Occurrences

Bṛhatkathāślokasaṃgraha
Harṣacarita
Kumārasaṃbhava
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Kathāsaritsāgara
Tantrasāra
Āryāsaptaśatī

Bṛhatkathāślokasaṃgraha
BKŚS, 25, 103.2 alaṃkārakalāpasya gurusārasya dhāraṇam //
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 260.1 kṛtopanayanādikriyākalāpasya samāvṛttasya cāsya caturdaśavarṣadeśīyasya pitāpi śrutismṛtivihitaṃ kṛtvā dvijajanocitaṃ nikhilaṃ puṇyajātaṃ kālenādaśamīstha evāstamagamat //
Kumārasaṃbhava
KumSaṃ, 1, 42.1 kaṇṭhasya tasyāḥ stanabandhurasya muktākalāpasya ca nistalasya /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 3.2, 1.10 viśvasya kāryakalāpasya sā mūlaṃ na tvasyā mūlāntaram astyanavasthāprasaṅgāt /
Viṣṇupurāṇa
ViPur, 1, 9, 23.1 jvalajjaṭākalāpasya bhṛkuṭīkuṭilaṃ mukham /
ViPur, 3, 18, 25.2 yajñakarmakalāpasya tathānye ca dvijanmanām //
Kathāsaritsāgara
KSS, 1, 7, 13.2 madvāhanakalāpasya nāmnā kālāpakaṃ tathā //
Tantrasāra
TantraS, Trayodaśam āhnikam, 29.0 tatra kāraṇānāṃ brahmaviṣṇurudreśasadāśivaśaktirūpāṇāṃ pratyekam adhiṣṭhānāt ṣaṭtriṃśattattvakalāpasya laukikatattvottīrṇasya bhairavabhaṭṭārakābhedavṛtte nyāse pūrṇatvāt bhairavībhāvaḥ tena etat anavakāśam //
Āryāsaptaśatī
Āsapt, 2, 396.1 bandhanabhājo 'muṣyāś cikurakalāpasya muktamānasya /