Occurrences

Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā

Rasaratnasamuccaya
RRS, 8, 72.1 grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā /
RRS, 8, 86.2 rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam //
Rasendracūḍāmaṇi
RCūM, 4, 92.1 grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā /
RCūM, 4, 103.2 rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam //
Ānandakanda
ĀK, 1, 25, 91.2 grāsasya cāraṇaṃ garbhadrāvaṇaṃ jāraṇaṃ tathā //
ĀK, 1, 25, 103.1 rasagrāsasya jīrṇārthaṃ tadbiḍaṃ parikīrtitam /
Mugdhāvabodhinī
MuA zu RHT, 5, 58.2, 22.2 grāsasya cāraṇaṃ garbhadrāvaṇaṃ jāraṇaṃ tathā /
MuA zu RHT, 6, 19.2, 7.2 rasagrāsasya jīrṇārthaṃ biḍaḥ sa parikīrtitaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 72.2, 1.0 jāraṇātrayamāha grāsasyeti //
RRSBoṬ zu RRS, 8, 72.2, 2.0 grāsasya grāsayogyasya svarṇāderityarthaṃ cāraṇaṃ rasāntaḥ kṣepaṇaṃ garbhe drāvaṇaṃ rasāntaḥ taralībhavanaṃ jāraṇaṃ viḍayantrādiyogena dravībhūtagrāsasya pākaḥ //
RRSBoṬ zu RRS, 8, 72.2, 2.0 grāsasya grāsayogyasya svarṇāderityarthaṃ cāraṇaṃ rasāntaḥ kṣepaṇaṃ garbhe drāvaṇaṃ rasāntaḥ taralībhavanaṃ jāraṇaṃ viḍayantrādiyogena dravībhūtagrāsasya pākaḥ //
RRSBoṬ zu RRS, 8, 80, 2.0 jaṭhare madhye ityarthaḥ grāsakṣapaṇaṃ grāsasya grāsārhalauhādeḥ kṣapaṇaṃ kṣayamāpādanaṃ rasena saha ekīkaraṇamityarthaḥ //
RRSBoṬ zu RRS, 8, 85.2, 2.0 viḍaḥ vakṣyamāṇalakṣaṇalakṣitaḥ yantraṃ koṣṭhikādikaṃ tadādiyogataḥ atrādipadena mūṣāpuṭādīnāṃ grahaṇaṃ drutasya garbhe taralitasya grāsasya svarṇādeḥ parīṇāmaḥ paripākaḥ svātmani abhedarūpeṇa pariṇamanam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 64.2, 3.0 samāsato lakṣaṇaṃ tu dattagrāsasya grāsarahitasya vā gālanapātanavyaktirekeṇa pūrvāvasthāpannatvam //
RRSṬīkā zu RRS, 8, 72.2, 1.0 atha jāraṇāṃ lilakṣayiṣuḥ prathamaṃ sādhāraṇāṃstadavasthābhedān salakṣaṇān samāsata āha grāsasyeti //
RRSṬīkā zu RRS, 8, 72.2, 3.0 tatra grāsasya cāraṇaṃ pāradakartṛkagrāsabhakṣaṇakaraṇam //
RRSṬīkā zu RRS, 8, 73, 3.0 piṣṭiḥ svedanamardanāgnyādibhiḥ pāradodare drutagrāsasya pāradasahitasya śuṣkaścūrṇaḥ //
RRSṬīkā zu RRS, 8, 85.2, 2.0 biḍayantrādiyogena pāradodare dravībhūtasya grāsasya bījāder yaḥ parīṇāmo'vināśidṛḍhatarasaṃbandhena pāradena sahaikībhāvaḥ sā jāraṇetyucyate //