Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 84.1 agnerdaśa kalāstatra yā gandhākṣataiḥ kramāt /
ĀK, 1, 2, 85.1 mārtaṇḍadvādaśakalāstatrārcyāścandanākṣataiḥ /
ĀK, 1, 2, 146.2 vimalendukalājūṭāṃ ravivahnīndulocanām //
ĀK, 1, 2, 167.2 kalāḥ kāṣṭhāśca ghaṭikā muhūrtāḥ praharā dinam //
ĀK, 1, 2, 227.2 tvayā sṛṣṭā mahendrādyāḥ surā brahmādayaḥ kalāḥ //
ĀK, 1, 2, 229.2 sūtendra bhavataḥ śrīman kalāṃ nārhanti ṣoḍaśīm //
ĀK, 1, 3, 35.1 gajānanaṃ pravālābhaṃ makuṭendukalādharam /
ĀK, 1, 4, 18.1 etānkalāṃśānsūtasya tasminkṣiptvā vimardayet /
ĀK, 1, 4, 26.1 sarvaṃ sūtakalāṃśaṃ ca taptakhalve rasaṃ kṣipet /
ĀK, 1, 4, 257.2 etānnāgakalābhāgān snuhyarkapayasā priye //
ĀK, 1, 4, 263.1 strīstanyair mardayitvā tu puṭedatha kalāṃśakam /
ĀK, 1, 5, 82.2 tathā cāṣṭaguṇaṃ devi jārayecca kalāguṇam //
ĀK, 1, 12, 99.2 caturbhujaṃ triṇetraṃ ca viśadendukalādharam //
ĀK, 1, 16, 29.2 prauḍhānāṃ sudṛśāṃ sukhātisukhado vaśyo mahādrāvakaḥ saṅge bhaṅgurakāmakautukarasaḥ krīḍākalāmodadaḥ //
ĀK, 1, 16, 30.2 vācāṃ siddhikaraḥ prakṛṣṭakavitāsaṃdarbhasaṃpādanaḥ saukhyārogyaviśeṣayauvanakalāsāmagryasaṃdhāyakaḥ //
ĀK, 1, 19, 8.2 mātrāṣṭādaśabhiḥ kāṣṭhā kāṣṭhātriṃśadyutā kalā //
ĀK, 1, 19, 9.1 kalātriṃśatkṣaṇaḥ proktaḥ kṣaṇaiḥ ṣaḍbhiśca nāḍikā /
ĀK, 1, 19, 127.1 nṛtyatkekikalākīrṇakokilālāpaśobhite /
ĀK, 1, 20, 161.2 sakṛddhyānasya yogasya kalāṃ nārhanti ṣoḍaśīm //
ĀK, 1, 21, 38.1 śaṅkhakundendudhavalāṃ makuṭendukalādharām /
ĀK, 1, 21, 72.2 rudrāṃs trilocanāṃś candrakalājūṭajaṭān likhet //
ĀK, 1, 23, 15.2 kalāṃśaṃ sūtarājasya cūrṇeṣṭakaniśārajaḥ //
ĀK, 1, 23, 19.2 tattaccūrṇaiḥ kalāṃśaiśca kumāryā rasasaṃyutaiḥ //
ĀK, 1, 23, 629.2 mṛtavajraṃ kalāṃśena mardayed dvipadīrasaiḥ //
ĀK, 1, 25, 2.2 aṣṭamāṃśaṃ hi kāntābhraṃ kalāṃśaṃ navaratnakam //
ĀK, 1, 26, 8.2 utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa navāṅgulo rasamitair nimnaistathaivāṅgulaiḥ /