 39, 33.1 gauravaṃ śītamutkleśo romaharṣo 'tinidratā /
Su, Utt., 39, 48.2 staimityaṃ parvaṇāṃ bhedo nidrā gauravam eva ca //
Su, Utt., 39, 64.1 glānigauravakārśyebhyaḥ sa yasmānna pramucyate /
Su, Utt., 39, 129.1 śirogauravaśūlaghnam indriyapratibodhanam /
Su, Utt., 40, 11.2 tandrānidrāgauravotkleśasādī vegāśaṅkī sṛṣṭaviṭko 'pi bhūyaḥ //
Su, Utt., 40, 106.1 gaurave vamanaṃ pathyaṃ yasya syāt prabalaḥ kaphaḥ /
Su, Utt., 41, 20.1 ṣṭhīvati śleṣmaṇā hīnaṃ gauravārucipīḍitaḥ /
Su, Utt., 43, 8.1 gauravaṃ kaphasaṃsrāvo 'ruciḥ stambho 'gnimārdavam /
Su, Utt., 49, 11.2 abhaktaruggauravasādayukto vamedvamī sā kaphakopajā syāt //
Su, Utt., 50, 8.1 mukhaṃ kaṣāyamaratirgauravaṃ kaṇṭhavakṣasoḥ /
Su, Utt., 52, 10.2 abhaktaruggauravasādayuktaḥ kāseta nā sāndrakaphaṃ kaphena //
Su, Utt., 55, 39.1 tato hṛdbastiśūlārto gauravārucipīḍitaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 13.2, 1.2 tatra kāryasyodgamane hetur dharmo lāghavaṃ gauravapratidvaṃdvi /
Viṣṇupurāṇa
ViPur, 1, 1, 21.2 upasaṃhṛtavān satraṃ sadyas tadvākyagauravāt //
ViPur, 1, 15, 60.2 kāryagauravam etasyāḥ kathane phaladāyi vaḥ //
ViPur, 1, 18, 19.1 ityuktvā so 'bhavan maunī teṣāṃ gauravayantritaḥ /
ViPur, 2, 15, 15.3 prasādhitavatī tadvai bharturvacanagauravāt //
ViPur, 3, 18, 58.2 atastadgauravāttena sahālāpamathākarot //
ViPur, 4, 13, 39.1 ṛkṣapatinihataṃ ca siṃham apyalpe bhūmibhāge dṛṣṭvā tataś ca tadratnagauravād ṛkṣasyāpi padānyanuyayau //
ViPur, 5, 1, 11.3 na ghātayāmāsa ca tāṃ devakīṃ tasya gauravāt //
ViPur, 5, 1, 56.1 sūkṣmātisūkṣmātibṛhatpramāṇa garīyasāmapyatigauravātman /
ViPur, 5, 1, 81.1 tatastvāṃ śatadṛk śakraḥ praṇamya mama gauravāt /
ViPur, 5, 20, 77.1 gauraveṇātimahatā parikhā tena kṛṣyatā /
ViPur, 5, 33, 46.3 tvadvākyagauravādetanmayā cakraṃ nivartitam //
ViPur, 6, 1, 23.2 kṣīrapradānasaṃbandhi bhāvi goṣu ca gauravam //
Yājñavalkyasmṛti
YāSmṛ, 3, 78.1 bhūmer gandhaṃ tathā ghrāṇaṃ gauravaṃ mūrtim eva ca /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 6.1, 3.0 gurvādiguṇotkaṭaṃ gauravādikaraṃ ca pārthivaṃ dravyam //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 27.0 kaṭukāpi śuṇṭhī snehauṣṇyasvādupākatayā vātaṃ jayati pippalī ca laśuno 'pi snehauṣṇyagauravaiḥ palāṇḍuś ca //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 28.0 sa tu snehagauravābhyāṃ janayati śleṣmāṇam vṛddhaṃ ca mūlakaṃ svādupākatayā //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 9.1 mādhuryaśaityapaicchilyasnehagauravamandatāḥ /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 5.2 gauravāptāḥ sucaraṇais taraṇair me bhavāmbudheḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 46.1 taddharmajña mahābhāga bhavadbhirgauravaṃ kulam /
BhāgPur, 3, 23, 2.1 viśrambheṇātmaśaucena gauraveṇa damena ca /
BhāgPur, 3, 24, 5.2 devahūty api saṃdeśaṃ gauraveṇa prajāpateḥ /
BhāgPur, 3, 24, 13.2 bāḍham ity anumanyeta gauraveṇa guror vacaḥ //
BhāgPur, 4, 22, 4.1 gauravādyantritaḥ sabhyaḥ praśrayānatakandharaḥ /
BhāgPur, 8, 6, 20.1 arayo 'pi hi saṃdheyāḥ sati kāryārthagaurave /
BhāgPur, 8, 7, 6.2 dhriyamāṇo 'pi balibhirgauravāt pāṇḍunandana //
Bhāratamañjarī
BhāMañj, 1, 784.2 balādākṛṣya jagrāha bhujābhyāṃ girigauravam //
BhāMañj, 1, 1058.1 nādhikaṃ sehire kartuṃ kārmukaṃ girigauravam /
BhāMañj, 1, 1081.2 rājasāgaramudbhūto jagrāha girigauravaḥ //
BhāMañj, 5, 325.2 darśayankāliyasyeva punaśca raṇagauravam //
BhāMañj, 5, 575.1 yadi duryodhano rājā sahate kāryagauravāt /
BhāMañj, 5, 607.2 putri madvacasā bhīṣmo na tvāṃ tyakṣyati gauravāt //
BhāMañj, 6, 457.1 tataḥ śāntanavo rājñāṃ śarairaśanigauravaiḥ /
BhāMañj, 7, 254.2 martumāhitasaṃkalpā rakṣyate garbhagauravāt //
BhāMañj, 7, 430.2 ityuktvā prāhiṇottasmai gadāmaśanigauravām //
BhāMañj, 8, 194.2 vyālaṃ dṛṣṭvā hariścakre vapurmandaragauravam //
BhāMañj, 13, 46.2 arjunaḥ pṛthivīṃ vīro rakṣatvasmāsu gauravāt //
BhāMañj, 13, 297.2 gauravādātmatulyaṃ taṃ svadharmasthamamanyata //
BhāMañj, 13, 422.1 evamuktvā śamamayaṃ niṣkāmaḥ pūjyagauravāt /
BhāMañj, 13, 568.2 aviśvāsabhayātprāyāttyaktvā praṇayagauravam //
BhāMañj, 13, 569.1 āpatkāle ghṛṇāṃ tyaktvā kṛtasneheṣu gauravaiḥ /
BhāMañj, 13, 715.1 na vātsalyānna kāruṇyānnopayogānna gauravāt /
BhāMañj, 13, 1637.2 tenāvasthāmimāṃ prāptaḥ paśya brahmasvagauravam //
BhāMañj, 14, 156.1 gāṇḍīvadhanvanā muktānnārācānvajragauravān /
Garuḍapurāṇa
GarPur, 1, 68, 7.2 tattadākaratāṃ yātaṃ sthānamādheyagauravāt //
GarPur, 1, 68, 47.2 gurutā sarvaratnānāṃ gauravādhārakāraṇam //
GarPur, 1, 69, 28.2 dvimāṣakonmānitagauravasya śatāni cāṣṭau kathitāni mūlyam //
GarPur, 1, 69, 43.1 pramāṇavadgauravaraśmiyuktaṃ sitaṃ suvṛttaṃ samasūkṣmavedham /
GarPur, 1, 70, 33.1 vajrasya yattaṇḍulasaṃkhyayoktaṃ mūlyaṃ samutpāditagauravasya /
GarPur, 1, 71, 13.1 yuktaṃ saṃsthānaguṇaiḥ samarāgaṃ gauraveṇa na vihīnam /
GarPur, 1, 73, 11.2 tadeva vaidūryamaṇeḥ pradiṣṭaṃ paladvayonmāpitagauravasya //
GarPur, 1, 109, 18.2 kaḥ kālasya na gocarāntaragataḥ ko 'rtho gato gauravaṃ ko vā durjanavāgurānipatitaḥ kṣemeṇa yātaḥ pumān //
GarPur, 1, 147, 70.2 utkleśo gauravaṃ dainyaṃ bhaṅgo 'ṅgānāṃ vijṛmbhaṇam //
GarPur, 1, 147, 77.1 pralimpanniva gātrāṇi śleṣmaṇā gauraveṇa ca /
GarPur, 1, 155, 14.1 śleṣmaṇaśchardirhṛllāso nidrā codaragauravam /
GarPur, 1, 157, 13.2 sāsṛgjātaṃ rasadrogo gauravād apsu muñcati /
GarPur, 1, 158, 5.2 raktaṃ vā kaphajo bastimeḍhragauravaśothavān //
GarPur, 1, 158, 26.1 ābadhya mūtraṃ bhramati saṃstambhodveṣṭagauravam /
GarPur, 1, 160, 9.1 saṃkleśaśītakastambhajṛmbhārocakagauravāḥ /
GarPur, 1, 161, 18.2 śleṣmodareṣu sadanaṃ svedaśvayathugauravam //
GarPur, 1, 161, 28.1 gauravārucikāṭhinyairvighātabhramasaṃkramāt /
GarPur, 1, 162, 4.2 yāto 'yaṃ prahated ugraḥ sa rogastena gauravam //
GarPur, 1, 162, 30.1 tatpūrvarūpaṃ kṣavathuḥ śirāyāmaṅgagauravam /
GarPur, 1, 163, 18.1 mūrchāgnihānirbhedo 'sthnāṃ pipāsendriyagauravam /
GarPur, 1, 167, 7.1 kaṇḍūsphuraṇanistodabhedagauravasuptatāḥ /
GarPur, 1, 167, 28.1 sarvāṅgamātataṃ sāmaṃ tandrāstaimityagauravaiḥ /
GarPur, 1, 167, 31.2 śaityagauravaśūlāgnikaṭvājyapayaso 'dhikam //
Hitopadeśa
Hitop, 2, 89.11 śabdahetuṃ parijñāya kuṭṭanī gauravaṃ gatā //
Hitop, 2, 90.13 kuṭṭanyā maṇḍalaṃ kṛtvā tatra gaṇeśādipūjāgauravaṃ darśayitvā svayaṃ vānarapriyaphalāny ādāya vanaṃ praviśya phalāny ākīrṇāni /
Hitop, 2, 153.4 kaḥ kālasya bhujāntaraṃ na ca gataḥ ko 'rthī gato gauravaṃ ko vā durjanavāgurāsu patitaḥ kṣemeṇa yātaḥ pumān //
Hitop, 3, 80.3 gauravaṃ lāghavaṃ vāpi dhanādhananibandhanam //
Kathāsaritsāgara
KSS, 2, 2, 158.2 viśvadattābhidhānasya nyāsīkṛtya sagauravam //
KSS, 3, 1, 86.1 tayā saha vasanto 'tha kadācitkāryagauravāt /
KSS, 3, 6, 14.2 vipraṃ pādaprahāreṇa jaghānojjhitagauravaḥ //
KSS, 5, 1, 127.2 tadgauraveṇa rājāpi tat tathā pratyapadyata //
KSS, 5, 1, 128.2 nṛpāyādarśayat tasmai sa purodhāḥ sagauravam //
KSS, 5, 1, 207.2 tapaḥprakarṣāllokasya gauravāspadatāṃ yayau //
Madanapālanighaṇṭu
MPālNigh, 2, 55.2 viḍaṃ laghūṣṇaṃ viṣṭambhaśūlahṛdgauravārucīḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 10.2 śakreṇa na cacālaiṣāṃ dhīśailaḥ sāragauravāt //
MṛgT, Vidyāpāda, 6, 2.2 na svārthamapyacidbhāvān nānarthyaṃ kartṛgauravāt //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 7.0 na caitat kāryamanarthakaṃ kartṛgauravāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 2.3 parīkṣya bhikṣavo grāhyaṃ madvaco natu gauravāt //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 28.2, 19.0 doṣo punarindriyadehayor ityāha bhavatīti parvagauravasthūlamūlārurjanma mṛgamāṃsāt //
Rasaprakāśasudhākara
RPSudh, 6, 58.1 rasāyane śreṣṭhataraṃ rase ca satvena yuktaṃ khalu gauravānvitam /
RPSudh, 7, 8.2 snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham //
Rasaratnasamuccaya
RRS, 1, 89.3 patito darade deśe gauravādvahnivaktrataḥ //
RRS, 5, 154.1 dhavalaṃ mṛtaṃ snigdhaṃ drutadrāvaṃ sagauravam /
Rasaratnākara
RRĀ, R.kh., 4, 47.1 mādhuryagauravopetaḥ tejasā bhāskaropamaḥ /
Rasendracūḍāmaṇi
RCūM, 14, 132.1 dhavalaṃ ca mṛdu snigdhaṃ drutadrāvaṃ sagauravam /
RCūM, 15, 12.1 pīyamānaṃ tu nāgāsyātpatitaṃ gauraveṇa yat /
RCūM, 15, 14.1 nīyamānastu gaṅgāyā vāyunā gauravena yat /
Rasārṇava
RArṇ, 7, 101.1 sagauravaṃ mṛdu snigdhaṃ tāraśulvavivarjitam /
RArṇ, 11, 200.1 ārdratvaṃ ca ghanatvaṃ ca tejogauravacāpalam /
Ratnadīpikā
Ratnadīpikā, 3, 13.1 piṇḍagauravabhedena uttamādhamamadhyamāḥ /
Rājanighaṇṭu
RājNigh, Pipp., 225.2 tad atra noktam asmābhir granthagauravabhīrubhiḥ //
RājNigh, 12, 9.1 śreṣṭhaṃ koṭarakarparopakalitaṃ sugranthi sadgauravaṃ chede raktamayaṃ tathā ca vimalaṃ pītaṃ ca yad dharṣaṇe /
RājNigh, 13, 12.2 snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam //
RājNigh, 13, 47.1 viśuddhihīnau yadi muṇḍatīkṣṇau kṣudhāpahau gauravagulmadāyakau /
RājNigh, 13, 154.2 nyastaṃ dhatte gauravaṃ yattulāyāṃ tan nirmūlyaṃ mauktikaṃ saukhyadāyi //
RājNigh, 13, 187.1 gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /
RājNigh, Pānīyādivarga, 39.2 deśe deśe tadguṇānāṃ viśeṣādeṣā dhatte gauravaṃ lāghavaṃ ca //
RājNigh, Kṣīrādivarga, 16.2 dehasthairyakaraṃ balyaṃ gauravakāntikṛtparam //
RājNigh, Kṣīrādivarga, 81.1 aiḍakaṃ ghṛtam atīva gauravād varjyamiva sukumāradehinām /
RājNigh, Māṃsādivarga, 46.2 māṃsaṃ ca garhitaṃ teṣāṃ māndyaṃ gauravadurjaram //
RājNigh, Sattvādivarga, 9.2 mayā vitatya noktāste granthagauravabhīruṇā //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 16.1 ārdratvaṃ ca ghanatvaṃ ca tejo gauravacāpalam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 6.1, 4.0 tathā gauravādyāvahaṃ gurutvādikṛd ityarthaḥ //
SarvSund zu AHS, Sū., 9, 11.2, 10.0 yattu vyāmiśrātmakaṃ tulyakālam ūrdhvādhodoṣaharaṇaṃ tadiha granthagauravabhayān noktamapi vyāmiśrabhūtotkaṭaṃ dravyaṃ vyāmiśrātmakamiti sāmarthyalabdha evāyamarthaḥ //
SarvSund zu AHS, Sū., 9, 24.2, 14.0 tatra yathā kṣīraṃ śītavīryamapi madhurarasahetuke gauravādibhiḥ sahāyabāhulyād vātaśamanākhyaṃ kāryaṃ karoti na punaḥ svakāryaṃ vātaprakopākhyam //
Skandapurāṇa
SkPur, 23, 10.2 priyo gauravayuktaśca senānīr amaraḥ prabhuḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 51.0 evametādṛśeṣu cintāratnaprāyeṣu śrīspandasūtreṣu yadanyaiḥ sarvair vivṛtikṛdbhir vyākhyāyi yac cāsmābhiḥ kiṃcid vyākriyate tatrāntaramamatsarā anavaliptāś ca svayameva vicinvantu sacetaso na tu tad asmābhir udghāṭya pratipadaṃ pradarśyate granthagauravāpatteḥ //
Tantrāloka
TĀ, 26, 65.1 nānāsvādarasāmimāṃ trijagatīṃ hṛccakrayantrārpitām ūrdhvādhyastavivekagauravabharānniṣpīḍya niḥṣyanditam /
Ānandakanda
ĀK, 1, 19, 210.2 vaktraśoṣādhmānatāśca gauravaṃ cāntrakūjanam //
ĀK, 2, 6, 2.1 dhavalaṃ mṛdulaṃ snigdhaṃ drutadrāvaṃ sagauravam /
ĀK, 2, 8, 1.3 ratnānāmākaraṃ devi sthānamādheyagauravāt //
ĀK, 2, 8, 18.2 yastaṃ dhatte gauravaṃ yattulāyāṃ tannirmaulyaṃ mauktikaṃ saukhyadāyi //
ĀK, 2, 8, 56.2 kuryādaśodhitaṃ vajraṃ kuṣṭhadāhāṅgagauravam //
ĀK, 2, 8, 150.2 gomūtrābhaṃ yanmṛdu snigdhamuṣṇaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 32.0 dṛṣṭaṃ cāvṛtya padasya yojanaṃ yathā apāmārgataṇḍulīye gaurave śirasaḥ śūle pīnase ityādau śirasa iti padaṃ gaurave ityanena yujyate āvṛtya śūle ityanena ca //
ĀVDīp zu Ca, Sū., 1, 1, 32.0 dṛṣṭaṃ cāvṛtya padasya yojanaṃ yathā apāmārgataṇḍulīye gaurave śirasaḥ śūle pīnase ityādau śirasa iti padaṃ gaurave ityanena yujyate āvṛtya śūle ityanena ca //
ĀVDīp zu Ca, Sū., 1, 1, 51.0 vyāṅor ubhayor apyanupasargatve tatsambandhocitabhūriprātipadikakalpanāgauravaprasaṅgaḥ syāt tasmāt kriyāyogitvam evāṅo nyāyyam //
ĀVDīp zu Ca, Sū., 1, 2, 25.0 bhagavānātreya ityatra tv ekavacananirdeśaḥ kṛtaḥ bhagavānityanenaivātreyasya gurorgauravasya darśitatvāt //
ĀVDīp zu Ca, Sū., 26, 9.3, 49.0 karmaśabdeneha gauravalāghavādikārakā gurutvādayo rasaraktādijananādayaś cāpi boddhavyāḥ //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 57.1, 8.0 ekīyamataṃ vacanabhaṅgyā svīkurvannāha gaurava ityādi //
ĀVDīp zu Ca, Sū., 26, 57.1, 9.0 etena gaurave lāghave cāvaratvaṃ lavaṇasya svīkurvan gaurave 'vara ityanenāmlakaṭutiktebhyo gurutvaṃ svīkaroti lavaṇasya lāghave cāvara ityanenāmlādapi laghuno 'lpaṃ lāghavaṃ lavaṇasya svīkaroti //
ĀVDīp zu Ca, Sū., 26, 57.1, 9.0 etena gaurave lāghave cāvaratvaṃ lavaṇasya svīkurvan gaurave 'vara ityanenāmlakaṭutiktebhyo gurutvaṃ svīkaroti lavaṇasya lāghave cāvara ityanenāmlādapi laghuno 'lpaṃ lāghavaṃ lavaṇasya svīkaroti //
ĀVDīp zu Ca, Sū., 26, 57.1, 10.0 na ca vācyam amle pṛthivī kāraṇaṃ lavaṇe tu toyaṃ tataḥ pṛthivyapekṣayā toyajanyasya lavaṇasyaiva lāghavamucitamiti yato na niveśena gauravalāghave śakyete 'vadhārayituṃ tathāhi toyātirekakṛto madhuraḥ pṛthivyatirekakṛtāt kaṣāyādgururbhavati //
ĀVDīp zu Ca, Sū., 28, 8, 3.0 kiṃvā yathāyogyatayā rasāśrayiṇā vātādinā aśraddhādikaraṇaṃ boddhavyaṃ yato na gauravaṃ vātaduṣṭarase bhavitumarhati etacca nātisundaraṃ tena pūrva eva pakṣo jyāyān //
ĀVDīp zu Ca, Vim., 1, 22.4, 2.0 tacca prākṛtaguṇopamardenaiva kriyate yathā toyāgnisaṃnikarṣaśaucais taṇḍulasthaṃ gauravam upahatya lāghavam anne kriyate //
ĀVDīp zu Ca, Vim., 1, 22.4, 16.0 gauravādayastu purāṇadhānyādiṣvapyapagamadarśanān na yāvaddravyabhāvinaḥ //
ĀVDīp zu Ca, Vim., 1, 22.9, 5.0 pracāreṇa laghu bhakṣyāṇāṃ prāṇināṃ tathā dhanvapracāriṇāṃ bahukriyāṇāṃ ca lāghavaṃ viparyaye ca gauravaṃ gṛhyate //
ĀVDīp zu Ca, Śār., 1, 44.2, 1.0 ātmānaṃ vinā śarīrānutpāde dṛṣṭāntadvayaṃ prameyagauravād āha kṛtaṃ mṛddaṇḍetyādi //
ĀVDīp zu Ca, Śār., 1, 85.2, 7.0 nanvevamapi caturviṃśatyantarniviṣṭasya bhūtātmano'pi vedanākṛtaviśeṣeṇa bhavitavyaṃ yataḥ samudāyadharmaḥ samudāyināmeva bhavati yathā māṣarāśer gurutvaṃ pratyekaṃ māṣāṇāmeva gauraveṇa bhavatītyāha vedanetyādi //
ĀVDīp zu Ca, Cik., 2, 3.4, 2.2 indriyārtheṣvasaṃvittir gauravaṃ jṛmbhaṇaṃ klamaḥ /
Śukasaptati
Śusa, 23, 32.6 kaḥ kālasya na gocarāntaragataḥ ko 'rthī gato gauravaṃ ko vā durjanavāgurāsu patitaḥ kṣemeṇa yātaḥ pumān //
Śyainikaśāstra
Śyainikaśāstra, 2, 33.1 itthamatra paricintya lāghavaṃ gauravaṃ ca guṇayogataḥ pṛthak /
Bhāvaprakāśa
BhPr, 6, 2, 249.2 vibandhānāhaviṣṭambhahṛdruggauravaśūlanut //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 46.1 tataḥ rudraś cintayitvā bhaviṣyat kāryaṃ gauravam /
GokPurS, 2, 16.2 janmabhūmitvabudhyā hi mamāpy asty atra gauravam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 3.1 capalaṃ mṛdulaṃ snigdhaṃ drutadrāvaśca gauravam /
Haribhaktivilāsa
HBhVil, 5, 449.2 gauravācalaśṛṅgāgrair bhidyate yasya vai tanuḥ /
Haṃsadūta
Haṃsadūta, 1, 65.1 purā tiṣṭhan goṣṭhe nikhilaramaṇībhyaḥ priyatayā bhavān yasyāṃ gopīramaṇa vidadhe gauravabharam /
Kaiyadevanighaṇṭu
KaiNigh, 2, 106.1 vibandhānāhaviṣṭambhahṛdruggauravaśūlanut /
Kokilasaṃdeśa
KokSam, 1, 20.1 spaṣṭālakṣyastvayi pika samālambamāne 'mbarāntaṃ kāñcīdeśaḥ kimapi vasudhāṃ bhūṣayan gauraveṇa /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 2.1 dhyātvā saṃprati gauraveṇa caraṇadvandvaṃ śubhaṃ gauravaṃ śrībrahmānvitaśaṅkareṇa sahasā vaidyapriyānāmikā /
Nāḍīparīkṣā, 1, 34.2 pittavāyostatra vācyā laghunā gauraveṇa ca /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 52.2, 2.0 pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā //
RRSṬīkā zu RRS, 8, 65.2, 5.0 tena pāradasya mūrchitasya yaccāñcalyatejasvitvagauravaviśiṣṭatvarūpam ātmarūpaṃ tatpratiprāpaṇaṃ tadutthāpanam ityucyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 2.1 mahatā ca prītiprāmodyena mahatā ca dharmagauraveṇa utthāyāsanād bhagavataścaraṇayoḥ praṇipatya evaṃ cittamutpāditavān /
SDhPS, 10, 8.1 tasmiṃśca pustake tathāgatagauravamutpādayiṣyanti śāstṛgauraveṇa satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti //
SDhPS, 10, 8.1 tasmiṃśca pustake tathāgatagauravamutpādayiṣyanti śāstṛgauraveṇa satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti //
SDhPS, 10, 11.3 tasya bhaiṣajyarāja puruṣasya vā striyā vā sa kulaputro vā kuladuhitā vā darśayitavyo ya ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāṃ dhārayitā śrāvayitā vā deśayitā vā sagauravo veha dharmaparyāye //
SDhPS, 12, 27.3 atha khalu te kulaputrā bhagavato gauraveṇa ātmanaśca pūrvacaryāpraṇidhānena bhagavato 'bhimukhaṃ siṃhanādaṃ nadante sma /
SDhPS, 13, 1.2 duṣkaraṃ bhagavan paramaduṣkaram ebhir bodhisattvairmahāsattvair utsoḍhaṃ bhagavato gauraveṇa //
SDhPS, 13, 81.1 ye ca daśasu dikṣu loke bodhisattvā mahāsattvās tān abhīkṣṇamadhyāśayena gauraveṇa ca namaskurute //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 37.1 bhūmergandhaṃ tathā ghrāṇaṃ gauravaṃ mūrtimeva ca /
SkPur (Rkh), Revākhaṇḍa, 168, 31.1 pūjitaḥ sa yathānyāyaṃ dānasanmānagauravaiḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 19.1 abhivādya ca tān sarvān dānasanmānagauravaiḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 73.2 vismitāḥ samapadyanta jānantastasya gauravam //
Yogaratnākara
YRā, Dh., 95.1 dhavalaṃ mṛdulaṃ snigdhaṃ drutadrāvaṃ sagauravam /