Occurrences

Baudhāyanadharmasūtra
Gobhilagṛhyasūtra
Kauṣītakagṛhyasūtra
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgvidhāna
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāgavatapurāṇa
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 8.1 ekaikaṃ grāsam aśnīyāt pūrvoktena tryahaṃ tryaham /
Gobhilagṛhyasūtra
GobhGS, 4, 1, 20.0 api vā gor grāsam āharet //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 7.1 śvo 'nvaṣṭakyāṃ piṇḍapitṛyajñāvṛtā gopaśur ajasthālīpāko vā gogrāsamāharedapi vā kakṣam u dahed eṣā me'ṣṭakā iti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 3, 11.1 saṃ te payāṃsīti pūrveṇa prathamaṃ grāsaṃ grased uttareṇa nigired viṣam apy asyānnaṃ bhavati /
Vasiṣṭhadharmasūtra
VasDhS, 12, 19.1 tūṣṇīṃ sāṅguṣṭhaṃ kṛtsnagrāsaṃ graseta //
VasDhS, 23, 47.1 evaṃ hi śuklapakṣādau grāsam ekaṃ tu bhakṣayet /
Āpastambadharmasūtra
ĀpDhS, 2, 19, 5.0 yāvadgrāsaṃ saṃnayan //
ĀpDhS, 2, 19, 9.0 kṛtsnaṃ grāsaṃ grasīta sahāṅguṣṭham //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 14, 4.0 api vā gogrāsam āharet //
Ṛgvidhāna
ṚgVidh, 1, 7, 3.1 ekaikaṃ grāsam aśnīyāt tryahāṇi trīṇi pūrvavat /
Mahābhārata
MBh, 7, 36, 7.2 āsyād grāsam ivākṣiptaṃ mamṛṣe nārjunātmajaḥ //
MBh, 8, 65, 15.1 yayā dhṛtyā sarvabhūtāny ajaiṣīr grāsaṃ dadad vahnaye khāṇḍave tvam /
MBh, 12, 172, 19.1 sumahāntam api grāsaṃ grase labdhaṃ yadṛcchayā /
MBh, 14, 46, 19.2 joṣayeta sadā bhojyaṃ grāsam āgatam aspṛhaḥ //
Manusmṛti
ManuS, 11, 214.1 ekaikaṃ grāsam aśnīyāt tryahāṇi trīṇi pūrvavat /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 71.2 vicārya pāyasagrāsaṃ dagdho 'smīti nirastavān //
Suśrutasaṃhitā
Su, Utt., 64, 80.1 grāsaṃ tu yatpiṇḍavyāmiśram //
Viṣṇusmṛti
ViSmṛ, 8, 17.1 śūdra ekāhikam godaśakasya grāsaṃ dadyāt //
Bhāgavatapurāṇa
BhāgPur, 11, 8, 2.1 grāsaṃ sumṛṣṭaṃ virasaṃ mahāntaṃ stokam eva vā /
BhāgPur, 11, 8, 9.1 stokaṃ stokaṃ grased grāsaṃ deho varteta yāvatā /
Rasahṛdayatantra
RHT, 6, 1.1 grāsamiti cārayitvā garbhadrutiṃ tato bhūrje /
RHT, 6, 2.1 dṛḍhavastrabāhyabaddhe dolāsvedena jārayedgrāsam /
RHT, 6, 3.1 amunā krameṇa divasaistribhistribhirjārayedgrāsam /
RHT, 6, 19.2 kṣayameti kṣāraviḍaiḥ sa tūparasairgrāsamudgirati //
RHT, 7, 1.1 grāsaṃ na muñcati na vāñchati taṃ ca bhūyaḥ kāṃścidguṇānbhajati bhuktavibhuktimātrāt /
RHT, 10, 10.2 muñcati soṣṇe grāsam āyasapātre tu piṣṭikā bhavati //
Rasaprakāśasudhākara
RPSudh, 1, 85.2 anenaiva prakāreṇa ṣaḍgrāsaṃ bhakṣayed dhruvam //
Rasaratnākara
RRĀ, V.kh., 14, 3.2 gharme vā taptakhalve vā tato grāsaṃ tu dāpayet //
RRĀ, V.kh., 14, 13.1 dvātriṃśāṃśaṃ tato grāsaṃ dattvā cāryaṃ ca jārayet /
RRĀ, V.kh., 14, 13.2 pūrvavatsvedanāntaṃ ca kṛtvā grāsaṃ tṛtīyakam //
RRĀ, V.kh., 14, 16.1 caturthāṃśaṃ tato grāsaṃ grāsaṃ deyaṃ samaṃ punaḥ /
RRĀ, V.kh., 14, 16.1 caturthāṃśaṃ tato grāsaṃ grāsaṃ deyaṃ samaṃ punaḥ /
RRĀ, V.kh., 18, 156.1 tatraiva grasate sūto jīrṇe grāsaṃ tu dāpayet /
RRĀ, V.kh., 20, 117.1 guhyākhyaṃ tadbhavetsiddhaṃ grāsaṃ tasyaiva vakṣyate /
Rasendracintāmaṇi
RCint, 3, 84.1 sagrāsaṃ pañcaṣaḍbhāgairyavakṣārairvimardayet /
RCint, 3, 88.2 kuṇḍāmbhasi lohamaye saviḍaṃ sagrāsam īśajaṃ pātre /
RCint, 3, 113.1 bhagavadgovindapādāstu kalāṃśameva grāsaṃ likhanti /
Rasendracūḍāmaṇi
RCūM, 4, 70.2 bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ //
RCūM, 16, 2.1 iha niṣpattrakagrāsaṃ yo rasāya prayacchati /
RCūM, 16, 29.1 tasmānmardyo raso yatnād grāsaṃ grāse puṭe puṭe /
RCūM, 16, 38.1 aṣṭamāṃśaprakāreṇa deyaṃ grāsaṃ dvitīyakam /
Rasādhyāya
RAdhy, 1, 142.1 tadgrāsaṃ rasarājo'sau sukhaṃ bhuṅkte vare mukhe /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 110.2, 3.0 evaṃ saptabhir dinaiḥ saptavāraṃ navanavair mātuluṅgaiḥ saṃskṛto raso dhānyābhrakādīnāṃ grasanāya prasāritamukho vidhinā dattaṃ sarvaṃ grāsaṃ jīryati //
Rasārṇava
RArṇ, 11, 12.2 jāraṇaṃ kartumicchāmi grāsaṃ gṛhṇa mama prabho //
RArṇ, 11, 61.2 bahiśca baddhaṃ vastreṇa bhūyo grāsaṃ niveditam /
RArṇ, 11, 66.2 vetasāmlaprayogeṇa jīrṇe grāsaṃ tu dāpayet //
RArṇ, 11, 101.2 padmarāgaṃ prayatnena rase grāsaṃ tu dāpayet //
RArṇ, 11, 114.2 ṣoḍaśāṃśena tadgrāsamaṅgulyā mardayecchanaiḥ //
RArṇ, 11, 122.1 aṣṭāṃśena tato grāsaṃ garbhadrāvaṃ ca pūrvavat /
RArṇ, 12, 41.2 rasendraṃ dāpayedgrāsaṃ yantre vidyādharāhvaye //
RArṇ, 12, 61.2 rasagrāsaṃ tato dattvā mardanādgolakaṃ kuru //
RArṇ, 15, 139.1 mukhena grasate grāsaṃ jāraṇā tena sundari /
Ānandakanda
ĀK, 1, 4, 71.2 samukho grasati grāsaṃ nirmukho grasanākṣamaḥ //
ĀK, 1, 4, 366.1 pratigrāse tvidaṃ kuryātpunargrāsam apekṣate /
ĀK, 1, 4, 368.1 rasendre jārayedgrāsaṃ dattvā dattvā punaḥ /
ĀK, 1, 4, 392.1 hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ phaṭ raseśvarāya sarvasattvopahārāya grāsaṃ gṛhṇa gṛhṇa hrīṃ svāhā /
ĀK, 1, 5, 12.2 padmarāgapralepaṃ tu rase grāsaṃ tu dāpayet //
ĀK, 1, 5, 22.1 ṣoḍaśāṃśena taṃ grāsamaṅgulyā mardayecchanaiḥ /
ĀK, 1, 5, 30.1 aṣṭāṃśena tato grāsaṃ garbhadrāvaṃ ca pūrvavat /
ĀK, 1, 5, 33.1 tataḥ śalākayā grāsamagnistho grasate rasaḥ /
ĀK, 1, 5, 82.1 samāṃśaṃ dviguṇaṃ grāsaṃ tataḥ sūte caturguṇam /
ĀK, 1, 23, 274.2 rasasya dāpayedgrāsaṃ yantre vidyādharāhvaye //
ĀK, 1, 25, 68.2 bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ //
Mugdhāvabodhinī
MuA zu RHT, 6, 3.1, 1.0 garbhadrutijāraṇamāha grāsamityādi //
MuA zu RHT, 6, 3.1, 2.0 pūrvoktaprakāreṇa grāsaṃ kavalaṃ yathāsaṃkhyaṃ cārayitvā punargarbhadrutiṃ kṛtvā tatastadanantaraṃ tadgarbhadrutaṃ sūtaṃ bhūrje bhūrjavṛkṣatvakpuṭake sthāpayedityarthaḥ //
MuA zu RHT, 6, 3.1, 6.0 dṛḍhavastrabāhyabaddhe iti dṛḍhaṃ nūtanaṃ ghanaṃ ca yadvastraṃ tena bāhye sarvato baddhe saṃyate pūrvoktena dolāsvedena dolāyantravidhinā yaḥ svedastaṃ kṛtvā grāsaṃ rasāntardrutaṃ kavalaṃ jārayet //
MuA zu RHT, 6, 12.2, 6.0 yadi cedrasaḥ catuḥṣaṣṭyaṃśān pramāṇato grāsaṃ grasati hi niścitaṃ tadā daṇḍaṃ dhārayet vastrānna kṣaratītyarthaḥ //
MuA zu RHT, 6, 13.2, 2.0 evaṃ uktaprakāreṇa punargarbhadrāve nipuṇaḥ rasodare abhradhātvādīnāṃ drutikaraṇe pravīṇaḥ pumān kalāṃśena grāsaṃ yojayet //
MuA zu RHT, 6, 18.2, 7.0 kacchapayantrastho raso jarati grāsaṃ iti śeṣaḥ //
MuA zu RHT, 6, 19.2, 2.0 evamamunā prakāreṇa kacchapayantre nidhāya jīryati grāsaṃ rasa iti śeṣaḥ //
MuA zu RHT, 6, 19.2, 6.0 punaḥ sa rasa uparasairgandhādibhiḥ grāsaṃ utprāvalyena girati gilatītyarthaḥ //
MuA zu RHT, 7, 1.2, 1.0 biḍairjāraṇāyāḥ sugamatvamāha grāsamityādi //
MuA zu RHT, 7, 1.2, 2.0 grāsaṃ na muñcati ca punastam evānyagrāsaṃ na vāñchati bhūyaḥ punaḥ bhuktavibhuktimātrāt kāṃścidguṇān nityaṃ bhajati dadhāti grāsagrasanamātrāt guṇaṃ karotītyarthaḥ //
MuA zu RHT, 7, 1.2, 2.0 grāsaṃ na muñcati ca punastam evānyagrāsaṃ na vāñchati bhūyaḥ punaḥ bhuktavibhuktimātrāt kāṃścidguṇān nityaṃ bhajati dadhāti grāsagrasanamātrāt guṇaṃ karotītyarthaḥ //
MuA zu RHT, 7, 1.2, 3.0 yato hetorbiḍairvakṣyamāṇalakṣaṇaiḥ kṛtvā jīryate grāsamityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 33.1 ekaikaṃ grāsam aśnīyād gomūtrayāvakasya ca /
ParDhSmṛti, 9, 12.1 grāsaṃ vā yadi gṛhṇīyāt toyaṃ vāpi pibed yadi /
ParDhSmṛti, 10, 2.1 ekaikaṃ hrāsayed grāsaṃ kṛṣṇe śukle ca vardhayet /
ParDhSmṛti, 10, 3.1 kukkuṭāṇḍapramāṇaṃ tu grāsaṃ vai parikalpayet /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 12.2, 7.0 evaṃ rītyā kacchapayantrasthaḥ pāradaḥ svedanato vahnitāpena mardanato biḍādinā saha pākāvasare tatraiva jātena mardanena drutaṃ grāsaṃ tridinaṃ jarati //
RRSṬīkā zu RRS, 9, 12.2, 12.0 tatra gartāyāṃ vanasūraṇādikandodare biḍaṃ tanmadhye sagrāsaṃ pāradaṃ dattvā tatkandaśakalenaivācchādya mṛtkarpaṭādināveṣṭya saṃśoṣya dhārayet //
RRSṬīkā zu RRS, 9, 26.2, 3.0 adhaḥpātre jalaṃ tadupari uttānaṃ śarāvādi dattvā tatra laghumūṣāmuttānāṃ dhṛtvā tanmadhye biḍaṃ biḍamadhye sagrāsaṃ pāradaṃ ca dattvā dṛḍhaṃ pidhānena pidhāya tadupari kharparaṃ dattvā tatrāgnir deyaḥ //
RRSṬīkā zu RRS, 9, 26.2, 5.0 etadeva yantraṃ sanābhinālaṃ kṛtvāgnimadho dattvā nābhimadhye pāradaṃ sagrāsaṃ dattvā jārayediti prakārāntareṇa rasasāre 'bhihitam //
RRSṬīkā zu RRS, 9, 26.2, 10.1 tridinair jīryate grāsaṃ sūtako nātra saṃśayaḥ /
Rasārṇavakalpa
RAK, 1, 108.2 rasendraṃ jāyate grāsaṃ yantre vidyādharābhidhe //
RAK, 1, 124.2 rasagrāsaṃ tato dattvā marditaṃ golakaṃ kuru //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 133, 35.2 alabdhagrāsamarddhārdhaṃ niryayur nagarādbahiḥ //