Occurrences

Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Śvetāśvataropaniṣad
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Tantrāloka
Śāṅkhāyanaśrautasūtra

Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 14.1 sa eṣa saṃvatsaraḥ prajāpatiḥ ṣoḍaśakalaḥ /
Chāndogyopaniṣad
ChU, 6, 7, 1.1 ṣoḍaśakalaḥ somya puruṣaḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 39, 1.2 ṣoḍaśakalo vai puruṣaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 132, 30.0 ṣoḍaśakalo vai puruṣaḥ //
JB, 1, 322, 20.0 tato yāni ṣoḍaśa sa eva ṣoḍaśakalaḥ paśuḥ //
JB, 1, 331, 2.0 ṣoḍaśakalo vai puruṣaḥ //
Śvetāśvataropaniṣad
ŚvetU, 6, 5.1 ādiḥ sa saṃyoganimittahetuḥ paras trikālād akalo 'pi dṛṣṭaḥ /
Matsyapurāṇa
MPur, 124, 86.1 triṃśatkalo muhūrtastu ahaste daśa pañca ca /
Suśrutasaṃhitā
Su, Sū., 6, 5.1 tatra laghvakṣaroccāraṇamātro 'kṣinimeṣaḥ pañcadaśākṣinimeṣāḥ kāṣṭhā triṃśatkāṣṭhāḥ kalā viṃśatikalo muhūrtaḥ kalādaśabhāgaś ca triṃśanmuhūrtam ahorātraṃ pañcadaśāhorātrāṇi pakṣaḥ sa ca dvividhaḥ śuklaḥ kṛṣṇaś ca tau māsaḥ //
Su, Utt., 66, 7.2 puruṣaḥ ṣoḍaśakalaḥ prāṇāścaikādaśaiva ye //
Tantrākhyāyikā
TAkhy, 1, 400.1 evaṃ ca niṣpanne tajjalāśayasaṃnikṛṣṭanagarasyopariṣṭān nīyamānaṃ dṛṣṭvā kim idaṃ śakaṭacakrapramāṇaṃ viyatā nīyata iti janaḥ sakalakalaḥ saṃvṛttaḥ //
Tantrāloka
TĀ, 5, 64.2 athenduḥ ṣoḍaśakalo visargagrāsamantharaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 14, 16.1 ṣoḍaśakalo vai puruṣaḥ /