Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 12, 13.1 tataḥ sarvaguṇodarke sānukūlagrahodaye /
BhāgPur, 1, 12, 26.1 hṛtyā balisamaḥ kṛṣṇe prahrāda iva sadgrahaḥ /
BhāgPur, 1, 14, 17.1 sūryaṃ hataprabhaṃ paśya grahamardaṃ mitho divi /
BhāgPur, 1, 19, 30.2 vyarocatālaṃ bhagavān yathendur graharkṣatārānikaraiḥ parītaḥ //
BhāgPur, 2, 5, 11.2 yathārko 'gniryathā somo yatharkṣagrahatārakāḥ //
BhāgPur, 2, 6, 14.2 graharkṣaketavastārāstaḍitaḥ stanayitnavaḥ //
BhāgPur, 2, 8, 15.1 bhūpātālakakubvyomagrahanakṣatrabhūbhṛtām /
BhāgPur, 2, 10, 21.2 nirbhinne hyakṣiṇī tasya jyotiścakṣurguṇagrahaḥ //
BhāgPur, 2, 10, 22.2 karṇau ca nirabhidyetāṃ diśaḥ śrotraṃ guṇagrahaḥ //
BhāgPur, 2, 10, 39.1 kūṣmāṇḍonmādavetālān yātudhānān grahān api /
BhāgPur, 3, 7, 33.2 grahanakṣatratārāṇāṃ kālāvayavasaṃsthitim //
BhāgPur, 3, 11, 13.1 graharkṣatārācakrasthaḥ paramāṇvādinā jagat /
BhāgPur, 3, 13, 37.2 prāśitram āsye grasane grahās tu te yac carvaṇaṃ te bhagavann agnihotram //
BhāgPur, 3, 15, 35.2 sadyo harer anucarāv uru bibhyatas tatpādagrahāv apatatām atikātareṇa //
BhāgPur, 3, 17, 14.1 grahān puṇyatamān anye bhagaṇāṃś cāpi dīpitāḥ /
BhāgPur, 3, 26, 41.2 rasamātram abhūt tasmād ambho jihvā rasagrahaḥ //
BhāgPur, 4, 7, 31.2 naitat svarūpaṃ bhavato 'sau padārthabhedagrahaiḥ puruṣo yāvad īkṣet /
BhāgPur, 4, 9, 20.2 yatra graharkṣatārāṇāṃ jyotiṣāṃ cakram āhitam //
BhāgPur, 4, 12, 25.2 ātiṣṭha taccandradivākarādayo graharkṣatārāḥ pariyanti dakṣiṇam //
BhāgPur, 4, 12, 34.2 avakīryamāṇo dadṛśe kusumaiḥ kramaśo grahān //
BhāgPur, 4, 13, 30.1 nāgacchantyāhutā devā na gṛhṇanti grahāniha /
BhāgPur, 10, 3, 1.3 yarhyevājanajanmarkṣaṃ śāntarkṣagrahatārakam //
BhāgPur, 11, 5, 11.2 vyavasthitis teṣu vivāhayajña surāgrahair āsu nivṛttir iṣṭā //
BhāgPur, 11, 16, 31.1 vyavasāyinām ahaṃ lakṣmīḥ kitavānāṃ chalagrahaḥ /