Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 2, 31.1 bhuvanānāṃ pramāṇaṃ ca grahāṇāṃ jyotiṣāṃ gatiḥ /
LiPur, 1, 9, 63.2 grahanakṣatratārāś ca bhuvanāni sahasraśaḥ //
LiPur, 1, 21, 8.1 ṛkṣāṇāṃ prabhave tubhyaṃ grahāṇāṃ prabhave namaḥ /
LiPur, 1, 45, 3.1 tārakāgrahasomārkā dhruvaḥ saptarṣayas tathā /
LiPur, 1, 53, 39.1 grahāṇi ṛṣayaḥ sapta dhruvo viprāḥ kramādiha /
LiPur, 1, 54, 1.3 devakṣetrāṇi cālokya grahacāraprasiddhaye //
LiPur, 1, 54, 28.2 auttānapādo bhramati grahaiḥ sārdhaṃ grahāgraṇīḥ //
LiPur, 1, 54, 68.1 grahān niḥsṛtya sūryāt tu kṛtsne nakṣatramaṇḍale /
LiPur, 1, 55, 1.3 grahāṇām itareṣāṃ ca yathā gacchati cāmbupaḥ //
LiPur, 1, 57, 5.1 sarve dhruvanibaddhā vai grahāste vātaraśmibhiḥ /
LiPur, 1, 57, 8.1 nakṣatrasūryāś ca tathā grahatārāgaṇaiḥ saha /
LiPur, 1, 57, 19.1 upariṣṭāttrayasteṣāṃ grahā ye dūrasarpiṇaḥ /
LiPur, 1, 57, 20.1 tebhyo'dhastāttu catvāraḥ punaranye mahāgrahāḥ /
LiPur, 1, 57, 28.2 grahāṇāṃ caiva sarveṣāṃ sūryo'dhastāt prasarpati //
LiPur, 1, 57, 33.1 grahanakṣatratārāsu upariṣṭādyathākramam /
LiPur, 1, 57, 33.2 grahāś ca candrasūryau ca yutau divyena tejasā //
LiPur, 1, 57, 34.2 grahanakṣatrasūryās te nīcoccaṛjusaṃsthitāḥ //
LiPur, 1, 57, 37.1 evaṃ saṃkṣipya kathitaṃ grahāṇāṃ gamanaṃ dvijāḥ /
LiPur, 1, 57, 38.1 grahādhipatye bhagavān brahmaṇā padmayoninā /
LiPur, 1, 57, 39.1 tasmādgrahārcanā kāryā agnau codyaṃ yathāvidhi /
LiPur, 1, 57, 39.2 ādityagrahapīḍāyāṃ sadbhiḥ kāryārthasiddhaye //
LiPur, 1, 58, 2.2 grahādhipatye bhagavānabhyaṣiñcaddivākaram /
LiPur, 1, 59, 5.1 yathā devagṛhāṇīha sūryacandrādayo grahāḥ /
LiPur, 1, 59, 43.2 nakṣatragrahasomānāṃ pratiṣṭhāyonireva ca //
LiPur, 1, 59, 44.1 candrarkṣagrahāḥ sarve vijñeyāḥ sūryasaṃbhavāḥ /
LiPur, 1, 60, 1.2 śeṣāḥ pañca grahā jñeyā īśvarāḥ kāmacāriṇaḥ /
LiPur, 1, 60, 2.2 surasenāpatiḥ skandaḥ paṭhyate 'ṅgārako grahaḥ //
LiPur, 1, 60, 4.1 mahāgraho dvijaśreṣṭhā mandagāmī śanaiścaraḥ /
LiPur, 1, 60, 4.2 devāsuragurū dvau tu bhānumantau mahāgrahau //
LiPur, 1, 60, 9.2 avijñeyo graho viprā dīptimānsuprabho raviḥ //
LiPur, 1, 60, 19.2 teṣāṃ śreṣṭhāḥ punaḥ sapta raśmayo grahayonayaḥ //
LiPur, 1, 60, 25.2 evaṃ sūryaprabhāvena nakṣatragrahatārakāḥ //
LiPur, 1, 61, 2.1 cīrṇena sukṛteneha sukṛtānte grahāśrayāḥ /
LiPur, 1, 61, 8.2 manvantareṣu sarveṣu ṛkṣasūryagrahāśrayāḥ //
LiPur, 1, 61, 9.1 tena grahā gṛhāṇyeva tadākhyāste bhavanti ca /
LiPur, 1, 61, 16.1 asminmanvantare caiva grahā vaimānikāḥ smṛtāḥ /
LiPur, 1, 61, 21.1 somarkṣagrahasūryeṣu kīrtitāstvabhimāninaḥ /
LiPur, 1, 61, 38.2 upariṣṭāttrayasteṣāṃ grahāste dūrasarpiṇaḥ //
LiPur, 1, 61, 40.1 eteṣveva grahāḥ sarve nakṣatreṣu samutthitāḥ /
LiPur, 1, 61, 41.1 viśākhāsu samutpanno grahāṇāṃ prathamo grahaḥ /
LiPur, 1, 61, 41.1 viśākhāsu samutpanno grahāṇāṃ prathamo grahaḥ /
LiPur, 1, 61, 43.2 grahaścāṅgirasaḥ putro dvādaśārcirbṛhaspatiḥ //
LiPur, 1, 61, 44.2 navārcirlohitāṅgaś ca prajāpatisuto grahaḥ //
LiPur, 1, 61, 46.1 saumyo budho dhaniṣṭhāsu pañcārcir udito grahaḥ /
LiPur, 1, 61, 47.1 āśleṣāsu samutpannaḥ sarvahārī mahāgrahaḥ /
LiPur, 1, 61, 48.2 bharaṇīṣu samutpanno grahaścandrārkamardanaḥ //
LiPur, 1, 61, 49.1 ete tārā grahāścāpi boddhavyā bhārgavādayaḥ /
LiPur, 1, 61, 50.1 mucyate tena doṣeṇa tatastadgrahabhaktitaḥ /
LiPur, 1, 61, 50.2 sarvagrahāṇāmeteṣāmādirāditya ucyate //
LiPur, 1, 61, 51.2 dhruvaḥ kila grahāṇāṃ tu vibhaktānāṃ caturdiśam //
LiPur, 1, 65, 61.2 candraḥ sūryaḥ śaniḥ keturgraho grahapatirmataḥ //
LiPur, 1, 70, 65.2 candrādityau sanakṣatrau sagrahau saha vāyunā //
LiPur, 1, 70, 344.1 āryakagrahabhūtaiś ca pūtanāmātṛbhis tathā /
LiPur, 1, 77, 76.1 grahaiś ca saṃvṛtaṃ vāpi sūryasāyujyamuttamam /
LiPur, 1, 85, 124.2 yakṣarakṣaḥpiśācāś ca grahāḥ sarve ca bhīṣaṇāḥ /
LiPur, 1, 85, 159.2 sūryo'gniścandramāścaiva grahanakṣatratārakāḥ //
LiPur, 1, 85, 198.2 candrasūryagrahe pūrvam upoṣya vidhinā śuciḥ //
LiPur, 1, 85, 201.2 grahanakṣatrapīḍāsu japedbhaktyāyutaṃ naraḥ //
LiPur, 1, 85, 202.1 hutvā cāṣṭasahasraṃ tu grahapīḍāṃ vyapohati /
LiPur, 1, 85, 203.2 candrasūryagrahe liṅgaṃ samabhyarcya yathāvidhi //
LiPur, 1, 89, 36.2 viṣagrahaviḍambādīn varjayet sarvayatnataḥ //
LiPur, 1, 89, 119.2 strīṇāṃ maithunakāle tu pāpagrahavivarjite //
LiPur, 1, 92, 97.2 grahaiḥ śukrapurogaiś ca etāni sthāpitāni ha //
LiPur, 1, 96, 120.2 viṣagrahakṣayakaraṃ putrapautrādivardhanam //
LiPur, 1, 100, 10.2 grahāś ca na prakāśyante na devā na ca dānavāḥ //
LiPur, 1, 102, 21.1 nāgāś ca parvatāḥ sarve yajñāḥ sūryādayo grahāḥ /
LiPur, 2, 10, 37.1 grahanakṣatratārāśca yajñā vedāstapāṃsi ca /
LiPur, 2, 18, 1.4 aśvinau grahatārāśca nakṣatrāṇi ca khaṃ diśaḥ //
LiPur, 2, 18, 2.1 bhūtāni ca tathā sūryaḥ somaścāṣṭau grahāstathā /
LiPur, 2, 26, 24.1 rudrebhyo mātṛgaṇebhyo yakṣebhyo 'surebhyo grahebhyo rākṣasebhyo nāgebhyo nakṣatrebhyo viśvagaṇebhyaḥ kṣetrapālebhyaḥ atha vāyuvaruṇadigbhāge kṣetrapālabaliṃ kṣipet /
LiPur, 2, 35, 1.3 sarvapāpapraśamanaṃ grahadurbhikṣanāśanam //
LiPur, 2, 46, 18.1 naigameśaśca bhagavāṃllokapālā grahāstathā /