Occurrences

Pañcaviṃśabrāhmaṇa

Pañcaviṃśabrāhmaṇa
PB, 6, 8, 4.0 navabhiḥ stuvanti navādhvaryuḥ prātaḥsavane grahān gṛhṇāti tān eva tat pāvayanti teṣāṃ prāṇān utsṛjanti //
PB, 6, 9, 15.0 eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitra iti grahān āśava iti stotraṃ viśvānīti śastram abhi saubhagety anyāḥ prajāḥ //
PB, 9, 8, 2.0 etad anyat kuryur abhiṣutyānyat somam agṛhītvā grahān yāsau dakṣiṇā sraktis tad vā stuyur mārjālīye vā //
PB, 9, 8, 11.0 yanti vā ete patha ity āhur ye mṛtāya kurvantīty aindravāyavāgrān grahān gṛhṇate punaḥ panthānam apiyanti //
PB, 9, 8, 16.0 prāṇāpānair vā ete vyṛdhyanta ity āhur ye mṛtāya kurvantīti maitrāvaruṇāgrān grahān gṛhṇate prāṇāpānau mitrāvaruṇau prāṇāpānair eva samṛdhyante //
PB, 9, 9, 6.0 yam adhvaryur antato grahaṃ gṛhṇīyāt tasyāptum avanayet //
PB, 9, 9, 7.0 prāyaścittyai vai graho gṛhyate prāyaścittyaivāsmai prāyaścittiṃ karoti //
PB, 9, 9, 15.0 yadi somam abhidahed grahān adhvaryuḥ spāśayeta stotrāṇy udgātā śastrāṇi hotātha yathāpūrvaṃ yajñena careyuḥ pañca dakṣiṇā deyāḥ pāṅkto yajño yāvān yajñas tam ārabhate 'vabhṛthād udetya punar dīkṣate tatra tad dadyād yad dāsyaṃ syāt purā dvādaśyā dīkṣeta yad dvādaśīm atinayed antardhīyeta //
PB, 12, 13, 7.0 tasmāddharivatīṣu stuvanti harivatīḥ śaṃsanti harivatīṣu graho gṛhyate haro hy asmai nirmāya prāyacchat //