Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasaratnasamuccaya
Śārṅgadharasaṃhitā
Rasasaṃketakalikā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 15.2 tadvat sakṛṣṇāṃ śuṇṭhīṃ ca sabhārgīṃ tadvad eva ca //
AHS, Cikitsitasthāna, 3, 16.2 mastunā sasitāṃ śuṇṭhīṃ dadhnā vā kaṇareṇukām //
AHS, Cikitsitasthāna, 5, 45.2 bhuktvādyāt pippalīṃ śuṇṭhīṃ tīkṣṇaṃ vā vamanaṃ bhajet //
AHS, Cikitsitasthāna, 8, 102.2 kirātatiktakaṃ śuṇṭhīṃ dhanvayāsaṃ kucandanam //
AHS, Cikitsitasthāna, 9, 18.1 dadhitailaghṛtakṣīraiḥ sa śuṇṭhīṃ saguḍāṃ pibet /
AHS, Cikitsitasthāna, 15, 71.1 śuṇṭhīṃ mādrīṃ ghanaṃ kuṣṭhaṃ saralaṃ paṭupañcakam /
AHS, Cikitsitasthāna, 16, 30.1 dvipalaṃ madhukaṃ śuṇṭhīṃ tvakkṣīrīṃ ca vicūrṇitam /
Suśrutasaṃhitā
Su, Sū., 46, 512.2 prātaḥ saśuṇṭhīmabhayāmaśaṅko bhuñjīta saṃprāśya hitaṃ hitārthī //
Su, Cik., 16, 33.1 pradhānaṃ guggulaṃ cāpi śuṇṭhīṃ ca suradāru ca /
Su, Cik., 19, 57.2 kaṭukāmamṛtāṃ śuṇṭhīṃ viḍaṅgaṃ dāru citrakam //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Utt., 40, 155.1 śuṇṭhīṃ ghṛtaṃ sakṣavakaṃ satailaṃ vipācya līḍhvāmayamāśu hanyāt /
Su, Utt., 43, 12.2 sauvarcalamatho śuṇṭhīmajamodāṃ ca cūrṇitam //
Su, Utt., 52, 16.1 pathyāṃ sitāmāmalakāni lājāṃ samāgadhīṃ cāpi vicūrṇya śuṇṭhīm /
Su, Utt., 52, 19.2 ubhe haridre suradāruśuṇṭhīṃ gāyatrisāraṃ ca pibet samāṃśam //
Su, Utt., 55, 45.1 devadārvagnikau kuṣṭhaṃ śuṇṭhīṃ pathyāṃ palaṅkaṣām /
Su, Utt., 60, 43.1 śirīṣabījaṃ laśunaṃ śuṇṭhīṃ siddhārthakaṃ vacām /
Rasaratnasamuccaya
RRS, 13, 86.1 trikaṇṭakasya mūlāni śuṇṭhīṃ saṃkṣudya nikṣipet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 70.2 madyaṃ saṃdhānakaṃ hiṅgu śuṇṭhīṃ māṣānmasūrakān //
ŚdhSaṃh, 2, 12, 139.1 gandhakaṃ pippalīṃ śuṇṭhīṃ dvau dvau bhāgau vicūrṇayet /
ŚdhSaṃh, 2, 12, 258.2 vahniṃ śuṇṭhīṃ biḍaṃ bilvaṃ lavaṇaṃ cūrṇayet samam //
Rasasaṃketakalikā
RSK, 1, 50.1 tacchāntyai bījapūrasya rasaṃ śuṇṭhīṃ ca saindhavam /