Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Manusmṛti
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Rasārṇava
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 19.1 prathamāyām aparapakṣasya caturdaśa grāsān //
Gautamadharmasūtra
GautDhS, 3, 9, 12.1 paurṇamāsyāṃ pañcadaśa grāsān bhuktvaikāpacayenāparapakṣam aśnīyāt //
Vasiṣṭhadharmasūtra
VasDhS, 23, 46.1 māsasya kṛṣṇapakṣādau grāsān adyāccaturdaśa /
Manusmṛti
ManuS, 3, 133.1 yāvato grasate grāsān havyakavyeṣv amantravit /
ManuS, 6, 28.1 grāmād āhṛtya vāśnīyād aṣṭau grāsān vane vasan /
Bṛhatkathāślokasaṃgraha
BKŚS, 26, 50.2 grāsān agrāsayat ṣaḍ vā sapta vā gomukhājñayā //
Kūrmapurāṇa
KūPur, 2, 27, 5.2 gṛhādāhṛtya cāśnīyādaṣṭau grāsān samāhitaḥ //
KūPur, 2, 27, 35.1 grāmādāhṛtya vāśnīyādaṣṭau grāsān vane vasan /
KūPur, 2, 29, 8.1 hutvā prāṇāhutīḥ pañca grāsānaṣṭau samāhitaḥ /
Matsyapurāṇa
MPur, 57, 15.3 grāsānpayaḥsarpiryutānupoṣya bhuktvetihāsaṃ śṛṇuyānmuhūrtam //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.2 tatra kuṭīcakā gautamabhāradvājayājñavalkyahārītaprabhṛtīnām āśrameṣv aṣṭau grāsāṃś caranto yogamārgatattvajñā mokṣam eva prārthayante /
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Viṣṇusmṛti
ViSmṛ, 47, 2.1 grāsān avikārān aśnīyāt //
ViSmṛ, 47, 7.1 aṣṭau grāsān pratidivasaṃ māsam aśnīyāt sa yaticāndrāyaṇaḥ //
ViSmṛ, 94, 13.1 grāmād āhṛtya vāśnīyād aṣṭau grāsān vane vasan /
Yājñavalkyasmṛti
YāSmṛ, 3, 55.1 grāmād āhṛtya vā grāsān aṣṭau bhuñjīta vāgyataḥ /
Rasārṇava
RArṇ, 11, 124.2 tataḥ śalākayā grāsān agnistho grasate rasaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 14, 1.2 anena mantreṇa bhojanakāle saptagrāsān saptavārābhimantritān bhuñjīta /