Occurrences

Mugdhāvabodhinī

Mugdhāvabodhinī
MuA zu RHT, 1, 11.2, 6.0 sūte yadabhivyāptaṃ grāsamānena lohādi tattathoktaṃ sūte iti abhivyāpake //
MuA zu RHT, 2, 8.2, 9.2 sutarāṃ bhavati rasendro jīrṇagrāso'pi pātyo'sau //
MuA zu RHT, 2, 18.2, 2.0 asau pūrvasaṃskṛtarasa etair auṣadhais tridinaṃ nirantaraṃ yathā syāt tathā svedena dīpitaḥ kṣutpīḍitaḥ san grāsārthī kavalābhilāṣī jāyate //
MuA zu RHT, 3, 1.2, 1.1 sudhākaragrāsasattvaṃ padmākarasukhāvaham /
MuA zu RHT, 3, 3.2, 1.0 sarvotkṛṣṭatvena gaganagrāsasādhanam āha kṣāretyādi //
MuA zu RHT, 3, 4.2, 7.0 abhrakajīrṇe grāsanyāye na jāritaṃ yasmin sa tathoktaḥ //
MuA zu RHT, 3, 9.2, 11.1 evaṃ kṛte raso grāsalolupo mukhavān bhavet /
MuA zu RHT, 3, 9.2, 20.0 tannāgaṃ vaṅgaṃ ca rasāyane śarīrasiddhinimittaṃ na yojyamiti yato nāgavaṅgaprabhavāv aupādhikau doṣau galabandhagulmadau kathitau etannāgaṃ vaṅgaṃ ca grāsārthe yojyamiti yuktaṃ yata etenāntargatenānyadapi grāhyaṃ dravyaṃ grasatīti bhāvaḥ //
MuA zu RHT, 3, 13.2, 7.0 kathaṃ grāsaḥ abhrakasya grāsanaṃ nirmukhatvena samukhatvena vāparā piṣṭī rasenābhrāder melanaṃ punargarbho rasasya garbhe rasarūpaṃ gaganaṃ tiṣṭhatīti //
MuA zu RHT, 3, 17.2, 4.0 kva sati cārayanti āśitagrāse sati bhuktakavale sati punaś cāryam ityarthaḥ //
MuA zu RHT, 4, 5.2, 5.0 grāsamātreṇa pakṣacchedo na jāyate yāvanna cāritamabhrakaṃ jaratīti dhvanyarthaḥ //
MuA zu RHT, 4, 24.2, 2.0 tadvidhaṃ pūrvarañjitaṃ ghanasatvam abhrasatvaṃ ca ghanaṃ kevalaghanodbhavaṃ satvaṃ arañjitaṃ rase pārade cāryaṃ grāsagrasanamānenaitad abhrasatvaṃ rase saṃyojyam //
MuA zu RHT, 4, 26.2, 1.0 grāsarahasyamāha gaganetyādi //
MuA zu RHT, 4, 26.2, 2.0 ahaṃ śrīmadgovindabhagavatpūjyapādācāryaḥ ekamadvitīyaṃ gaganagrāsarahasyaṃ abhrakakavalane grāsakautukaṃ vakṣyāmi kathayāmi //
MuA zu RHT, 4, 26.2, 2.0 ahaṃ śrīmadgovindabhagavatpūjyapādācāryaḥ ekamadvitīyaṃ gaganagrāsarahasyaṃ abhrakakavalane grāsakautukaṃ vakṣyāmi kathayāmi //
MuA zu RHT, 5, 2.2, 2.0 cīrṇo 'pi grāsaḥ cāraṇatāṃ prāpto 'pi kavalaḥ yadi garbhadrutyā rahito bhavet rasasyodare rasarūpakaraṇavarjito bhavet tadā ekatāṃ na yāti rasarūpo na bhavati //
MuA zu RHT, 5, 2.2, 3.0 punarekībhāvena vinā grāso na jīryate jāraṇatvaṃ nāpnoti //
MuA zu RHT, 5, 6.2, 2.0 yadi grāsaḥ samarasatāṃ yāto bhavedrasatulyarūpatāṃ prāpto bhavet punarvastrādgalito bhavet caturguṇaśvetavastrānniḥsṛto bhavet punastulanāyāṃ tulākarmaṇi yadādhiko'pi syāttadā garbhe pāradasyāntar druto grāso jñātavyaḥ garbhadruto raso veditavya iti vyaktārthaḥ //
MuA zu RHT, 5, 6.2, 2.0 yadi grāsaḥ samarasatāṃ yāto bhavedrasatulyarūpatāṃ prāpto bhavet punarvastrādgalito bhavet caturguṇaśvetavastrānniḥsṛto bhavet punastulanāyāṃ tulākarmaṇi yadādhiko'pi syāttadā garbhe pāradasyāntar druto grāso jñātavyaḥ garbhadruto raso veditavya iti vyaktārthaḥ //
MuA zu RHT, 5, 29.2, 5.0 tadubhayaṃ vaikrāntaṃ vimalaṃ ca raktaśatanirvyūḍhaṃ sat raso grāsavidhānaṃ vihāya samaṃ grasati kavalayati stadgrasitaṃ garbhe rasāntardravati jarati ca iti caśabdārthaḥ //
MuA zu RHT, 5, 58.2, 21.1 drutagrāsaparimāṇo biḍayantrādiyogataḥ /
MuA zu RHT, 5, 58.2, 22.2 grāsasya cāraṇaṃ garbhadrāvaṇaṃ jāraṇaṃ tathā /
MuA zu RHT, 6, 3.1, 1.0 garbhadrutijāraṇamāha grāsamityādi //
MuA zu RHT, 6, 3.1, 2.0 pūrvoktaprakāreṇa grāsaṃ kavalaṃ yathāsaṃkhyaṃ cārayitvā punargarbhadrutiṃ kṛtvā tatastadanantaraṃ tadgarbhadrutaṃ sūtaṃ bhūrje bhūrjavṛkṣatvakpuṭake sthāpayedityarthaḥ //
MuA zu RHT, 6, 3.1, 6.0 dṛḍhavastrabāhyabaddhe iti dṛḍhaṃ nūtanaṃ ghanaṃ ca yadvastraṃ tena bāhye sarvato baddhe saṃyate pūrvoktena dolāsvedena dolāyantravidhinā yaḥ svedastaṃ kṛtvā grāsaṃ rasāntardrutaṃ kavalaṃ jārayet //
MuA zu RHT, 6, 3.1, 11.0 amunā krameṇeti uktaprakāreṇa tribhistribhirdivasaiḥ tribhiḥ saṃkhyākairdivasaiḥ grāse jāte anyagrāsaḥ kriyate garbhadrutagrāsaḥ kriyate garbhadrutagrāsaḥ tridivasairjaratīti bhāvaḥ //
MuA zu RHT, 6, 3.1, 11.0 amunā krameṇeti uktaprakāreṇa tribhistribhirdivasaiḥ tribhiḥ saṃkhyākairdivasaiḥ grāse jāte anyagrāsaḥ kriyate garbhadrutagrāsaḥ kriyate garbhadrutagrāsaḥ tridivasairjaratīti bhāvaḥ //
MuA zu RHT, 6, 3.1, 11.0 amunā krameṇeti uktaprakāreṇa tribhistribhirdivasaiḥ tribhiḥ saṃkhyākairdivasaiḥ grāse jāte anyagrāsaḥ kriyate garbhadrutagrāsaḥ kriyate garbhadrutagrāsaḥ tridivasairjaratīti bhāvaḥ //
MuA zu RHT, 6, 3.1, 11.0 amunā krameṇeti uktaprakāreṇa tribhistribhirdivasaiḥ tribhiḥ saṃkhyākairdivasaiḥ grāse jāte anyagrāsaḥ kriyate garbhadrutagrāsaḥ kriyate garbhadrutagrāsaḥ tridivasairjaratīti bhāvaḥ //
MuA zu RHT, 6, 7.2, 1.0 atheti tridinasvedānantaraṃ jīrṇasya rasasya lakṣaṇaṃ jñeyaṃ grāso jīrṇo na veti jñātavyaḥ //
MuA zu RHT, 6, 7.2, 12.0 jīrṇagrāsalakṣaṇam āha yadītyādi //
MuA zu RHT, 6, 7.2, 13.0 tadā pārado jīrṇagrāso jñeyaḥ jīrṇo niḥśeṣatvamāpanno grāso yasmin sa tathoktaḥ //
MuA zu RHT, 6, 7.2, 13.0 tadā pārado jīrṇagrāso jñeyaḥ jīrṇo niḥśeṣatvamāpanno grāso yasmin sa tathoktaḥ //
MuA zu RHT, 6, 7.2, 15.0 punaryadi grāsena saha ekatāṃ yātaḥ san militaḥ san raso daṇḍadharo na bhavati sthirarūpo na syāt tadā jīrṇagrāso jñātavya ityarthaḥ //
MuA zu RHT, 6, 7.2, 15.0 punaryadi grāsena saha ekatāṃ yātaḥ san militaḥ san raso daṇḍadharo na bhavati sthirarūpo na syāt tadā jīrṇagrāso jñātavya ityarthaḥ //
MuA zu RHT, 6, 8.2, 1.0 rasājīrṇalakṣaṇamāha grāsādityādi //
MuA zu RHT, 6, 8.2, 2.0 grāsāt kavalasaṃyogāt ajīrṇapiṣṭīṃ ajīrṇā aparipakvā yā piṣṭī pūrvoktalakṣaṇā tāṃ sūtāt rasāt yantre pātanakarmocite pātayet //
MuA zu RHT, 6, 8.2, 3.0 evaṃ grāsātpṛthakkṛtya patitaḥ svastho nirmalo bhavati //
MuA zu RHT, 6, 8.2, 4.0 punargrāsaḥ pakvo vahnitale dattvā pakvaḥ kṛtastaṃ rasendro jaratīti //
MuA zu RHT, 6, 9.2, 1.0 grāsajāraṇāyāṃ yantrādikaraṇamāha dolāyāmityādi //
MuA zu RHT, 6, 9.2, 2.0 yathākrameṇaiva catuḥṣaṣṭyādinaiva catvāro grāsā dolāyāṃ jāryāḥ śeṣā grāsāścatvāraḥ asaṃkhyā vā kacchapayantre jalayantre ca jāryāḥ //
MuA zu RHT, 6, 9.2, 2.0 yathākrameṇaiva catuḥṣaṣṭyādinaiva catvāro grāsā dolāyāṃ jāryāḥ śeṣā grāsāścatvāraḥ asaṃkhyā vā kacchapayantre jalayantre ca jāryāḥ //
MuA zu RHT, 6, 9.2, 3.0 śeṣāścatvāraḥ kutaḥ yato 'nyaśāstreṣu aṣṭaiva grāsāḥ //
MuA zu RHT, 6, 9.2, 5.0 śaktyavatare'ṣṭau bṛhacchāstre kvacid aṣṭau grāsā uktāḥ kvacidviṃśatigrāsā iti //
MuA zu RHT, 6, 9.2, 5.0 śaktyavatare'ṣṭau bṛhacchāstre kvacid aṣṭau grāsā uktāḥ kvacidviṃśatigrāsā iti //
MuA zu RHT, 6, 12.2, 1.0 grāse'nirdiṣṭasaṃkhyatvaṃ darśayannāha netyādi //
MuA zu RHT, 6, 12.2, 5.0 catuḥṣaṣṭyaṃśādigrāse rasākāram āha yadītyādi //
MuA zu RHT, 6, 12.2, 6.0 yadi cedrasaḥ catuḥṣaṣṭyaṃśān pramāṇato grāsaṃ grasati hi niścitaṃ tadā daṇḍaṃ dhārayet vastrānna kṣaratītyarthaḥ //
MuA zu RHT, 6, 12.2, 12.0 ataḥ ṣoḍaśabhāgādūrdhvaṃ grāso durjaro bhavet //
MuA zu RHT, 6, 13.2, 2.0 evaṃ uktaprakāreṇa punargarbhadrāve nipuṇaḥ rasodare abhradhātvādīnāṃ drutikaraṇe pravīṇaḥ pumān kalāṃśena grāsaṃ yojayet //
MuA zu RHT, 6, 13.2, 3.0 kiṃ kṛtvā pañcabhiḥ pūrvoktaiḥ grāsaiścāru yathā syāttathā ghanasatvamādau jārayitvā pañcabhirgrāsair ghanasatvajāraṇānantaraṃ ṣoḍaśabhāgena bījaṃ jārayedityarthaḥ //
MuA zu RHT, 6, 13.2, 3.0 kiṃ kṛtvā pañcabhiḥ pūrvoktaiḥ grāsaiścāru yathā syāttathā ghanasatvamādau jārayitvā pañcabhirgrāsair ghanasatvajāraṇānantaraṃ ṣoḍaśabhāgena bījaṃ jārayedityarthaḥ //
MuA zu RHT, 6, 18.2, 7.0 kacchapayantrastho raso jarati grāsaṃ iti śeṣaḥ //
MuA zu RHT, 6, 19.2, 2.0 evamamunā prakāreṇa kacchapayantre nidhāya jīryati grāsaṃ rasa iti śeṣaḥ //
MuA zu RHT, 6, 19.2, 5.0 punaḥ kṣārabiḍaiḥ kṣayameti nāśamāpnoti grāsa ityadhyāhāraḥ //
MuA zu RHT, 6, 19.2, 6.0 punaḥ sa rasa uparasairgandhādibhiḥ grāsaṃ utprāvalyena girati gilatītyarthaḥ //
MuA zu RHT, 6, 19.2, 7.2 rasagrāsasya jīrṇārthaṃ biḍaḥ sa parikīrtitaḥ /
MuA zu RHT, 7, 1.2, 1.0 biḍairjāraṇāyāḥ sugamatvamāha grāsamityādi //
MuA zu RHT, 7, 1.2, 2.0 grāsaṃ na muñcati ca punastam evānyagrāsaṃ na vāñchati bhūyaḥ punaḥ bhuktavibhuktimātrāt kāṃścidguṇān nityaṃ bhajati dadhāti grāsagrasanamātrāt guṇaṃ karotītyarthaḥ //
MuA zu RHT, 7, 1.2, 2.0 grāsaṃ na muñcati ca punastam evānyagrāsaṃ na vāñchati bhūyaḥ punaḥ bhuktavibhuktimātrāt kāṃścidguṇān nityaṃ bhajati dadhāti grāsagrasanamātrāt guṇaṃ karotītyarthaḥ //
MuA zu RHT, 7, 1.2, 2.0 grāsaṃ na muñcati ca punastam evānyagrāsaṃ na vāñchati bhūyaḥ punaḥ bhuktavibhuktimātrāt kāṃścidguṇān nityaṃ bhajati dadhāti grāsagrasanamātrāt guṇaṃ karotītyarthaḥ //
MuA zu RHT, 7, 1.2, 3.0 yato hetorbiḍairvakṣyamāṇalakṣaṇaiḥ kṛtvā jīryate grāsamityarthaḥ //
MuA zu RHT, 7, 3.2, 5.0 balivasayā śataṃ śatavāraṃ kṣārabhūtaṃ bhasma bhāvyaṃ punaḥ tacchatabhāvyam auṣadhaṃ tatkṣaṇataḥ tatkālato hema svarṇaṃ jāryate raso grāsabhūtaṃ hema jaratīti biḍayogāditi bhāvaḥ //
MuA zu RHT, 7, 8.2, 2.0 kṣārā uktavṛkṣodbhavāḥ nitarām atiśayena garbhadrutijāraṇe rasāntargrāsajāraṇe śastā utkṛṣṭā bhavanti //
MuA zu RHT, 8, 5.2, 2.0 tīkṣṇena lohabhedena rasaḥ krāmati krāmaṇaṃ vidadhāti punas tīkṣṇena kṛtvā grāsaḥ kṣaṇādalpakālato jīryate jāraṇam āpnoti punarhemnaḥ suvarṇasya yonirutpattisthānaṃ tīkṣṇamasti punaḥ rāgān rañjanabhāvān tīkṣṇena kṛtvā raso gṛhṇāti svasmin rāgān dadhātītyarthaḥ //
MuA zu RHT, 15, 14.2, 1.0 vidhinā grāsajārito raso guṇavānityāha athetyādi //
MuA zu RHT, 15, 14.2, 2.0 atha drutiyogānantaraṃ rasaḥ sūtaḥ pūrvoktagrāsakramāt yojitakavalakramāt vidhivat śāstroktavidhānena biḍādinā jarate ca punaretāḥ pūrvoktadrutayo rasarājaphaladā bhavanti sūte prayuktāḥ phaladāḥ syurityarthaḥ //
MuA zu RHT, 15, 16.2, 1.0 grāsavṛddhyā guṇānāha ṣoḍaśetyādi //
MuA zu RHT, 15, 16.2, 2.0 yadā ṣoḍaśagrāsā vā dvātriṃśadgrāsā vā catuḥṣaṣṭigrāsā jīrṇā jāraṇamāpannā bhavanti tadā rasendraḥ sūtaḥ lohaṃ dhātusaṃjñakaṃ vidhyati vedhaṃ karoti kutaḥ dhūmāvalokanataḥ dhūmasya yadavalokanaṃ darśanaṃ //
MuA zu RHT, 15, 16.2, 2.0 yadā ṣoḍaśagrāsā vā dvātriṃśadgrāsā vā catuḥṣaṣṭigrāsā jīrṇā jāraṇamāpannā bhavanti tadā rasendraḥ sūtaḥ lohaṃ dhātusaṃjñakaṃ vidhyati vedhaṃ karoti kutaḥ dhūmāvalokanataḥ dhūmasya yadavalokanaṃ darśanaṃ //
MuA zu RHT, 15, 16.2, 2.0 yadā ṣoḍaśagrāsā vā dvātriṃśadgrāsā vā catuḥṣaṣṭigrāsā jīrṇā jāraṇamāpannā bhavanti tadā rasendraḥ sūtaḥ lohaṃ dhātusaṃjñakaṃ vidhyati vedhaṃ karoti kutaḥ dhūmāvalokanataḥ dhūmasya yadavalokanaṃ darśanaṃ //
MuA zu RHT, 16, 33.2, 2.0 sūte sarito bījena grāsanyāyaṃ vihāya samena bījenānusārito yaḥ sa koṭisaṃkhyāṃ dhātūnāmiti śeṣaḥ sūto vidhyati //
MuA zu RHT, 16, 35.2, 2.0 anusāritena triguṇaprathamagrāsanyāyena bījena sāritaḥ sūto nikharvasaṃkhyākaṃ śulbaṃ vidhyati tu punaḥ pratisāritaḥ ṣaḍguṇaprathamagrāsanyāyena sāritaḥ sūtaḥ padmasaṃkhyākaṃ vidhyati //
MuA zu RHT, 16, 35.2, 2.0 anusāritena triguṇaprathamagrāsanyāyena bījena sāritaḥ sūto nikharvasaṃkhyākaṃ śulbaṃ vidhyati tu punaḥ pratisāritaḥ ṣaḍguṇaprathamagrāsanyāyena sāritaḥ sūtaḥ padmasaṃkhyākaṃ vidhyati //
MuA zu RHT, 16, 35.2, 3.0 punar anusārito navaguṇagrāsanyāyena bījena sāritaḥ sūtaḥ śaṅkhasaṃkhyāṃ vidhyatīti //