Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 118.2 bhūgṛhābhyantare prācyāṃ śukramagnau grahaṃ yajet //
ĀK, 1, 2, 166.2 parvatā merumukhyāśca bhāskarādyā nava grahāḥ //
ĀK, 1, 2, 228.1 candrārkagrahanakṣatraśivabhairavaśaktayaḥ /
ĀK, 1, 3, 10.2 śubhagrahe siddhayoge dadyāddīkṣāṃ gurūttamaḥ //
ĀK, 1, 3, 46.1 brahmāṇaṃ bhāskarādīṃśca grahān durgāṃ ca mātṛkāḥ /
ĀK, 1, 7, 48.2 saundaryaṃ balamāyuṣyaṃ grahālakṣmīvināśanam //
ĀK, 1, 7, 90.2 romakaṃ grahabhītighnaṃ drāvakaṃ cottamottamam //
ĀK, 1, 11, 17.1 navagrahāgniviprāṃśca daivajñān bhiṣaguttamān /
ĀK, 1, 21, 26.1 rakṣākaraṃ grahārtānāṃ sarveṣāṃ prāṇināmapi /
ĀK, 1, 21, 57.2 vyālāricorakṣudrāpasmārabhūtagrahāpaham //
ĀK, 1, 21, 75.2 grahāśca candrasūryādyā aśvinyādyāśca tārakāḥ //
ĀK, 1, 21, 82.1 indrādayo'pi vibudhāḥ sūryacandrādayo grahāḥ /
ĀK, 1, 22, 41.1 taccūrṇasya mātreṇa naśyanti graharākṣasāḥ /
ĀK, 1, 22, 49.2 kare śirasi badhnīyādvyāghrādigrahahṛdbhavet //
ĀK, 1, 22, 72.1 kare śirasi badhnīyādvyāghrādigrahahṛdbhavet /
ĀK, 1, 23, 350.1 paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam /
ĀK, 2, 1, 11.2 gomedhakaṃ cātha viḍūrakaṃ ca krameṇa ratnāni navagrahāṇām //
ĀK, 2, 1, 215.2 kṣayaśophodarārśoghnaṃ mehamūtragrahāpaham //
ĀK, 2, 8, 15.1 sarvabhūtagrahonmādaviṣaghnaṃ doṣajitparam /
ĀK, 2, 8, 40.2 kāntisaubhāgyadaṃ medhyaṃ bhūtagrahaviṣāpaham //
ĀK, 2, 8, 163.1 maṅgalyaṃ dhāraṇāttaddhi sarvagrahaviṣāpaham /
ĀK, 2, 8, 174.2 śivaprītikaraḥ svaccho grahālakṣmīviṣāpahaḥ //
ĀK, 2, 9, 30.1 paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam /