Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 35.2 ṛte 'mṛtāpaṭolībhyāṃ śuṇṭhīkṛṣṇārasonataḥ //
AHS, Cikitsitasthāna, 1, 15.2 ghanacandanaśuṇṭhyambuparpaṭośīrasādhitam //
AHS, Cikitsitasthāna, 1, 26.2 prāg lājapeyāṃ sujarāṃ saśuṇṭhīdhānyapippalīm //
AHS, Cikitsitasthāna, 1, 27.2 sṛṣṭaviḍ bahupitto vā saśuṇṭhīmākṣikāṃ himām //
AHS, Cikitsitasthāna, 1, 45.2 mustayā parpaṭaṃ yuktaṃ śuṇṭhyā duḥsparśayāpi vā //
AHS, Cikitsitasthāna, 1, 61.1 vyāghrīśuṇṭhyamṛtākvāthaḥ pippalīcūrṇasaṃyutaḥ /
AHS, Cikitsitasthāna, 1, 62.1 pathyākustumburīmustāśuṇṭhīkaṭtṛṇaparpaṭam /
AHS, Cikitsitasthāna, 1, 77.1 saṃskṛtāḥ pippalīśuṇṭhīdhānyajīrakasaindhavaiḥ /
AHS, Cikitsitasthāna, 1, 109.2 payaḥ saśuṇṭhīkharjūramṛdvīkāśarkarāghṛtam //
AHS, Cikitsitasthāna, 1, 114.1 siddhaṃ śuṇṭhībalāvyāghrīgokaṇṭakaguḍaiḥ payaḥ /
AHS, Cikitsitasthāna, 2, 7.1 upavāsaśca niḥśuṇṭhīṣaḍaṅgodakapāyinaḥ /
AHS, Cikitsitasthāna, 2, 40.1 vaṭaprarohaiḥ śuṅgair vā śuṇṭhyudīcyotpalairapi /
AHS, Cikitsitasthāna, 3, 15.2 tadvat sakṛṣṇāṃ śuṇṭhīṃ ca sabhārgīṃ tadvad eva ca //
AHS, Cikitsitasthāna, 3, 16.2 mastunā sasitāṃ śuṇṭhīṃ dadhnā vā kaṇareṇukām //
AHS, Cikitsitasthāna, 3, 94.2 jīvanīyo gaṇaḥ śuṇṭhī varī vīrā punarnavā //
AHS, Cikitsitasthāna, 3, 115.1 khaṇḍācchataṃ kaṇāśuṇṭhyor dvipalaṃ jīrakād api /
AHS, Cikitsitasthāna, 3, 141.2 pālikaṃ saindhavaṃ śuṇṭhī dve ca sauvarcalāt pale //
AHS, Cikitsitasthāna, 3, 145.2 śuṇṭhyāḥ karṣaṃ dadhitthasya madhyāt pañca palāni ca //
AHS, Cikitsitasthāna, 3, 174.1 pathyāśuṇṭhīghanaguḍair guṭikāṃ dhārayen mukhe /
AHS, Cikitsitasthāna, 4, 32.1 bhārgīśuṇṭhyau sukhāmbhobhiḥ kṣāraṃ vā maricānvitam /
AHS, Cikitsitasthāna, 5, 45.2 bhuktvādyāt pippalīṃ śuṇṭhīṃ tīkṣṇaṃ vā vamanaṃ bhajet //
AHS, Cikitsitasthāna, 6, 8.2 saśuṇṭhīdadhidhānyena śṛtaṃ tulyāmbu vā payaḥ //
AHS, Cikitsitasthāna, 6, 9.2 snigdhaṃ ca bhojanaṃ śuṇṭhīdadhidāḍimasādhitam //
AHS, Cikitsitasthāna, 6, 28.2 śuṇṭhīvayaḥsthālavaṇakāyasthāhiṅgupauṣkaraiḥ //
AHS, Cikitsitasthāna, 6, 30.2 dāḍimaṃ kṛṣṇalavaṇaṃ śuṇṭhīhiṅgvamlavetasam //
AHS, Cikitsitasthāna, 6, 31.2 puṣkarāhvaśaṭhīśuṇṭhībījapūrajaṭābhayāḥ //
AHS, Cikitsitasthāna, 6, 36.1 laghunā pañcamūlena śuṇṭhyā vā sādhitaṃ jalam /
AHS, Cikitsitasthāna, 6, 48.1 saśuṇṭhīśaivalās tābhiḥ sakṣīraṃ vipaced ghṛtam /
AHS, Cikitsitasthāna, 6, 52.1 puṣkarāhvābhayāśuṇṭhīśaṭhīrāsnāvacākaṇāt /
AHS, Cikitsitasthāna, 6, 52.2 kvāthaṃ tathābhayāśuṇṭhīmādrīpītadrukaṭphalāt //
AHS, Cikitsitasthāna, 7, 17.1 śuṇṭhīdhānyāt tathā mastu śuktāmbho'cchāmlakāñjikam /
AHS, Cikitsitasthāna, 7, 34.1 śītaṃ śuṇṭhīsthirodīcyaduḥsparśānyatamodakam /
AHS, Cikitsitasthāna, 7, 38.1 prabhūtaśuṇṭhīmaricaharitārdrakapeśikam /
AHS, Cikitsitasthāna, 8, 86.2 dhānyena dhānyaśuṇṭhībhyāṃ kaṇṭakārikayāthavā //
AHS, Cikitsitasthāna, 8, 102.1 sakaphe 'sre pibet pākyaṃ śuṇṭhīkuṭajavalkalam /
AHS, Cikitsitasthāna, 8, 102.2 kirātatiktakaṃ śuṇṭhīṃ dhanvayāsaṃ kucandanam //
AHS, Cikitsitasthāna, 8, 115.2 yavānīndrayavāḥ pāṭhā bilvaṃ śuṇṭhī rasāñjanam //
AHS, Cikitsitasthāna, 9, 6.1 bhūtikapippalīśuṇṭhīvacādhānyaharītakīḥ /
AHS, Cikitsitasthāna, 9, 7.2 śuṇṭhīghanavacāmādrībilvavatsakahiṅgu vā //
AHS, Cikitsitasthāna, 9, 18.1 dadhitailaghṛtakṣīraiḥ sa śuṇṭhīṃ saguḍāṃ pibet /
AHS, Cikitsitasthāna, 9, 43.2 ṣaḍbhiḥ śuṇṭhyāḥ palair dvābhyāṃ dvābhyāṃ granthyagnisaindhavāt //
AHS, Cikitsitasthāna, 9, 58.1 pāṭhāvatsakabījatvagdārvīgranthikaśuṇṭhi vā /
AHS, Cikitsitasthāna, 9, 59.2 samadhvativiṣāśuṇṭhīmustendrayavakaṭphalam //
AHS, Cikitsitasthāna, 9, 105.2 pāṭhāgnivatsakagranthitiktāśuṇṭhīvacābhayāḥ //
AHS, Cikitsitasthāna, 10, 16.2 kṛṣṇātanmūlayor dve dve pale śuṇṭhīpalatrayam //
AHS, Cikitsitasthāna, 14, 36.1 hiṅgūgrāviḍaśuṇṭhyajājivijayāvāṭyābhidhānāmayaiś cūrṇaḥ kumbhanikumbhamūlasahitair bhāgottaraṃ vardhitaiḥ /
AHS, Cikitsitasthāna, 14, 41.2 śuṇṭhyāḥ karṣaṃ guḍasya dvau dhautāt kṛṣṇatilāt palam //
AHS, Cikitsitasthāna, 14, 48.2 citrakagranthikairaṇḍaśuṇṭhīkvāthaḥ paraṃ hitaḥ //
AHS, Cikitsitasthāna, 14, 94.2 kaṇākarṣau tathā śuṇṭhyāḥ siddhe lehe tu śītale //
AHS, Cikitsitasthāna, 15, 49.1 vṛścikālīvacāśuṇṭhīpañcamūlapunarnavāt /
AHS, Cikitsitasthāna, 15, 71.1 śuṇṭhīṃ mādrīṃ ghanaṃ kuṣṭhaṃ saralaṃ paṭupañcakam /
AHS, Cikitsitasthāna, 15, 104.2 pippalī pippalīmūlaṃ śuṇṭhī lavaṇapañcakam //
AHS, Cikitsitasthāna, 15, 128.2 madhutailavacāśuṇṭhīśatāhvākuṣṭhasaindhavaiḥ //
AHS, Cikitsitasthāna, 16, 30.1 dvipalaṃ madhukaṃ śuṇṭhīṃ tvakkṣīrīṃ ca vicūrṇitam /
AHS, Cikitsitasthāna, 17, 2.2 athavā vijayāśuṇṭhīdevadārupunarnavam //
AHS, Cikitsitasthāna, 17, 30.1 mātuluṅgāgnimanthena śuṇṭhīhiṃsrāmarāhvayaiḥ /
AHS, Cikitsitasthāna, 21, 37.1 hiṅgu sauvarcalaṃ śuṇṭhī dāḍimaṃ sāmlavetasam /
AHS, Kalpasiddhisthāna, 3, 15.1 pippalīdāḍimakṣārahiṅguśuṇṭhyamlavetasān /
AHS, Utt., 2, 25.1 pāṭhāśuṇṭhyamṛtātiktatiktādevāhvaśārivāḥ /
AHS, Utt., 2, 66.1 tālu tadvat kaṇāśuṇṭhīgośakṛdrasasaindhavaiḥ /
AHS, Utt., 9, 21.1 pothakīr likhitāḥ śuṇṭhīsaindhavapratisāritāḥ /
AHS, Utt., 13, 69.1 kvāthaṃ pūgābhayāśuṇṭhīkṛṣṇākumbhanikumbhajam /
AHS, Utt., 20, 18.2 śuṇṭhīkuṣṭhakaṇāvelladrākṣākalkakaṣāyavat //
AHS, Utt., 22, 31.1 sakuṣṭhaśuṇṭhīmaricayaṣṭīmadhurasāñjanaiḥ /
AHS, Utt., 22, 33.1 yaṣṭyāhvasvarjikāśuṇṭhīsaindhavaiḥ pratisāraṇam /
AHS, Utt., 22, 53.2 kaṇāśuṇṭhīśṛtaṃ pānam amlair gaṇḍūṣadhāraṇam //
AHS, Utt., 22, 104.1 paṭolaśuṇṭhītriphalāviśālātrāyantitiktādviniśāmṛtānām /
AHS, Utt., 30, 10.1 jīrṇe jīrṇānnam aśnīyācchuṇṭhīśṛtapayo'nvitam /
AHS, Utt., 34, 47.1 śuṇṭhīmadhūkamācīkaraktacandanakaṭphalam /
AHS, Utt., 37, 83.1 rajanīghanasarpalocanākaṇaśuṇṭhīkaṇamūlacitrakāḥ /
AHS, Utt., 37, 84.1 bilvacandananatotpalaśuṇṭhīpippalīniculavetasakuṣṭham /
AHS, Utt., 39, 104.1 śuṇṭhīviḍaṅgatriphalāguḍūcī yaṣṭīharidrātibalābalāś ca /
AHS, Utt., 39, 146.1 guḍena madhunā śuṇṭhyā kṛṣṇayā lavaṇena vā /