Occurrences

Avadānaśataka
Mahābhārata
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Mṛgendraṭīkā
Rājanighaṇṭu
Tantrasāra
Mugdhāvabodhinī

Avadānaśataka
AvŚat, 1, 8.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 2, 9.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 3, 12.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 4, 10.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 6, 10.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 7, 11.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 8, 8.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 9, 10.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 10, 9.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 17, 9.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 20, 5.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 22, 5.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 23, 7.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
Mahābhārata
MBh, 1, 1, 1.27 abhraśyāmaḥ piṅgajaṭābaddhakalāpaḥ /
MBh, 2, 4, 16.3 karkaro veṇujaṅghaśca kalāpaḥ kaṭha eva ca /
MBh, 4, 38, 50.2 nakulasya kalāpo 'yaṃ pañcaśārdūlalakṣaṇaḥ //
MBh, 4, 38, 51.2 kalāpo hyeṣa tasyāsīnmādrīputrasya dhīmataḥ //
Daśakumāracarita
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Divyāvadāna
Divyāv, 4, 36.1 nānāvidho raṅgasahasracitro vaktrāntarānniṣkramitaḥ kalāpaḥ /
Divyāv, 5, 8.1 nānāvidho raṅgasahasracitro vaktrāntarānniṣkramitaḥ kalāpaḥ /
Divyāv, 11, 61.1 nānāvidho raṅgasahasracitro vaktrāntarānniṣkasitaḥ kalāpaḥ /
Divyāv, 19, 77.1 nānāvidho raṅgasahasracitro vaktrāntarānniṣkasitaḥ kalāpaḥ /
Kirātārjunīya
Kir, 10, 12.1 surasariti paraṃ tapo 'dhigacchan vidhṛtapiśaṅgabṛhajjaṭākalāpaḥ /
Kir, 16, 15.1 dhṛtotpalāpīḍa iva priyāyāḥ śiroruhāṇāṃ śithilaḥ kalāpaḥ /
Matsyapurāṇa
MPur, 139, 41.1 kāñcīkalāpaśca sahāṅgarāgaḥ preṅkhāsu tadrāgakṛtāśca bhāvāḥ /
Viṣṇupurāṇa
ViPur, 1, 4, 33.2 sūktāny aśeṣāṇi saṭākalāpo ghrāṇaṃ samastāni havīṃṣi deva //
Bhāgavatapurāṇa
BhāgPur, 4, 5, 10.1 yastvantakāle vyuptajaṭākalāpaḥ svaśūlasūcyarpitadiggajendraḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.2, 1.0 tasminn ātmanaḥ pāratantrye nitye'bhyupagamyamāne kadācidapi tadanucchedān muktisādhanakalāpaḥ parair apīṣṭo jñānayogādir anarthakaḥ svātantryābhivyaktyabhāvāt sadaivātmano baddhatayāvasthiter ity alam anayā dhiyā nivāryatām īdṛśī saṃsārānucchittiheturmatiriti bhāvaḥ //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 116.1 barhabhāraḥ kalāpaḥ syād barhanetrāṇi candrakāḥ /
Tantrasāra
TantraS, 3, 9.0 svarūpānāmarśane hi vastuto jaḍataiva syāt āmarśaś ca ayaṃ na sāketikaḥ api tu citsvabhāvatāmātranāntarīyakaḥ paranādagarbha uktaḥ sa ca yāvān viśvavyavasthāpakaḥ parameśvarasya śaktikalāpaḥ tāvantam āmṛśati //
Mugdhāvabodhinī
MuA zu RHT, 1, 4.2, 3.0 yasmāddhetoḥ apīti niścayena asādhyaṃ rujaṃ śamayati sarvarūpānvitamasādhyaṃ divyauṣadhibhir api karmavipākenāpi sādhyate tacca kiṃviśiṣṭam asādhyaṃ suretyādiḥ surāś ca guravaś ca gāvaś ca dvijāś ca teṣāṃ yā hiṃsā hananam avamānanaṃ vātād utpanno yaḥ pāpakalāpo duṣkṛtapaṭala etasmād udbhavatīti //