Occurrences

Baudhāyanadharmasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Āśvalāyanagṛhyasūtra
Ṛgvidhāna
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vṛddhayamasmṛti
Yogasūtra
Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Daśakumāracarita
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ṭikanikayātrā
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 3.1 manaḥśuddhir antaḥśaucam //
BaudhDhS, 1, 8, 52.1 kālo 'gnir manasaḥ śuddhir udakādyupalepanam /
BaudhDhS, 2, 18, 3.2 akrodho guruśuśrūṣāpramādaḥ śaucam āhāraśuddhiś ceti //
BaudhDhS, 4, 7, 3.2 kālena yāvatopaiti vigrahaḥ śuddhim ātmanaḥ //
Chāndogyopaniṣad
ChU, 7, 26, 2.8 āhāraśuddhau sattvaśuddhiḥ /
ChU, 7, 26, 2.8 āhāraśuddhau sattvaśuddhiḥ /
ChU, 7, 26, 2.9 sattvaśuddhau dhruvā smṛtiḥ /
Gautamadharmasūtra
GautDhS, 1, 1, 30.0 dravyaśuddhiḥ parimārjanapradāhatakṣaṇanirṇejanāni taijasamārttikadāravatāntavānām //
GautDhS, 3, 6, 4.1 ṛtvantarāramaṇa udakopasparśanācchuddhim eke //
Taittirīyabrāhmaṇa
TB, 2, 1, 4, 8.2 nirṇenekti śuddhyai /
Taittirīyasaṃhitā
TS, 6, 2, 7, 33.0 ava cokṣati pra ca kirati śuddhyai //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 1.0 athāpo namaskṛtyāvagāhya yāvad amanaḥśaṅkam adbhir mṛdā ca gātraśuddhiṃ kṛtvā vastram ā daśāt sūditam iti nenekti gāyatryā prāgagrikam udagagrikaṃ vāstṛṇāti //
VaikhGS, 3, 16, 3.0 yasmād vāstusavanena śuddhivastūnām āghāro vāstusavanasya //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 8, 8.0 svasti punar āgacchecchuddhikāmaś cainaṃ japed anyatrāpi yajñāt //
Vasiṣṭhadharmasūtra
VasDhS, 4, 21.1 janane 'py evam eva syān nipuṇāṃ śuddhim icchatām //
VasDhS, 23, 32.0 kālo 'gnir manasaḥ śuddhir udakārkāvalokanam /
VasDhS, 23, 32.0 avijñānaṃ ca bhūtānāṃ ṣaḍvidhā śuddhir iṣyata iti //
VasDhS, 25, 1.2 sarveṣāṃ copapāpānāṃ śuddhiṃ vakṣyāmy aśeṣataḥ //
VasDhS, 26, 15.2 śuddhikāmaḥ prayuñjīta sarvapāpeṣv api sthitaḥ //
VasDhS, 27, 10.2 āhāraśuddhiṃ vakṣyāmi tan me nigadataḥ śṛṇu //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 16.2 śuddhiṃ śiro māsyāyuḥ pramoṣīr iti //
ĀśvGS, 1, 18, 5.0 śuddhiṃ śiro mukham māsyāyuḥ pramoṣīr iti //
Ṛgvidhāna
ṚgVidh, 1, 6, 2.2 ekena śuddhim āpnoti dvābhyāṃ pāpaiḥ pramucyate //
Arthaśāstra
ArthaŚ, 2, 14, 36.1 tayostāpanam avadhvaṃsanaṃ vā śuddhiḥ //
ArthaŚ, 2, 14, 38.1 tasya kvāthanaṃ śuddhiḥ //
ArthaŚ, 2, 14, 42.1 tasya tāpanam avadhvaṃsanaṃ vā śuddhir iti piṅkaḥ //
ArthaŚ, 4, 6, 14.1 ujhitapranaṣṭaniṣpatitopalabdhasya deśakālalābhopaliṅganena śuddhiḥ //
Aṣṭasāhasrikā
ASāh, 1, 12.5 yathā yathā sarvajñatā āsannībhavati tathā tathā sattvaparipācanāya kāyacittapariśuddhirlakṣaṇapariśuddhiḥ buddhakṣetraśuddhiḥ /
Buddhacarita
BCar, 7, 28.1 āhāraśuddhyā yadi puṇyamiṣṭaṃ tasmānmṛgānāmapi puṇyamasti /
Carakasaṃhitā
Ca, Sū., 5, 19.1 dhautānāṃ nirmalā śuddhistailacelakacādibhiḥ /
Ca, Sū., 13, 61.2 śuddhyarthaṃ punarāhāre naiśe jīrṇe pibennaraḥ //
Ca, Sū., 16, 5.2 hṛdvarṇaśuddhiḥ kṣuttṛṣṇā kāle vegapravartanam //
Ca, Sū., 16, 6.1 buddhīndriyamanaḥśuddhir mārutasyānulomatā /
Ca, Sū., 16, 26.1 snehane svedane śuddhau rogāḥ saṃsarjane ca ye /
Ca, Sū., 16, 39.3 yogāyogātiyogānāṃ lakṣaṇaṃ śuddhisaṃśrayam //
Ca, Sū., 22, 34.2 hṛdayodgārakaṇṭhāsyaśuddhau tandrāklame gate //
Ca, Sū., 28, 28.2 annaṃ vyavāyavyāyāmau śuddhiḥ kāle ca mātrayā //
Ca, Śār., 5, 13.2 etair avimalaṃ sattvaṃ śuddhyupāyairviśudhyati /
Ca, Śār., 8, 31.2 vyapagatagarbhaśalyāṃ tu striyam āmagarbhāṃ surāsīdhvariṣṭamadhumadirāsavānām anyatamam agre sāmarthyataḥ pāyayed garbhakoṣṭhaśuddhyartham artivismaraṇārthaṃ praharṣaṇārthaṃ ca ataḥ paraṃ samprīṇanair balānurakṣibhir asnehasamprayuktair yavāgvādibhirvā tatkālayogibhir āhārair upacared doṣadhātukledaviśoṣaṇamātraṃ kālam /
Ca, Cik., 1, 27.2 saptāhaṃ vā purāṇasya yāvacchuddhestu varcasaḥ //
Ca, Cik., 3, 57.2 sa śuddhyā vāpyaśuddhyā vā rasādīnām aśeṣataḥ //
Ca, Cik., 3, 340.1 mṛdubhiḥ śodhanaiḥ śuddhiryāpanā bastayo hitāḥ /
Ca, Cik., 5, 60.1 prayojyā mārgaśuddhyarthamariṣṭāḥ kaphagulminām /
Mahābhārata
MBh, 1, 55, 3.21 cara tīrthānyanekāni paścācchuddhim avāpsyasi /
MBh, 1, 55, 3.27 śṛṇu tvaṃ bhārataṃ ca tataḥ śuddhim avāpsyasi /
MBh, 1, 69, 40.5 tasmād etan mayā devi tvacchuddhyarthaṃ vicāritam /
MBh, 1, 118, 18.3 ācchidya vāsasaṃvītaṃ deśaśuddhiṃ vitenire //
MBh, 3, 81, 35.2 śarīraśuddhiḥ snātasya tasmiṃs tīrthe na saṃśayaḥ /
MBh, 4, 67, 5.2 śuddho jitendriyo dāntas tasyāḥ śuddhiḥ kṛtā mayā //
MBh, 4, 67, 6.2 atra śaṅkāṃ na paśyāmi tena śuddhir bhaviṣyati //
MBh, 6, BhaGī 5, 11.2 yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye //
MBh, 12, 159, 64.2 cāndrāyaṇaṃ carenmāsaṃ kṛcchraṃ vā pāpaśuddhaye //
MBh, 12, 161, 5.2 bhāvaśuddhir dayā satyaṃ saṃyamaścātmasaṃpadaḥ //
MBh, 12, 187, 52.1 malināḥ prāpnuyuḥ śuddhiṃ yathā pūrṇāṃ nadīṃ narāḥ /
MBh, 12, 266, 15.2 śaucam āhārataḥ śuddhir indriyāṇāṃ ca saṃyamaḥ //
MBh, 12, 273, 56.2 brahmahatyā tataḥ śuddhiṃ hayamedhena labdhavān //
MBh, 12, 301, 17.2 sukhaṃ śuddhitvam ārogyaṃ saṃtoṣaḥ śraddadhānatā //
MBh, 15, 5, 9.2 asya pāpasya śuddhyarthaṃ niyato 'smi sudurmatiḥ //
Manusmṛti
ManuS, 1, 113.2 bhakṣyābhakṣyaṃ ca śaucaṃ ca dravyāṇāṃ śuddhim eva ca //
ManuS, 5, 21.2 ajñātabhuktaśuddhyarthaṃ jñātasya tu viśeṣataḥ //
ManuS, 5, 57.1 pretaśuddhiṃ pravakṣyāmi dravyaśuddhiṃ tathaiva ca /
ManuS, 5, 57.1 pretaśuddhiṃ pravakṣyāmi dravyaśuddhiṃ tathaiva ca /
ManuS, 5, 61.2 janane 'py evam eva syān nipuṇaṃ śuddhim icchatām //
ManuS, 5, 67.2 nirvṛttacūḍakānāṃ tu trirātrāc chuddhir iṣyate //
ManuS, 5, 71.2 janmany ekodakānāṃ tu trirātrāc chuddhir iṣyate //
ManuS, 5, 100.2 asapiṇḍeṣu sarveṣu pretaśuddhiṃ nibodhata //
ManuS, 5, 105.2 vāyuḥ karmārkakālau ca śuddheḥ kartṝṇi dehinām //
ManuS, 5, 110.2 nānāvidhānāṃ dravyāṇāṃ śuddheḥ śṛṇuta nirṇayam //
ManuS, 5, 111.2 bhasmanādbhir mṛdā caiva śuddhir uktā manīṣibhiḥ //
ManuS, 5, 115.1 dravāṇāṃ caiva sarveṣāṃ śuddhir utpavanaṃ smṛtam /
ManuS, 5, 116.2 camasānāṃ grahāṇāṃ ca śuddhiḥ prakṣālanena tu //
ManuS, 5, 117.1 carūṇāṃ sruksruvāṇāṃ ca śuddhir uṣṇena vāriṇā /
ManuS, 5, 119.1 cailavac carmaṇāṃ śuddhir vaidalānāṃ tathaiva ca /
ManuS, 5, 119.2 śākamūlaphalānāṃ ca dhānyavac chuddhir iṣyate //
ManuS, 5, 121.2 śuddhir vijānatā kāryā gomūtreṇodakena vā //
ManuS, 5, 126.2 tāvan mṛdvāri cādeyaṃ sarvāsu dravyaśuddhiṣu //
ManuS, 5, 134.1 viṅmūtrotsargaśuddhyarthaṃ mṛdvāryādeyam arthavat /
ManuS, 5, 134.2 daihikānāṃ malānāṃ ca śuddhiṣu dvādaśasv api //
ManuS, 5, 136.2 ubhayoḥ sapta dātavyā mṛdaḥ śuddhim abhīpsatā //
ManuS, 5, 146.1 eṣāṃ śaucavidhiḥ kṛtsno dravyaśuddhis tathaiva ca /
ManuS, 6, 30.2 vidyātapovivṛddhyarthaṃ śarīrasya ca śuddhaye //
ManuS, 11, 118.2 avakīrṇivarjyaṃ śuddhyarthaṃ cāndrāyaṇam athāpi vā //
ManuS, 11, 161.1 abhojyam annaṃ nāttavyam ātmanaḥ śuddhim icchatā /
ManuS, 11, 164.2 kūpavāpījalānāṃ ca śuddhiś cāndrāyaṇaṃ smṛtam //
ManuS, 11, 165.2 caret sāṃtapanaṃ kṛcchraṃ tan niryāty ātmaśuddhaye //
ManuS, 12, 105.2 trayaṃ suviditaṃ kāryaṃ dharmaśuddhim abhīpsatā //
Rāmāyaṇa
Rām, Utt, 86, 4.2 karotvihātmanaḥ śuddhim anumānya mahāmunim //
Saundarānanda
SaundĀ, 13, 13.1 śarīravacasoḥ śuddhau saptāṅge cāpi karmaṇi /
SaundĀ, 14, 34.2 bhūyo yogaṃ manaḥśuddhau kurvīthā niyatendriyaḥ //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 8.2 dantaśuddhiṃ ca yaḥ kuryāt pacyate narakādinā //
Vṛddhayamasmṛti, 1, 28.2 dantaśuddhiṃ tataḥ kuryād dantakāṣṭhaiḥ śubhaiḥ samaiḥ //
Vṛddhayamasmṛti, 1, 31.2 śrāddhāhe dantaśuddhiś ced dahaty āsaptamakulam //
Yogasūtra
YS, 2, 41.1 sattvaśuddhisaumanasyaikāgratendriyajayātmadarśanayogyatvāni ca //
YS, 3, 55.1 sattvapuruṣayoḥ śuddhisāmye kaivalyam //
Abhidharmakośa
AbhidhKo, 5, 16.2 na māno na parāmarśau śāntaśuddhyagrabhāvataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 37.2 śuddhyādisnehanasvedarekāsthāpananāvanam //
AHS, Sū., 4, 21.1 vastiśuddhikaraiḥ siddhaṃ bhajet kṣīraṃ priyāḥ striyaḥ /
AHS, Sū., 5, 17.1 hidhmādhmānānilaśleṣmasadyaḥśuddhinavajvare /
AHS, Sū., 6, 89.1 vastiśuddhikaraṃ vṛṣyaṃ trapusaṃ tvatimūtralam /
AHS, Sū., 7, 46.1 viruddhaṃ śuddhir atreṣṭā śamo vā tadvirodhibhiḥ /
AHS, Sū., 16, 19.1 hyastane jīrṇa evānne sneho'cchaḥ śuddhaye bahuḥ /
AHS, Sū., 17, 29.2 doṣāḥ svedais te dravīkṛtya koṣṭhaṃ nītāḥ samyak śuddhibhir nirhriyante //
AHS, Sū., 18, 29.2 krameṇa seveta naro 'nnakālān pradhānamadhyāvaraśuddhiśuddhaḥ //
AHS, Sū., 20, 23.1 dhūmaṃ pītvā kavoṣṇāmbukavaḍān kaṇṭhaśuddhaye /
AHS, Sū., 20, 29.2 pañcasu srotasāṃ śuddhiḥ klamanāśas triṣu kramāt //
AHS, Sū., 20, 31.2 na śuddhir ūnadaśame na cātikrāntasaptatau //
AHS, Sū., 25, 39.1 svaṃ svam uktāni yantrāṇi meḍhraśuddhyañjanādiṣu /
AHS, Sū., 25, 42.1 nirghātanonmathanapūraṇamārgaśuddhisaṃvyūhanāharaṇabandhanapīḍanāni /
AHS, Sū., 27, 47.1 śītopacārapittāsrakriyāśuddhiviśoṣaṇaiḥ /
AHS, Sū., 28, 46.1 tatas taṃ mardanasvedaśuddhikarṣaṇabṛṃhaṇaiḥ /
AHS, Sū., 29, 67.2 kṛcchreṇa śuddhiṃ rūḍhiṃ vā yāti rūḍho vivarṇatām //
AHS, Śār., 1, 47.1 tathā raktasrutiṃ śuddhiṃ vastim ā māsato 'ṣṭamāt /
AHS, Śār., 1, 64.2 madhuraiḥ sādhitaṃ śuddhyai purāṇaśakṛtas tathā //
AHS, Śār., 2, 6.1 rasair vā jāṅgalaiḥ śuddhivarjaṃ cāsroktam ācaret /
AHS, Nidānasthāna, 2, 60.2 sarvākāraṃ rasādīnāṃ śuddhyāśuddhyāpi vā kramāt //
AHS, Nidānasthāna, 2, 63.2 śuddhyaśuddhau jvaraḥ kālaṃ dīrgham apyanuvartate //
AHS, Nidānasthāna, 3, 9.2 anubandhī kapho yaśca tatra tasyāpi śuddhikṛt //
AHS, Cikitsitasthāna, 4, 8.2 tasmāt tanmārgaśuddhyartham ūrdhvādhaḥ śodhanaṃ hitam //
AHS, Cikitsitasthāna, 6, 59.1 tasyānulomanaṃ kāryaṃ śuddhilaṅghanapācanaiḥ /
AHS, Cikitsitasthāna, 14, 109.1 yojayed āsavāriṣṭān nigadān mārgaśuddhaye /
AHS, Cikitsitasthāna, 17, 3.1 navāyasaṃ vā doṣāḍhyaḥ śuddhyai mūtraharītakīḥ /
AHS, Cikitsitasthāna, 17, 38.1 yathādoṣaṃ yathāsannaṃ śuddhiṃ raktāvasecanam /
AHS, Cikitsitasthāna, 19, 96.2 śuddhir mūrdhni syāt trirātrāt trirātrāt ṣaṣṭhe ṣaṣṭhe māsyasṛṅmokṣaṇaṃ ca //
AHS, Cikitsitasthāna, 20, 18.1 śuddhyā śoṇitamokṣair virūkṣaṇair bhakṣaṇaiśca saktūnām /
AHS, Cikitsitasthāna, 22, 63.2 anabhiṣyandi ca snigdhaṃ srotasāṃ śuddhikāraṇam //
AHS, Utt., 19, 11.2 nāsikākledasaṃśoṣaśuddhirodhakaro muhuḥ //
AHS, Utt., 24, 25.1 aśāntau śirasaḥ śuddhyai yateta vamanādibhiḥ /
AHS, Utt., 28, 23.1 śuddhyasṛksrutisekādyair yathā pākaṃ na gacchati /
AHS, Utt., 28, 33.1 yateta koṣṭhaśuddhau ca bhiṣak tasyāntarāntarā /
AHS, Utt., 30, 2.1 snehayecchuddhikāmaṃ ca tīkṣṇaiḥ śuddhasya lepanam /
AHS, Utt., 32, 12.1 cipyaṃ śuddhyā jitoṣmāṇaṃ sādhayecchastrakarmaṇā /
AHS, Utt., 34, 1.4 śītāṃ kuryāt kriyāṃ śuddhiṃ virekeṇa viśeṣataḥ //
AHS, Utt., 39, 13.2 dadyād yāvakam ā śuddheḥ purāṇaśakṛto 'thavā //
Bhallaṭaśataka
BhallŚ, 1, 64.1 kim idam ucitaṃ śuddheḥ śliṣṭaṃ svapakṣasamunnateḥ phalapariṇater yuktaṃ prāptaṃ guṇapraṇayasya vā /
Daśakumāracarita
DKCar, 2, 8, 246.0 abhijanasya śuddhidarśanam asādhāraṇaṃ buddhinaipuṇam atimānuṣaṃ prāṇabalam aparimāṇamaudāryam atyāścaryamastrakauśalam analpaṃ śilpajñānam anugrahārdraṃ cetaḥ tejaścāpyaviṣahyamabhyamitrīṇam //
Kumārasaṃbhava
KumSaṃ, 6, 56.1 adyaprabhṛti bhūtānām adhigamyo 'smi śuddhaye /
KumSaṃ, 8, 47.2 brahma gūḍham abhisaṃdhyam ādṛtāḥ śuddhaye vidhivido gṛṇanty amī //
Kātyāyanasmṛti
KātySmṛ, 1, 280.2 tena duṣṭaṃ bhavel lekhyaṃ śuddhaiḥ śuddhiṃ vinirdiśet //
KātySmṛ, 1, 290.2 nayec chuddhiṃ na yaḥ kūṭaṃ sa dāpyo damam uttamam //
KātySmṛ, 1, 296.2 rājñaḥ svahastasaṃśuddhaṃ śuddhim āyāti śāsanam //
KātySmṛ, 1, 310.2 eṣa eva vidhir jñeyo lekhyaśuddhivinirṇaye //
KātySmṛ, 1, 412.2 ātmaśuddhividhāne ca na śiras tatra kalpayet //
KātySmṛ, 1, 440.2 śuddhes tu saṃśaye caiva parīkṣeta punar naram //
KātySmṛ, 1, 472.1 śuddhis tu śāstratattvajñaiś cikitsā samudāhṛtā /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 195.2 kṛtaḥ pratītaśuddhyoś ca bhedo 'smiṃś candrahaṃsayoḥ //
Kāvyālaṃkāra
KāvyAl, 6, 66.1 ṣaṣṭhyā śabdasya śuddhiḥ syādityevaṃ vastupañcakam /
Kūrmapurāṇa
KūPur, 1, 11, 134.2 sattvaśuddhikarī śuddhirmalatrayavināśinī //
KūPur, 1, 11, 134.2 sattvaśuddhikarī śuddhirmalatrayavināśinī //
KūPur, 2, 2, 53.2 labhante paramāṃ śuddhiṃ nirvāṇaṃ te mayā saha //
KūPur, 2, 11, 13.2 yamāḥ saṃkṣepataḥ proktāścittaśuddhipradā nṛṇām //
KūPur, 2, 11, 22.2 sattvaśuddhikaraṃ puṃsāṃ svādhyāyaṃ paricakṣate //
KūPur, 2, 11, 28.2 mṛjjalābhyāṃ smṛtaṃ bāhyaṃ manaḥśuddhir athāntaram //
KūPur, 2, 20, 27.1 śuddhaye saptamaṃ śrāddhaṃ brahmaṇā paribhāṣitam /
KūPur, 2, 23, 22.2 śeṣeṇaiva bhavecchuddhirahaḥ śeṣe trirātrakam //
KūPur, 2, 23, 23.1 maraṇotpattiyoge tu maraṇācchuddhiriṣyate /
KūPur, 2, 23, 39.2 teṣāmaśauce viprasya daśāhācchuddhiriṣyate //
KūPur, 2, 23, 45.2 daśarātreṇa śuddhiḥ syādityāha kamalodbhavaḥ //
KūPur, 2, 23, 54.1 ekāhāt kṣatriye śuddhirvaiśye syācca dvyahena tu /
KūPur, 2, 23, 57.2 snānenaiva bhavecchuddhiḥ sacailena na saṃśayaḥ //
KūPur, 2, 30, 17.2 kāmato maraṇācchuddhirjñeyā nānyena kenacit //
KūPur, 2, 32, 49.3 parākeṇāthavā śuddhirityāha bhagavānajaḥ //
KūPur, 2, 33, 2.2 caret sāṃtapanaṃ kṛcchraṃ tanniryātyātmaśuddhaye //
KūPur, 2, 33, 19.2 prājāpatyena śuddhiḥ syāt kakkubhāṇḍasya bhakṣaṇe //
KūPur, 2, 33, 43.2 ajñātabhuktaśuddhyarthaṃ jñātasya tu viśeṣataḥ //
KūPur, 2, 33, 61.2 cāndrāyaṇena śuddhiḥ syānna hyanyā tasya niṣkṛtiḥ //
KūPur, 2, 33, 62.2 cāndrāyaṇena śuddhiḥ syāt prājāpatyena vā punaḥ //
KūPur, 2, 33, 88.2 chindyācchiśnaṃ tu śuddhyarthaṃ careccāndrāyaṇaṃ tu vā //
Laṅkāvatārasūtra
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
Liṅgapurāṇa
LiPur, 1, 26, 34.2 bhasmasnānaṃ tataḥ kuryād vidhivad dehaśuddhaye //
LiPur, 1, 27, 5.1 dehaśuddhiṃ ca kṛtvaiva mūlamantraṃ nyaset kramāt /
LiPur, 1, 27, 23.2 skandaṃ vināyakaṃ devīṃ liṅgaśuddhiṃ ca kārayet //
LiPur, 1, 27, 35.1 śuddhiṃ kṛtvā yathānyāyaṃ sitavastreṇa sādhakaḥ /
LiPur, 1, 85, 87.1 toṣayettaṃ prayatnena bhāvaśuddhisamanvitaḥ /
LiPur, 1, 85, 132.2 durvṛttaḥ śuddhibhūyiṣṭhaḥ pāpīyān jñānadūṣakaḥ //
LiPur, 1, 85, 140.1 annaśuddhau sattvaśuddhirna mṛdā na jalena vai /
LiPur, 1, 85, 140.1 annaśuddhau sattvaśuddhirna mṛdā na jalena vai /
LiPur, 1, 85, 140.2 sattvaśuddhau bhavetsiddhis tato'nnaṃ pariśodhayet //
LiPur, 1, 85, 211.2 pāpaśuddhiryathā samyak kartumabhyudyato naraḥ //
LiPur, 1, 85, 212.1 pāpaśuddhir yataḥ samyag jñānasaṃpattihaitukī /
LiPur, 1, 85, 212.2 pāpaśuddhirna cetpuṃsaḥ kriyāḥ sarvāścaniṣphalāḥ //
LiPur, 1, 89, 9.2 aghoralakṣaṇaṃ mantraṃ tataḥ śuddhimavāpnuyāt //
LiPur, 1, 89, 42.2 mahāpātakaśuddhyarthaṃ tathaiva ca yathāvidhi //
LiPur, 1, 89, 45.2 avācyavācane caiva sahasrācchuddhirucyate //
LiPur, 1, 89, 47.2 smaraṇācchuddhimāpnoti nātra kāryā vicāraṇā //
LiPur, 1, 89, 60.2 rasānāmiha sarveṣāṃ śuddhirutplavanaṃ smṛtam //
LiPur, 1, 89, 61.2 uṣṇena vāriṇā śuddhis tathā sruksruvayorapi //
LiPur, 1, 89, 65.1 śākamūlaphalādīnāṃ dhānyavacchuddhiriṣyate /
LiPur, 1, 89, 80.1 ekāhād yajñayājināṃ śuddhiruktā svayaṃbhuvā /
LiPur, 1, 89, 82.1 snānamātreṇa vai śuddhirmaraṇe samupasthite /
LiPur, 1, 89, 85.1 aṣṭābdād ekarātreṇa śuddhiḥ syād bāndhavasya tu /
LiPur, 1, 89, 92.2 iti saṃkṣepataḥ proktā dravyaśuddhiranuttamā //
LiPur, 1, 89, 102.1 snātvārdhamāsāt saṃśuddhā tataḥ śuddhirbhaviṣyati /
LiPur, 1, 89, 108.2 kevalaṃ pañcagavyaṃ vā kṣīraṃ vā cātmaśuddhaye //
LiPur, 1, 98, 134.1 trilokātmā trilokeśaḥ śuddhaḥ śuddhī rathākṣajaḥ /
LiPur, 1, 108, 3.3 nindayanneva mānuṣyaṃ dehaśuddhiṃ cakāra saḥ //
LiPur, 2, 12, 23.1 puṣṇātyoṣadhijātāni dehināmātmaśuddhaye /
LiPur, 2, 20, 44.1 ṣaḍardhaśuddhir vihitā jñānayogena yoginām /
LiPur, 2, 20, 52.1 ayogī naiva jānāti tattvaśuddhiṃ śivātmikām //
LiPur, 2, 21, 46.2 tattvaśuddhiṃ tataḥ kuryātpañcatattvaprakārataḥ //
LiPur, 2, 22, 15.2 ṣaṣṭhena śuddhiṃ kṛtvaiva japedādyamanuttamam //
LiPur, 2, 23, 2.1 śivasnānaṃ purā kṛtvā tattvaśuddhiṃ ca pūrvavat /
LiPur, 2, 24, 4.1 tattvagatamātmānaṃ vyavasthāpya tattvaśuddhiṃ pūrvavat //
LiPur, 2, 24, 5.1 kṣmāmbho'gnivāyuvyomāntaṃ pañcacatuḥśuddhakoṭyante dhārāsahitena vyavasthāpya tacchuddhiṃ pūrvaṃ kuryāt //
LiPur, 2, 24, 6.1 tattvaśuddhiḥ ṣaṣṭhena sadyena tṛtīyena phaḍantāddharāśuddhiḥ //
LiPur, 2, 24, 6.1 tattvaśuddhiḥ ṣaṣṭhena sadyena tṛtīyena phaḍantāddharāśuddhiḥ //
LiPur, 2, 24, 7.1 ṣaṣṭhasahitena sadyena tṛtīyena phaḍantena vāritattvaśuddhiḥ //
LiPur, 2, 24, 8.1 vāhneyatṛtīyena phaḍantenāgniśuddhiḥ //
LiPur, 2, 24, 9.1 vāyavyacaturthena ṣaṣṭhasahitena phaḍantena vāyuśuddhiḥ //
LiPur, 2, 24, 10.1 ṣaṣṭhena sasadyena tṛtīyena phaḍantenākāśaśuddhiḥ //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 18.1 pṛthakpṛthaṅmūlenārghyaṃ dhūpaṃ dattvācamanīyaṃ ca teṣāmapi dhenumudrāṃ ca darśayitvā kavacenāvaguṇṭhyāstreṇa rakṣāṃ ca vidhāya dravyaśuddhiṃ kuryāt //
LiPur, 2, 24, 19.1 arghyodakamagre hṛdā gandham ādāyāstreṇa viśodhya pūjāprabhṛtikaraṇaṃ rakṣāntaṃ kṛtvaivaṃ dravyaśuddhiṃ pūjāsamarpaṇāntaṃ maunamāsthāya puṣpāñjaliṃ dattvā sarvamantrāṇi praṇavādinamo'ntājjapitvā puṣpāñjaliṃ tyajenmantraśuddhirittham //
LiPur, 2, 24, 19.1 arghyodakamagre hṛdā gandham ādāyāstreṇa viśodhya pūjāprabhṛtikaraṇaṃ rakṣāntaṃ kṛtvaivaṃ dravyaśuddhiṃ pūjāsamarpaṇāntaṃ maunamāsthāya puṣpāñjaliṃ dattvā sarvamantrāṇi praṇavādinamo'ntājjapitvā puṣpāñjaliṃ tyajenmantraśuddhirittham //
LiPur, 2, 24, 20.2 pūjāṃ paryuṣitāṃ gāyatryā samabhyarcya sāmānyārghyaṃ dattvā gandhapuṣpadhūpācamanīyaṃ svadhāntaṃ namo'ntaṃ vā dattvā brahmabhiḥ pṛthakpṛthakpuṣpāñjaliṃ dattvā phaḍantāstreṇa nirmālyaṃ vyapohya īśānyāṃ caṇḍam abhyarcyāsanamūrticaṇḍaṃ sāmānyāstreṇa liṅgapīṭhaṃ śivaṃ pāśupatāstreṇa viśodhya mūrdhni puṣpaṃ nidhāya pūjayelliṅgaśuddhiḥ //
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
LiPur, 2, 26, 8.2 mārgaśuddhistathā dvāri pūjāṃ vāstvadhipasya ca //
LiPur, 2, 55, 9.2 nāḍīśuddhyadhiko yastu recakādikramānvitaḥ //
LiPur, 2, 55, 13.1 bhāvayogaḥ samākhyātāścittaśuddhipradāyakaḥ /
Matsyapurāṇa
MPur, 13, 47.1 kapālamocane śuddhirmātā kāyāvarohaṇe /
MPur, 17, 43.1 yeṣāṃ na mātā na pitā na bandhurna gotraśuddhirna tathānnam asti /
MPur, 102, 1.2 nairmalyaṃ bhāvaśuddhiśca vinā snānaṃ na vidyate /
MPur, 144, 83.2 parigraho na teṣvasti dhanaśuddhimavāpnuyuḥ //
MPur, 146, 56.3 anayā cittaśuddhyā te paryāptaṃ janmanaḥ phalam //
Nāradasmṛti
NāSmṛ, 1, 2, 44.2 mukhaśuddhau hi śuddhiḥ syād vyavahārasya nānyathā //
NāSmṛ, 1, 2, 44.2 mukhaśuddhau hi śuddhiḥ syād vyavahārasya nānyathā //
NāSmṛ, 1, 3, 6.1 śuddheṣu vyavahāreṣu śuddhiṃ yānti sabhāsadaḥ /
NāSmṛ, 1, 3, 6.2 śuddhiś ca teṣāṃ dharmāddhi dharmam eva vadet tataḥ //
NāSmṛ, 2, 7, 2.2 prakāśaṃ krayataḥ śuddhiḥ kretuḥ steyaṃ rahaḥ krayāt //
NāSmṛ, 2, 7, 4.1 na gūhetāgamaṃ kretā śuddhis tasya tadāgamāt /
NāSmṛ, 2, 15/16, 25.2 tad aṅgaṃ tasya chettavyam evaṃ śuddhim avāpnuyāt //
NāSmṛ, 2, 15/16, 29.2 jihvāchedād bhavecchuddhiḥ sarvasvaharaṇena vā //
NāSmṛ, 2, 18, 43.1 yathā cāgnau sthitaṃ dīpte śuddhim āyāti kāñcanam /
NāSmṛ, 2, 18, 43.2 evam evāgamā sarve śuddhim āyānti rājasu //
NāSmṛ, 2, 20, 24.1 vyavahārābhiśasto 'yaṃ puruṣaḥ śuddhim icchati /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 129.0 śuddhivṛddhikaratvāt //
PABh zu PāśupSūtra, 1, 9, 262.2 bhāvaśuddhiḥ parā śuddhiḥ śeṣaṃ śṛṅgāramārjanam //
PABh zu PāśupSūtra, 1, 9, 262.2 bhāvaśuddhiḥ parā śuddhiḥ śeṣaṃ śṛṅgāramārjanam //
PABh zu PāśupSūtra, 3, 5.1, 12.0 āha avamatasya paribhūyamānasyācarataḥ kiṃ tāpaśāntireva uta śuddhir apyasti //
PABh zu PāśupSūtra, 3, 6, 9.0 āha kimavamānaḥ paribhavaśca kāyikaṃ mānasaṃ sādhanadvayamevāsya pāpakṣayaśuddhihetuḥ āhosvid vācikamapyasti neti //
PABh zu PāśupSūtra, 3, 7, 3.0 āha svaparavākyāvamānādibhiḥ śuddhirevāsya na tu vṛddhiḥ //
PABh zu PāśupSūtra, 3, 8, 13.0 āha kimavamānādibhiḥ śuddhirevāsya na tu vṛddhiriti //
PABh zu PāśupSūtra, 3, 9, 3.0 caśabdaḥ śuddhisamuccayārthaḥ pūrvadharmaniyogārthaśca //
PABh zu PāśupSūtra, 3, 10, 3.0 yasmādavamānādibhiḥ pāpapāpmanāṃ kṣaye śuddhiḥ sukṛtādāne ca vṛddhirbhavati //
PABh zu PāśupSūtra, 3, 16, 6.0 anenānṛtābhiyogenāsya dharmādharmayośca hānādānaśuddhirbhavati //
PABh zu PāśupSūtra, 3, 17, 6.0 anenānṛtābhiyogenāsya dharmādharmayos tyāgādānaśuddhirbhavati //
PABh zu PāśupSūtra, 4, 9, 13.0 yantrāṇi agniṣṭomādīni māsopavāsādīni ca gṛhasthādīnāṃ śuddhivṛddhikarāṇi //
PABh zu PāśupSūtra, 4, 10, 32.0 tasmāt kṛtsnamidameva vidhānamācīrṇamindreṇa duḥkhāntārthinā śuddhivṛddhyartham //
PABh zu PāśupSūtra, 4, 13, 11.0 yasmād indrasyāpi śuddhivṛddhikāriṇī ātmāpadeśena parāpadeśena ca bhagavatā asanmānacarir guṇīkṛtā tasmādityarthaḥ //
PABh zu PāśupSūtra, 5, 29, 5.0 tatrādidharmā apyasya tāvadāyatane vasatyarthaḥ vṛttirbhaikṣyaṃ balamaṣṭāṅgaṃ brahmacaryaṃ kriyāḥ sthānahasitādyāḥ snānaṃ kaluṣāpohaḥ śuddhiḥ jñānāvāptiḥ akaluṣatvaṃ ca lābhā iti //
PABh zu PāśupSūtra, 5, 29, 6.0 tathā asanmānaparibhavopadeśād āyatane vasatyarthaḥ vṛttirutsṛṣṭaṃ balamakaluṣatvam indriyadvārapidhānaṃ ca kriyā indriyāṇi pidhāya unmattavadavasthānaṃ pāpakṣayāc chuddhiḥ lābhastu kṛtsno dharmas tulyendriyajaye vartate //
PABh zu PāśupSūtra, 5, 29, 7.0 tathā vasatyarthaḥ śūnyāgāraguhā vṛttirbhaikṣyaṃ balaṃ gomṛgayoḥ sahadharmitvaṃ kriyā adhyayanadhyānādyā ajitendriyavṛttitāpohaḥ śuddhiḥ lābhastu devanityatā jitendriyatvaṃ ceti //
PABh zu PāśupSūtra, 5, 29, 9.0 yathālabdhamiti vṛttiḥ kriyā smṛtiḥ asmṛtyapohaḥ śuddhiḥ lābhastu sāyujyam //
PABh zu PāśupSūtra, 5, 29, 10.0 tathottaratra ṛṣir iti vasatyarthaḥ balamapramādaḥ prasāda upāyaḥ duḥkhāpohaḥ śuddhiḥ guṇāvāptiśca lābha iti //
PABh zu PāśupSūtra, 5, 39, 78.0 tasmāt prasādāt sarvaduḥkhāpoho guṇāvāptiś cadim upādhyantarāt paraparivādādivacanāt śuddhiriva yugapadityarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 60.1 evaṃ suniścitāḥ khalv ime guṇadharmāḥ parameśvarasyopahārakāle gāyatā bhāvayitavyāḥ satataṃ vā japaṃ ca kurvatā vibhaktyupasarganipātakriyāpadānām arthaiḥ saha cintanīyās tato 'cireṇaiva kālena śuddhivṛddhī bhavataḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 94.1 bhāṣyasyāpi tathaiva śrutatvān nādṛṣṭārtham adṛṣṭaśuddheś cāniścayāt trikānuparamaprasaṅgaḥ syāt tasmāt kaluṣanivṛttau pūrvakṛtādharmakṣapaṇavad vyabhicārakṛtādharmakṣapaṇārtham api vidhyācaraṇam eva kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 55.0 tatastatra pañca mantrānāvartayanneva svapet punarutthāyānenaiva vidhinā svapedyenāśveva śuddhivṛddhī bhavataḥ //
Suśrutasaṃhitā
Su, Sū., 12, 34.1 vamataḥ koṣṭhaśuddhiḥ syād dhūmagandhaś ca naśyati /
Su, Sū., 18, 3.1 ālepa ādya upakramaḥ eṣa sarvaśophānāṃ sāmānyaḥ pradhānatamaś ca taṃ ca pratirogaṃ vakṣyāmaḥ tato bandhaḥ pradhānaṃ tena śuddhirvraṇaropaṇamasthisaṃdhisthairyaṃ ca //
Su, Sū., 18, 6.3 tatra raktapittaprasādakṛdālepaḥ pradeho vātaśleṣmapraśamanaḥ saṃdhānaḥ śodhano ropaṇaḥ śophavedanāpahaś ca tasyopayogaḥ kṣatākṣateṣu yastu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate niruddhālepanasaṃjñaḥ tenāsrāvasaṃnirodho mṛdutā pūtimāṃsāpakarṣaṇam anantardoṣatā vraṇaśuddhiś ca bhavati //
Su, Sū., 46, 503.1 udgāraśuddhāvapi bhaktakāṅkṣā na jāyate hṛdgurutā ca yasya /
Su, Śār., 2, 12.2 vidhimuttaravastyantaṃ kuryādārtavaśuddhaye //
Su, Śār., 2, 16.1 yogānāṃ śuddhikaraṇaṃ śeṣāsvapyārtavārtiṣu /
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 40, 33.2 vikāropaśamaḥ śuddhirindriyāṇāṃ manaḥsukham //
Su, Cik., 40, 38.1 lāghavaṃ śirasaḥ śuddhiḥ srotasāṃ vyādhinirjayaḥ /
Su, Cik., 40, 38.2 cittendriyaprasādaśca śirasaḥ śuddhilakṣaṇam //
Su, Cik., 40, 45.2 śṛtāḥ snehāḥ śiraḥśuddhyai kalkastebhyo yathā hitaḥ //
Su, Cik., 40, 65.2 indriyāṇāṃ prasādaśca kavale śuddhilakṣaṇam //
Su, Utt., 55, 32.2 bastiśuddhikarāvāpaṃ caturguṇajalaṃ payaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.6 na teṣāṃ dharmādharmau satyānṛte śuddhyaśuddhyādi dvaitaṃ /
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
Viṣṇupurāṇa
ViPur, 1, 20, 33.1 tadrājyabhūtiṃ samprāpya karmaśuddhikarīṃ dvija /
ViPur, 3, 6, 15.1 ākhyānaiścāpyupākhyānairgāthābhiḥ kalpaśuddhibhiḥ /
ViPur, 3, 13, 19.2 ardhamāsaṃ tu vaiśyasya māsaṃ śūdrasya śuddhaye //
ViPur, 3, 18, 40.1 prāyaścittena mahatā śuddhiṃ prāpnotyanāpadi /
ViPur, 3, 18, 42.1 spṛṣṭe snānaṃ sacailasya śuddhiheturmahāmune /
ViPur, 3, 18, 42.2 puṃso bhavati tasyoktā na śuddhiḥ pāpakarmaṇaḥ //
Viṣṇusmṛti
ViSmṛ, 11, 12.1 vyavahārābhiśasto 'yaṃ mānuṣaḥ śuddhim icchati /
ViSmṛ, 13, 7.1 vyavahārābhiśasto 'yaṃ mānuṣaḥ śuddhim icchati /
ViSmṛ, 22, 21.1 hīnavarṇānām adhikavarṇeṣu sapiṇḍeṣu tadaśaucavyapagame śuddhiḥ //
ViSmṛ, 22, 35.1 jananāśaucamadhye yady aparaṃ jananāśaucaṃ syāt tadā pūrvāśaucavyapagame śuddhiḥ //
ViSmṛ, 22, 88.2 vāyuḥ karmārkakālau ca śuddhikartṝṇi dehinām //
ViSmṛ, 22, 93.2 nānāvidhānāṃ dravyāṇāṃ śuddheḥ śṛṇu vinirṇayam //
ViSmṛ, 23, 7.1 sauvarṇarājatābjamaṇimayānāṃ nirlepānām adbhiḥ śuddhiḥ //
ViSmṛ, 23, 39.2 tāvan mṛdvāri deyaṃ syāt sarvāsu dravyaśuddhiṣu //
ViSmṛ, 23, 46.2 kūpavat kathitā śuddhir mahatsu ca na dūṣaṇam //
ViSmṛ, 23, 57.1 dāhena ca bhuvaḥ śuddhir vāsenāpyathavā gavām /
ViSmṛ, 96, 8.1 teṣāṃ ca tasyādbhiḥ śuddhiḥ syāt //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 16.1, 1.1 dṛṣṭānuśravikaviṣayadoṣadarśī viraktaḥ puruṣadarśanābhyāsāt tacchuddhipravivekāpyāyitabuddhir guṇebhyo vyaktāvyaktadharmakebhyo virakta iti /
YSBhā zu YS, 2, 40.1, 2.1 kiṃca parair asaṃsargaḥ kāyasvabhāvāvalokī svam api kāyaṃ jihāsur mṛjjalādibhir ākṣālayann api kāyaśuddhim apaśyan kathaṃ parakāyair atyantam evāprayataiḥ saṃsṛjyeta //
YSBhā zu YS, 2, 41.1, 2.1 śuceḥ sattvaśuddhis tataḥ saumanasyaṃ tata aikāgryaṃ tata indriyajayas tataścātmadarśanayogyatvaṃ buddhisattvasya bhavatīty etac chaucasthairyād adhigamyata iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 72.1 vyabhicārād ṛtau śuddhir garbhe tyāgo vidhīyate /
YāSmṛ, 1, 77.2 ā śuddheḥ sampratīkṣyo hi mahāpātakadūṣitaḥ //
YāSmṛ, 1, 183.1 pātrāṇāṃ camasānāṃ ca vāriṇā śuddhir iṣyate /
YāSmṛ, 1, 188.1 bhūśuddhir mārjanād dāhāt kālād gokramaṇāt tathā /
YāSmṛ, 1, 190.2 bhasmādbhiḥ kāṃsyalohānāṃ śuddhiḥ plāvo dravasya ca //
YāSmṛ, 1, 191.1 amedhyāktasya mṛttoyaiḥ śuddhir gandhādikarṣaṇāt /
YāSmṛ, 2, 92.1 saṃdigdhalekhyaśuddhiḥ syāt svahastalikhitādibhiḥ /
YāSmṛ, 2, 94.1 dattvarṇaṃ pāṭayel lekhyaṃ śuddhyai vānyat tu kārayet /
YāSmṛ, 2, 107.1 muktvāgniṃ mṛditavrīhir adagdhaḥ śuddhim āpnuyāt /
YāSmṛ, 2, 109.2 gate tasmin nimagnāṅgaṃ paśyeccecchuddhim āpnuyāt //
YāSmṛ, 2, 111.2 yasya vegair vinā jīryecchuddhiṃ tasya vinirdiśet //
YāSmṛ, 2, 170.1 vikretur darśanāc chuddhiḥ svāmī dravyaṃ nṛpo damam /
YāSmṛ, 3, 14.2 icchatāṃ tatkṣaṇācchuddhiḥ pareṣāṃ snānasaṃyamān //
YāSmṛ, 3, 20.2 garbhasrāve māsatulyā niśāḥ śuddhes tu kāraṇam //
YāSmṛ, 3, 25.2 nivāsarājani prete tad ahaḥ śuddhikāraṇam //
YāSmṛ, 3, 31.2 paścāt tāpo nirāhāraḥ sarve 'mī śuddhihetavaḥ //
YāSmṛ, 3, 32.1 akāryakāriṇāṃ dānaṃ vego nadyāś ca śuddhikṛt /
YāSmṛ, 3, 60.2 salilaṃ śuddhir eteṣāṃ govālaiś cāvagharṣaṇam //
YāSmṛ, 3, 62.1 kartavyāśayaśuddhis tu bhikṣukeṇa viśeṣataḥ /
YāSmṛ, 3, 159.1 nīrajastamasā sattvaśuddhir niḥspṛhatā śamaḥ /
YāSmṛ, 3, 243.2 brahmahā dvādaśābdāni mitabhuk śuddhim āpnuyāt //
YāSmṛ, 3, 244.2 tathāśvamedhāvabhṛthasnānād vā śuddhim āpnuyāt //
YāSmṛ, 3, 248.1 saṃgrāme vā hato lakṣyabhūtaḥ śuddhim avāpnuyāt /
YāSmṛ, 3, 250.1 pātre dhanaṃ vā paryāptaṃ dattvā śuddhim avāpnuyāt /
YāSmṛ, 3, 253.2 surāpo 'nyatamaṃ pītvā maraṇācchuddhim ṛcchati //
YāSmṛ, 3, 265.1 upapātakaśuddhiḥ syād evaṃ cāndrāyaṇena vā /
YāSmṛ, 3, 327.1 anādiṣṭeṣu pāpeṣu śuddhiś cāndrāyaṇena ca /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 5.2 manasaś cāgamaśuddhiḥ ślokaś cāyaṃ munibhir uktaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 9.1 na balakṣapaṇī mandavibhraṃśā śuddhaye'pyalam /
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 3.0 śuddhaye śuddhyartham //
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 3.0 śuddhaye śuddhyartham //
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 4.0 śuddhyarthatvaṃ ca snehanadvāreṇa na sākṣāt //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 16.2 śuddhikāmo na śṛṇuyādyaśaḥ kalimalāpaham //
BhāgPur, 2, 7, 28.2 tacchuddhaye 'tiviṣavīryavilolajihvamuccāṭayiṣyaduragaṃ viharan hradinyām //
BhāgPur, 4, 7, 17.2 puroḍāśaṃ niravapan vīrasaṃsargaśuddhaye //
BhāgPur, 4, 24, 53.1 etadrūpamanudhyeyamātmaśuddhimabhīpsatām /
BhāgPur, 11, 6, 9.1 śuddhir nṛṇāṃ na tu tatheḍya durāśayānāṃ vidyāśrutādhyayanadānatapaḥkriyābhiḥ /
BhāgPur, 11, 21, 3.1 śuddhyaśuddhī vidhīyete samāneṣv api vastuṣu /
BhāgPur, 11, 21, 10.1 dravyasya śuddhyaśuddhī ca dravyeṇa vacanena ca /
BhāgPur, 11, 21, 15.1 mantrasya ca parijñānaṃ karmaśuddhir madarpaṇam /
Bhāratamañjarī
BhāMañj, 13, 415.2 manaḥ śuddhikṛtaṃ sarvaṃ pramāṇaṃ karma dehinām //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 63.1 kaphogravraṇakāsaghnī vaktraśuddhividhāyinī /
DhanvNigh, 1, 152.2 hṛdrogaplīhagulmārśobastiśuddhikaraḥ paraḥ //
DhanvNigh, 1, 154.2 hṛdrogaplīhagulmārśobastiśuddhikaraḥ paraḥ //
DhanvNigh, 1, 181.2 vastiśuddhikaraṃ vṛṣyaṃ hṛdyaṃ cetovikārajit //
DhanvNigh, 2, 22.2 drāvī drāvaṇakaścaiva lohānāṃ śuddhikārakaḥ //
DhanvNigh, 6, 3.2 śukrasya śuddhiṃ balavarṇavīryamojaśca puṣṭiṃ pradadāti hema //
Garuḍapurāṇa
GarPur, 1, 12, 2.1 yaṃ raṃ vaṃ lamiti kāyaśuddhiḥ /
GarPur, 1, 18, 13.2 pīṭhaśuddhiṃ tataḥ kuryācchoṣaṇādyaistataḥ smaret //
GarPur, 1, 26, 1.3 vidyākarī śuddhiḥ kāryā /
GarPur, 1, 48, 24.1 ālokanena dravyāṇi śuddhiṃ yānti na saṃśayaḥ /
GarPur, 1, 50, 83.1 aśaucaṃ caiva saṃsargācchuddhiḥ saṃsargavarjanāt /
GarPur, 1, 95, 20.1 vyabhicārādṛtau śuddhir garbhe tyāgaṃ karoti ca /
GarPur, 1, 97, 1.2 dravyaśuddhiṃ pravakṣyāmi tannibodhata sattamāḥ /
GarPur, 1, 97, 2.1 pātrāṇāṃ cāsanānāṃ ca vāriṇā śuddhiriṣyate /
GarPur, 1, 97, 5.1 bhasmakṣepādviśuddhiḥ syādbhūśuddhir mārjanādinā /
GarPur, 1, 105, 19.1 brahmahā dvādaśa samā mitabhuk śuddhimāpnuyāt /
GarPur, 1, 105, 20.2 śuddhiḥ syādbrāhmaṇatrāṇātkṛtvaivaṃ śuddhireva ca //
GarPur, 1, 105, 20.2 śuddhiḥ syādbrāhmaṇatrāṇātkṛtvaivaṃ śuddhireva ca //
GarPur, 1, 105, 24.2 surāmbughṛtagomūtraṃ pītvā śuddhiḥ surāpiṇaḥ //
GarPur, 1, 105, 28.1 ātmatulyaṃ suvarṇaṃ vā dattvā śuddhimiyāddvijaḥ /
GarPur, 1, 105, 31.2 upapātakaśuddhiḥ syāccāndrāyaṇavratena ca //
GarPur, 1, 105, 72.1 anādiṣṭeṣu pāpeṣu śuddhiścāndrāyaṇena tu /
GarPur, 1, 106, 10.2 īkṣatāṃ tatkṣaṇācchuddhiḥ pareṣāṃ snānasaṃyamāt //
GarPur, 1, 106, 18.1 nivāsarājani tathā tadahaḥ śuddhikāram /
GarPur, 1, 106, 21.2 paścāttāpo nirāhāraḥ sarveṣāṃ śuddhihetavaḥ //
GarPur, 1, 106, 22.1 akāryakāriṇāṃ dānaṃ vego nadyāstu śuddhikṛt /
GarPur, 1, 107, 14.1 ṣaṣṭhe caturahācchuddhiḥ saptame ca dinatrayam /
GarPur, 1, 107, 14.2 deśāntare mṛte bāle sadyaḥ śuddhiryato mṛte //
GarPur, 1, 113, 52.1 śīlaṃ kulaṃ naiva na caiva vidyā jñānaṃ guṇā naiva na bījaśuddhiḥ /
GarPur, 1, 147, 47.1 sarvākāraṃ rasādīnāṃ śuddhyāśuddhyāpi vā kramāt /
GarPur, 1, 147, 50.1 śuddhyāśuddhyā jvaraḥ kālaṃ dīrghamapyatra vartate /
GarPur, 1, 148, 10.1 anubandhī kapho yatra tatra tasyāpi śuddhikṛt /
GarPur, 1, 160, 36.2 śuddho vā śuddhihānirvā bhajeta spandanāni vā //
Gītagovinda
GītGov, 1, 3.1 vācaḥ pallavayati umāpatidharaḥ saṃdarbhaśuddhim girām jānīte jayadevaḥ eva śaraṇaḥ ślāghyaḥ durūhadrute /
Kathāsaritsāgara
KSS, 1, 5, 58.2 acirācca bhavecchuddhistathā cātra kathaṃ śṛṇu //
KSS, 1, 5, 76.2 śuddhiścāsyānyato jātā nahi dharmo 'nyathā bhavet //
KSS, 1, 5, 77.1 itthaṃ tavāpi śuddhiḥ syāttiṣṭha tāvadgṛhe mama /
KSS, 3, 2, 114.1 ahamatra viśāmyagnāvasyāḥ śuddhiprakāśane /
KSS, 3, 2, 116.1 agnipraveśaḥ kāryo me rājño hṛdayaśuddhaye /
KSS, 3, 6, 216.1 rājā pradattadānaḥ sann aputraḥ pāpaśuddhaye /
KSS, 4, 2, 241.1 iti taṃ cintayantaṃ ca garuḍaṃ pāpaśuddhaye /
KSS, 5, 1, 225.2 sampannaśuddhir nagarād gantuṃ pravavṛte tataḥ //
Kālikāpurāṇa
KālPur, 53, 40.3 śarīraśuddhiṃ manaso niveśaṃ bhūtaprasāraṃ kurute nṛṇāṃ tat //
KālPur, 55, 79.2 gururmantrasya mūlaṃ syānmūlaśuddhau tadudgatam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 14.2 śuddhyarthamamṛtā proktā vijayā sarvarogahṛt //
MPālNigh, 2, 54.2 udgāraśuddhidaṃ sūkṣmaṃ vibandhānāhaśūlajit //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 10.1 tad śuddhiṃ vrajati uktaṃ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 15, 23.3, 1.0 prāṇādhiṣṭhānatvena nikhilavyādhiniścayacikitsālakṣaṇāṃ janayannekaikasmin sukhabodhārthaṃ sarvavyādhyuparodha guṇaviśeṣākrāntānām viśiṣṭakāryotpāda śukraśoṇitaśuddhyanantaraṃ strīpuṃnapuṃsakalakṣaṇāni sāmarthyādviṣamānnahetavaḥ nikhilavyādhiniścayacikitsālakṣaṇāṃ śukraśoṇitaśuddhyanantaraṃ nikhilavyādhiniścayacikitsālakṣaṇāṃ abhighātādityādi //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 97.3 yasmāccāndrāyaṇāt śuddhisteṣāṃ bhavati nānyathā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 105.2 kartus tātkālikī śuddhiḥ pūrvāśaucena śudhyati //
Rasamañjarī
RMañj, 1, 36.1 sarvasiddhamatam etad īritaṃ sūtaśuddhikaram adbhutaṃ param /
RMañj, 3, 60.2 sattvasevī vayaḥstambhaṃ kṛtaśuddhirlabhetsudhīḥ //
RMañj, 3, 79.2 rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye //
RMañj, 3, 88.2 kāntapāṣāṇaśuddhau tu rasakarma samācaret //
RMañj, 3, 91.1 varāṭā kāñjike svinnā yāmācchuddhim avāpnuyāt /
RMañj, 3, 93.2 saptavāraṃ prayatnena śuddhimāyāti niścitam //
RMañj, 3, 95.2 dinaikaṃ lohaje pātre śuddhimāyātyasaṃśayaḥ //
RMañj, 5, 3.1 svarṇādilohaparyantaṃ śuddhirbhavati niścitam /
RMañj, 5, 17.2 bhāgena kṣārarājena drāvitaṃ śuddhimicchatā //
RMañj, 5, 27.2 snuhyarkasvarase'pyevaṃ śulbaśuddhirbhaviṣyati //
RMañj, 5, 38.2 trivāraṃ śuddhimāyāti sacchidre haṇḍikāntare //
Rasaprakāśasudhākara
RPSudh, 4, 108.2 pañcavārāṇi cāyāti śuddhiṃ rītistu tatkṣaṇāt //
RPSudh, 4, 115.1 hayamūtre drutaṃ samyak nikṣiptaṃ śuddhimṛcchati /
RPSudh, 5, 14.1 pācitaṃ doṣaśūnyaṃ tu śuddhimāyāti niścitam /
RPSudh, 5, 118.1 amlatoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti ca /
RPSudh, 6, 58.2 śuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam //
RPSudh, 6, 76.2 sveditā hyāranālena yāmācchuddhimavāpnuyāt //
RPSudh, 6, 84.1 gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhimṛcchati /
RPSudh, 7, 27.1 yāmāvadhi sveditameva vajraṃ śuddhiṃ prayātīha kulatthatoye /
RPSudh, 7, 54.1 teṣāṃ ca śuddhiṃ śṛṇu bhairavoktāṃ yathā hi doṣasya vināśanaṃ syāt /
RPSudh, 7, 55.1 kṣāreṇa sarveṇa hi vidrumaṃ ca godugdhatas tārkṣyamupaiti śuddhim /
RPSudh, 7, 55.2 dhānyasyāmlaiḥ puṣparāgasya śuddhiṃ kaulatthe vai kvāthyamānaṃ hi vajram //
RPSudh, 7, 56.2 vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti //
RPSudh, 10, 23.2 satvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet //
Rasaratnasamuccaya
RRS, 1, 10.1 śuddhyarthamapi lohānāṃ tantrādikaraṇāni ca /
RRS, 1, 10.2 śuddhiḥ sattvaṃ drutirbhasmakaraṇaṃ ca pravakṣyate //
RRS, 1, 30.1 rogibhyo yo rasaṃ datte śuddhipākasamanvitam /
RRS, 2, 78.3 taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam //
RRS, 2, 92.3 āyāti śuddhiṃ vimalo dhātavaśca yathā pare //
RRS, 2, 118.1 elātoyena saṃbhinnaṃ siddhaṃ śuddhimupaiti tat /
RRS, 2, 123.0 sasyakaṃ śuddhimāpnoti raktavargeṇa bhāvitam //
RRS, 2, 140.0 jambīrakarkoṭakaśṛṅgaverair vibhāvanābhiścapalasya śuddhiḥ //
RRS, 3, 21.2 gavyājyavidruto vastrādgālitaḥ śuddhimṛcchati //
RRS, 3, 49.0 gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati //
RRS, 3, 57.0 kāsīsaṃ śuddhimāpnoti pittaiśca rajasā striyāḥ //
RRS, 3, 67.0 tuvarī kāñjike kṣiptvā tridinācchuddhimṛcchati //
RRS, 3, 77.3 svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt //
RRS, 3, 111.0 sūryāvartādiyogena śuddhimeti rasāñjanam //
RRS, 3, 121.0 kaṅkuṣṭhaṃ śuddhimāyāti tridhā śuṇṭhyambubhāvitam //
RRS, 3, 141.0 varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ //
RRS, 3, 144.0 tad abdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate //
RRS, 3, 158.2 dhmātāni śuddhivargeṇa milanti ca parasparam //
RRS, 5, 29.3 svarṇādilohapatrāṇāṃ śuddhireṣā praśasyate //
RRS, 5, 31.1 nāgena ṭaṃkaṇenaiva vāpitaṃ śuddhimṛcchati /
RRS, 10, 25.2 sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet //
RRS, 11, 65.1 haṭho rasaḥ sa vijñeyaḥ samyak śuddhivivarjitaḥ /
Rasaratnākara
RRĀ, R.kh., 1, 30.2 tasmāddoṣaviśuddhyarthaṃ rasaśuddhirvidhīyate //
RRĀ, R.kh., 2, 14.2 ityevaṃ śuddhayaḥ khyātā yatheṣṭaikā prakārayet //
RRĀ, R.kh., 5, 28.2 vyāghrīkandagataṃ vajraṃ saptāhācchuddhim ṛcchati //
RRĀ, R.kh., 7, 17.1 dolāyantre caturyāmaṃ śuddhireṣā mahottamā /
RRĀ, R.kh., 7, 36.1 mardayedāyase pātre dinācchuddhiḥ śilājatoḥ /
RRĀ, R.kh., 7, 37.1 saptavāraṃ prayatnena śuddhimāyāti niścitam /
RRĀ, R.kh., 7, 40.2 pṛthagbhāvyaṃ vidhānena śuddhiṃ yānti dine dine //
RRĀ, R.kh., 8, 4.1 svarṇādilohapatrāṇāṃ śuddhireṣā prakīrtitā /
RRĀ, R.kh., 8, 33.1 nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhim ṛcchati /
RRĀ, R.kh., 8, 67.1 nānāvidhaṃ mataṃ tāmraṃ śuddhyarthaṃ bhāgapañcakam /
RRĀ, R.kh., 9, 8.2 prakṣālayedāranāle śoṣyaṃ śuddhim avāpnuyāt //
RRĀ, R.kh., 9, 62.1 ruddhvā gajapuṭe pacyācchuddhimāyāti nānyathā /
RRĀ, R.kh., 10, 84.0 paścāduddhṛtya gṛhṇīyād varāṭīṃ śuddhimāgatām //
RRĀ, Ras.kh., 1, 4.2 tato viśeṣaśuddhyarthaṃ ketakīstanajaṃ dravam //
RRĀ, V.kh., 2, 23.2 tatpakvaṃ kāñcanīdrāvaiḥ secayecchuddhimāpnuyāt /
RRĀ, V.kh., 2, 25.1 pūrvakvāthena dolāyāṃ śuddhimāpnoti nānyathā /
RRĀ, V.kh., 2, 54.1 sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param /
RRĀ, V.kh., 3, 65.2 saptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam //
RRĀ, V.kh., 3, 68.2 ityevaṃ saptadhā kuryācchuddhimāyāti gandhakam //
RRĀ, V.kh., 3, 85.2 pācitaṃ śuddhimāyāti tālaṃ sarvatra yojayet //
RRĀ, V.kh., 3, 87.2 dolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam //
RRĀ, V.kh., 3, 88.2 taireva dinamekaṃ tu mardayecchuddhim āpnuyāt //
RRĀ, V.kh., 3, 92.2 abhrapatrādyuparasān śuddhihetostu pācayet //
RRĀ, V.kh., 3, 96.3 tīvrānale dinaikena śuddhimāyānti tāni vai //
RRĀ, V.kh., 3, 105.2 svarṇādilohapatrāṇi śuddhimāyānti niścitam //
RRĀ, V.kh., 3, 107.2 ghoṣāratāmrapatrāṇāṃ śuddhyai gajapuṭe pacet //
Rasendracintāmaṇi
RCint, 1, 17.2 tāvattasya kutaḥ śuddhirjāyate mṛtasūtake //
RCint, 1, 27.1 rogibhyo yo rasaṃ datte śuddhipākasamanvitam /
RCint, 5, 2.2 athavā kāñjike tadvatsaghṛte śuddhimāpnuyāt //
RCint, 5, 5.2 evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet //
RCint, 6, 5.2 saptadhābhiniṣiktāni śuddhim āyāntyanuttamām //
RCint, 6, 9.2 nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhimṛcchati /
RCint, 7, 101.0 vāntirbhrāntiryadā na stastadā śuddhiṃ vinirdiśet //
RCint, 7, 109.2 rambhātoyena vā pāko ghasraṃ vimalaśuddhaye //
RCint, 7, 113.2 kāntapāṣāṇaśuddhau tu rasakarma samācaret //
RCint, 7, 115.0 varāṭī kāñjike svinnā yāmācchuddhimavāpnuyāt //
RCint, 7, 117.2 saptavāraṃ prayatnena śuddhimāyāti niścitam //
RCint, 8, 197.2 pṛthagevaiṣāṃ śuddhistāmre śuddhistato dvividhā //
RCint, 8, 197.2 pṛthagevaiṣāṃ śuddhistāmre śuddhistato dvividhā //
RCint, 8, 201.2 utsvedya gṛhasalilena nirguṇḍīkalke'sakṛcchuddhau //
Rasendracūḍāmaṇi
RCūM, 4, 5.1 śāstreṣu vihitā śuddhirbrahmahatyākṛtāmapi /
RCūM, 4, 5.2 viśvāsaghātināṃ puṃsāṃ na śuddhirmaraṇaṃ vinā //
RCūM, 4, 66.1 dhamet prakaṭamūṣāyāṃ vaṅkanālena śuddhaye /
RCūM, 5, 30.1 pātenaiva mahāśuddhirnandinā parikīrtitā /
RCūM, 5, 120.2 sattvānāṃ drāvaṇe śuddhau sā mūṣā gostanī bhavet //
RCūM, 8, 27.2 rasabandhe vadhe śuddhau vihitaḥ śambhunā svayam //
RCūM, 10, 109.2 elātoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti tat //
RCūM, 10, 133.1 taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam /
RCūM, 11, 9.1 gavyājyairvidruto vastragālitaḥ śuddhimṛcchati /
RCūM, 11, 53.1 tuvarī kāñjike kṣiptā tridinācchuddhim ṛcchati /
RCūM, 11, 74.2 kaṅkuṣṭhaṃ śuddhimāyāti tridhā śreṣṭhāmbubhāvitam //
RCūM, 11, 88.1 gairikaṃ hi gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati /
RCūM, 11, 102.2 varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ //
RCūM, 11, 104.1 tadabdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate /
RCūM, 11, 114.2 dhmātāni śuddhivargeṇa milanti ca parasparam //
RCūM, 14, 12.2 svarṇakāryaṃ na tena syāttasmāt śuddhir vidhīyate /
RCūM, 14, 58.1 imāṃ śuddhiṃ vijānāti śivo vā nandikeśvaraḥ /
RCūM, 15, 22.2 yojayāmāsa taṃ pūrvaṃ vinā śuddhyāpi siddhidam //
RCūM, 15, 30.2 ūrdhvaṃ daśapalāṃśena śuddhim āpnotyaśeṣataḥ //
RCūM, 15, 66.2 tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte //
Rasendrasārasaṃgraha
RSS, 1, 123.2 evaṃ gaṃdhakaśuddhiḥ syāt sarvarogeṣu yojayet //
RSS, 1, 172.3 svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt //
RSS, 1, 204.2 rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye //
RSS, 1, 219.2 kāntapāṣāṇaśuddhau tu rasakarma samācaret //
RSS, 1, 222.1 varāṭī kāñjike svinnā yāvacchuddhimavāpnuyāt /
RSS, 1, 228.2 saptavāraṃ prayatnena śuddhimāyāti niścitam //
RSS, 1, 229.2 saptavāramajāmūtrair bhāvitaṃ śuddhimeti hi //
RSS, 1, 233.2 dinaikaṃ lauhaje pātre śuddhimāyātyasaṃśayam //
RSS, 1, 237.2 śuddhimāyāntyamī yojyā bhiṣagbhiryogasiddhaye //
RSS, 1, 246.2 evaṃ svarṇādilauhāni śuddhim āyāntyasaṃśayam //
RSS, 1, 261.1 nāgena kṣārarājena drāvitaṃ śuddhimṛcchati /
RSS, 1, 280.0 trivārān śuddhim āyātaḥ sacchidre haṇḍikāntare //
RSS, 1, 296.2 saptadhā tvabhiṣiktāni śuddhimāyāntyanuttamām //
RSS, 1, 372.3 trirātraṃ śuddhimāyāti jaipālamamṛtopamam //
Rasādhyāya
RAdhy, 1, 13.1 sūtadoṣāṃs tataḥ śuddhiṃ saṃskārāt prāk vadāmyaham /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 10.0 aparair āhārair dehaśuddherabhāvāt //
RAdhyṬ zu RAdhy, 13.2, 2.0 teṣāṃ doṣāṇām apagamopāyaiḥ śuddhiṃ nirmalatāṃ tato'ṣṭādaśa pāṭasāraṇādīn saṃskārān pūrvaṃ vadāmi //
RAdhyṬ zu RAdhy, 161.2, 6.0 ata eva sarvatra gandhakaśuddhiyuktir gopitaiṣeti jñeyam //
RAdhyṬ zu RAdhy, 161.2, 7.0 sadoṣe ca gandhake jārite na kāryasiddhiriti tu gurumukhād gandhakaśuddhir avagantavyā //
RAdhyṬ zu RAdhy, 166.2, 10.0 evaṃ kṛte'pi sarvathā na śuddhaṃ dravyaṃ yadi vāvadūlotādikudhātumasādhikyaṃ tadāmasavāravarṇikayā jīkakeṇa vā lavaṇamiśreṇa pūrvarītyaiva puṭadvayatrayadāne sarvamalaśuddhiḥ //
RAdhyṬ zu RAdhy, 166.2, 11.0 iti pañcamṛtsnābhiḥ sarvadoṣaśuddhiḥ //
Rasārṇava
RArṇ, 4, 43.2 mṛdbhāgās tāraśuddhyartham uttamā varavarṇini //
RArṇ, 4, 44.2 raktavargakṛtālepā sarvaśuddhiṣu śobhanā //
RArṇ, 4, 45.2 śuklavargakṛtālepā śuklaśuddhiṣu śobhanā //
RArṇ, 4, 61.2 mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet //
RArṇ, 6, 60.2 saṃsthāpya māsaparyyantaṃ tatra śuddhirbhavetpriye //
RArṇ, 6, 80.2 śodhayettridinaṃ vajraṃ śuddhimeti sureśvari //
RArṇ, 7, 12.2 vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti //
RArṇ, 7, 45.0 sasyakaḥ śuddhimāpnoti raktavargeṇa bhāvitaḥ //
RArṇ, 7, 90.3 mahārasāścoparasāḥ śuddhimāyānti bhāvitāḥ //
RArṇ, 7, 104.1 nāgena kṣārarājena drāvitaṃ śuddhimicchati /
RArṇ, 14, 155.1 kācaṭaṅkaṇayogena dhmātaḥ śuddhimavāpnuyāt /
RArṇ, 18, 73.2 trisaptāhādvarārohe kāyaśuddhistu jāyate //
Ratnadīpikā
Ratnadīpikā, 1, 13.1 strīvajraṃ dehaśuddhyarthaṃ klībasaṅkhyā napuṃsake /
Rājanighaṇṭu
RājNigh, Guḍ, 122.2 mukhakaṇṭhotthadoṣaghnī śleṣmaśuddhikarī parā //
RājNigh, Pipp., 172.2 śukrāmaśamanaṃ caiva kaṇṭhaśuddhikaraṃ laghu //
RājNigh, Pipp., 187.2 raktaśuddhikarī tāpapittodrekaharā śubhā //
RājNigh, Śat., 58.2 śvāsakāsabhramaghnī ca pārade śuddhikārikā //
RājNigh, Mūl., 123.2 rocanaṃ jvaraharaṃ mahārśasāṃ nāśanaṃ ca malamūtraśuddhikṛt //
RājNigh, Mūl., 193.2 kaṇṭhaśuddhikarau medhyau dīpanau rucikārakau /
RājNigh, Mūl., 201.2 vṛṣyaṃ dāhaśramaviśamanaṃ mūtraśuddhiṃ vidhatte pittonmādāpaharakaphadaṃ kharbujaṃ vīryakāri //
RājNigh, Śālm., 96.2 vātaprakopaṇī rucyā kaṇṭhaśuddhikarī parā //
RājNigh, Prabh, 51.1 vṛścikālī kaṭus tiktā soṣṇā hṛdvaktraśuddhikṛt /
RājNigh, Prabh, 75.2 kaphānilaharaḥ sūtaśuddhikṛt recanīyakaḥ //
RājNigh, Āmr, 237.1 tailvanaṃ madhuraṃ rucyaṃ kaṇṭhaśuddhikaraṃ laghu /
RājNigh, Āmr, 244.1 āmaṃ pūgaṃ kaṣāyaṃ mukhamalaśamanaṃ kaṇṭhaśuddhiṃ vidhatte raktāmaśleṣmapittapraśamanam udarādhmānahāraṃ saraṃ ca /
RājNigh, 12, 38.2 tvagdoṣaśophakaṇḍūtivraṇaghnaḥ koṣṭhaśuddhidaḥ //
RājNigh, 12, 146.2 kaṇṭhaśuddhikaraṃ rucyaṃ vātadoṣaniṣūdanam //
RājNigh, Pānīyādivarga, 96.1 vṛṣyo raktāsrapittaśramaśamanapaṭuḥ śītalaḥ śleṣmado 'lpaḥ snigdho hṛdyaś ca rucyo racayati ca mudaṃ sūtraśuddhiṃ vidhatte /
RājNigh, Kṣīrādivarga, 53.2 srotaḥśuddhikaraṃ kaphānilaharaṃ viṣṭambhaśūlāpahaṃ pāṇḍuśvāsavikāragulmaśamanaṃ mastu praśastaṃ laghu //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 19.1, 1.0 hyastane'nne āhāre jīrṇa eva jīrṇamātra eva na tvannābhilāṣe sati śuddhaye śodhanārthaṃ bahuḥ uttamayā mātrayā sneho'cchaḥ kevalaḥ peyatvena śasyate //
SarvSund zu AHS, Utt., 39, 13.2, 2.0 athavā purāṇaśakṛtaḥ śuddhiṃ yāvat tāvad yāvakaṃ sasarpiṣkaṃ dadyāt //
SarvSund zu AHS, Utt., 39, 13.2, 5.0 bahutaramalasya bahutarairevāhobhiḥ śuddhiḥ syād ityuktavān ā śuddheḥ purāṇaśakṛto 'thavā iti //
SarvSund zu AHS, Utt., 39, 13.2, 5.0 bahutaramalasya bahutarairevāhobhiḥ śuddhiḥ syād ityuktavān ā śuddheḥ purāṇaśakṛto 'thavā iti //
Skandapurāṇa
SkPur, 10, 34.2 apaḥ spṛśanti śuddhyarthaṃ bhāgaṃ yacchanti me tataḥ /
Tantrasāra
TantraS, 1, 6.0 tatra pauruṣam ajñānaṃ dīkṣādinā nivartetāpi kiṃ tu dīkṣāpi buddhigate anadhyavasāyātmake ajñāne sati na sambhavati heyopādeyaniścayapūrvakatvāt tattvaśuddhiśivayojanārūpāyā dīkṣāyā iti //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 12, 3.0 kāluṣyāpagamo hi śuddhiḥ kāluṣyaṃ ca tadekarūpe 'pi atatsvabhāvarūpāntarasaṃvalanābhimānaḥ //
TantraS, Trayodaśam āhnikam, 10.0 iha hi kriyākārakāṇāṃ parameśvarābhedapratipattidārḍhyasiddhaye pūjākriyā udāharaṇīkṛtā tatra ca sarvakārakāṇām itthaṃ parameśvarībhāvaḥ tatra yaṣṭrādhārasya sthānaśuddhyāpādānakaraṇayor arghapātraśuddhinyāsābhyām yaṣṭur dehanyāsāt yājyasya sthaṇḍilādinyāsāt //
TantraS, Trayodaśam āhnikam, 10.0 iha hi kriyākārakāṇāṃ parameśvarābhedapratipattidārḍhyasiddhaye pūjākriyā udāharaṇīkṛtā tatra ca sarvakārakāṇām itthaṃ parameśvarībhāvaḥ tatra yaṣṭrādhārasya sthānaśuddhyāpādānakaraṇayor arghapātraśuddhinyāsābhyām yaṣṭur dehanyāsāt yājyasya sthaṇḍilādinyāsāt //
TantraS, Trayodaśam āhnikam, 40.0 satyataḥ tadāviṣṭasya tathāpi bahir api kāryo yāgo 'vacchedahānaya eva yo 'pi tathā samāveśabhāk na bhavati tasya mukhyo bahiryāgaḥ tadabhyāsāt samāveśalābho yatas tasyāpi tu paśutātirodhānāyāntaryāgaḥ tadarūḍhāv api tatsaṃkalpabalasya śuddhipradatvāt //
TantraS, Caturdaśam āhnikam, 26.0 evaṃ śivāntatattvaśuddhiḥ tato yojanikoktakrameṇa pūrṇāhutiḥ //
TantraS, 17, 2.0 tataḥ sādhāraṇamantreṇa śivīkṛte agnau vrataśuddhiṃ kuryāt tanmantrasampuṭaṃ nāma kṛtvā prāyaścittaṃ śodhayāmi iti svāhāntaṃ śataṃ juhuyāt //
TantraS, Dvāviṃśam āhnikam, 9.0 tatra snānādikartavyānapekṣayaiva pūrṇānandaviśrāntyaiva labdhaśuddhiḥ prathamaṃ prāṇasaṃviddehaikībhāvaṃ bhāvayitvā saṃvidaś ca paramaśivarūpatvāt saptaviṃśativāraṃ mantram uccārya mūrdhavaktrahṛdguhyamūrtiṣu anulomavilomābhyāṃ viśvādhvaparipūrṇatā parameśvare aparatve parāparatve paratve 'pi ca //
Tantrāloka
TĀ, 1, 189.2 aśuddhiśudhyamānatvaśuddhitastu mitho 'pi tat //
TĀ, 1, 310.1 sūtrakᄆptistattvaśuddhiḥ pāśadāho 'tha yojanam /
TĀ, 3, 289.1 snānaṃ vrataṃ dehaśuddhirdhāraṇā mantrayojanā /
TĀ, 4, 115.1 snānaśuddhyarcanāhomadhyānajapyādiyogataḥ /
TĀ, 4, 119.1 saivāśuddhiḥ parākhyātā śuddhistaddhīvimardanam /
TĀ, 4, 213.2 nātra śuddhirna cāśuddhirna bhakṣyādivicāraṇam //
TĀ, 4, 222.1 prakāśatātirikte kiṃ śuddhyaśuddhī hi vastunaḥ /
TĀ, 4, 222.2 aśuddhasya ca bhāvasya śuddhiḥ syāttādṛśaiva kim //
TĀ, 4, 226.2 śivātmatā teṣu śuddhiryadi tatrāpi sā na kim //
TĀ, 4, 228.2 nanu codanayā śuddhyaśuddhyādikaviniścayaḥ //
TĀ, 4, 231.2 śuddhyaśuddhī ca sāmānyavihite tattvabodhini //
TĀ, 4, 241.2 śrīmadvīrāvalau coktaṃ śuddhyaśuddhinirūpaṇe //
TĀ, 4, 243.1 tasmādyatsaṃvido nātidūre tacchuddhim āvahet /
TĀ, 4, 244.2 bahiḥ satsvapi bhāveṣu śuddhyaśuddhī na nīlavat //
TĀ, 8, 327.1 dīkṣākāle 'dharādhvasthaśuddhau yaccādharādhvagam /
TĀ, 11, 83.1 ṣaḍvidhaḥ svavapuḥśuddhau śuddhiṃ so 'dhvādhigacchati /
TĀ, 11, 83.1 ṣaḍvidhaḥ svavapuḥśuddhau śuddhiṃ so 'dhvādhigacchati /
TĀ, 11, 83.2 ekena vapuṣā śuddhau tatraivānyaprakāratām //
TĀ, 11, 84.1 antarbhāvyācarecchuddhimanusaṃdhānavān guruḥ /
TĀ, 11, 87.2 siddhāntavāmadakṣādau citrāṃ śuddhiṃ vitanvate //
TĀ, 12, 15.1 kalpanāśuddhisaṃdhyādernopayogo 'tra kaścana /
TĀ, 16, 27.2 yā śivādvayatādṛṣṭiḥ sā śuddhiḥ paramīkṛtiḥ //
TĀ, 16, 169.2 dvidhā bhogaḥ śubhe śuddhiḥ kālatrayavibhedini //
TĀ, 16, 173.1 avibhinne kriyājñāne karmaśuddhau tathaiva te /
TĀ, 16, 177.2 tādṛgeva bhavetkarmaśuddhau tvanyaiva citratā //
TĀ, 16, 189.1 yasmāddvātriṃśaddhā bhogaḥ śubhaśuddhyaśuddhikālabhidā /
TĀ, 16, 225.2 dehaśuddhyarthamapyetattulyametena vastutaḥ //
TĀ, 17, 8.1 sāmānyarūpe tattvānāṃ kramācchuddhiṃ samācaret /
TĀ, 17, 61.2 bhāvayenmiśritaṃ vāri śuddhiyogyaṃ tato bhavet //
TĀ, 17, 74.1 māyānte śuddhimāyāte vāgīśī yā purābhavat /
TĀ, 17, 116.1 māyāntaśuddhau sarvāḥ syuḥ kriyā hyaparayā sadā /
TĀ, 19, 10.1 vidhiṃ pūrvoditaṃ sarvaṃ kṛtvā samayaśuddhitaḥ /
TĀ, 19, 25.2 svayaṃ ca karma kurvīta tattvaśuddhyādikaṃ guruḥ //
TĀ, 19, 53.1 akṛtādhikṛtirvāpi guruḥ samayaśuddhaye /
TĀ, 20, 11.2 tulāśuddhiparīkṣāṃ vā kuryātpratyayayoginīm //
TĀ, 20, 16.1 uktā seyaṃ tulāśuddhidīkṣā pratyayadāyinī //
TĀ, 26, 31.1 śuddhiṃ vidhāya mantrāṇāṃ yathāsthānaṃ niveśanam /
Ānandakanda
ĀK, 1, 2, 112.2 astreṇa liṅgaṃ samprokṣya liṅgaśuddhiṃ vidhāya ca //
ĀK, 1, 6, 26.2 evaṃ kṛtvā dehaśuddhiṃ śālyannaṃ kṣīrabhojanam //
ĀK, 1, 7, 25.2 pūrvoktavatprakurvīta dehaśuddhyādikaṃ vidhim //
ĀK, 1, 7, 49.1 śuddhirmṛdudrutībhasma vaikrāntasya tu vajravat /
ĀK, 1, 7, 178.2 varṣeṇa dehaśuddhiḥ syāddvivarṣādāmayāccyutaḥ //
ĀK, 1, 13, 25.2 pūrvoktavad dehaśuddhiṃ kuryādvāntivirecanaiḥ //
ĀK, 1, 16, 1.2 caturbhiḥ sādhakair dhīrairviśuddhaiḥ śuddhikāṅkṣibhiḥ //
ĀK, 1, 20, 124.2 pūrayedyastu matimānnāḍīśuddhirato bhavet //
ĀK, 1, 23, 733.1 kācaṭaṅkaṇayogena dhmātaḥ śuddhimavāpnuyāt /
ĀK, 1, 26, 30.1 pātanaiva mahāśuddhistaṇḍulī parikīrtitā /
ĀK, 1, 26, 171.2 sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet //
ĀK, 1, 26, 195.1 śuklavargakṛtālepā śuklaśuddhiṣu śasyate /
ĀK, 2, 1, 22.1 ityevaṃ saptadhā kuryācchuddhimāyāti gandhakaḥ /
ĀK, 2, 1, 54.2 svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt //
ĀK, 2, 1, 78.1 karoti kuṣṭhaṃ tāpaṃ ca śuddhihīnā manaḥśilā /
ĀK, 2, 1, 93.2 mākṣikaṃ mārayatyeva śuddhihīnaṃ surārcite //
ĀK, 2, 1, 110.2 ḍolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam //
ĀK, 2, 1, 190.2 saptavāraṃ prayatnena śuddhimāyāti niścitam //
ĀK, 2, 1, 245.2 taireva dinamekaṃ tu mardayecchuddhimāpnuyāt //
ĀK, 2, 1, 325.1 pañcatiktaśṛtaiḥ kvāthaiḥ śuddhiṃ kuryātsuguggulum /
ĀK, 2, 1, 357.2 saptavāraṃ prayatnena śuddhimāyāti niścayam //
ĀK, 2, 1, 365.2 abhrapatrādyuparasān śuddhihetoḥ prapācayet //
ĀK, 2, 2, 14.2 saukhyaṃ vīryaṃ balaṃ hanti tasmācchuddhirudīryate //
ĀK, 2, 2, 20.1 svarṇādilohapatrāṇāṃ śuddhireṣā praśasyate /
ĀK, 2, 3, 11.1 nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhimṛcchati /
ĀK, 2, 3, 12.1 taptaṃ taptaṃ tārapatraṃ secayecchuddhim āpnuyāt /
ĀK, 2, 3, 12.2 piśācasaṃbhave yadvā prakṣiptaṃ śuddhimāpnuyāt //
ĀK, 2, 4, 14.2 imāṃ śuddhiṃ vijānīyācchivo vā nandikeśvaraḥ //
ĀK, 2, 4, 20.1 taptaṃ taptaṃ tridhā siñcyācchuddhimāyāti niścayam /
ĀK, 2, 4, 45.2 nānāvidhaṃ mṛtaṃ tāmraṃ śuddhyarthaṃ bhāgapañcakam //
ĀK, 2, 5, 21.1 dhānyāmlaiḥ kṣālitaṃ bhūyaḥ śoṣitaṃ śuddhimāpnuyāt /
ĀK, 2, 7, 25.2 ruddhvā puṭedgajapuṭe śuddhimāyāti nānyathā //
ĀK, 2, 8, 57.1 hṛtpārśvapīḍāṃ pāṇḍuṃ ca tatastacchuddhirucyate /
ĀK, 2, 8, 61.2 ḍolāyantravidhānena tataḥ śuddhimavāpnuyāt //
ĀK, 2, 8, 62.2 vyāghrīkandagataṃ vajraṃ saptāhācchuddhimāpnuyāt //
ĀK, 2, 8, 65.1 tatpakvaṃ pācanadrāvaiḥ secitaṃ śuddhimāpnuyāt /
ĀK, 2, 8, 182.1 taptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam /
ĀK, 2, 8, 214.2 ḍolāyantre caturyāmaṃ śuddhireṣāṃ mahottamā //
Āryāsaptaśatī
Āsapt, 2, 460.1 yat khalu khalamukhahutavahavinihitam api śuddhim eva parameti /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 20.2, 1.0 yavasya gurorapi bahuvātatvaṃ rūkṣatvāt kiṃvā suśrute yavo laghuḥ paṭhitaḥ tenātrāpyagururiti mantavyaṃ balyaśca srotaḥśuddhikaratvāt prabhāvādvā //
ĀVDīp zu Ca, Sū., 28, 30.2, 4.0 śuddhiriti vamanādinā //
ĀVDīp zu Ca, Cik., 1, 24.2, 13.0 yadyapīha saṃśodhanair iti bahuvacanaprayogāt sarvāṇyeva saṃśodhanāni saṃmatāni tathāpīha rasāyane viśeṣeṇa yaugikatvāddharītakyādiprayoga evoktaḥ anye tu harītakyādiprayogeṇaiva paraṃ saṃśodhanaṃ kartavyam ityāhuḥ saṃśodhanair iti bahuvacanaṃ punar yāvacchuddher harītakyādiprayogasyaiva karaṇaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 28.2, 2.0 trirātrādivikalpatrayaṃ hīnamadhyottamaśuddhiviṣayam //
ĀVDīp zu Ca, Cik., 1, 4, 38.2, 1.0 manaḥśuddhyaiva prayatātmatāyāṃ labdhāyāṃ punas tadabhidhānam itaramānasaguṇeṣu prayatātmatāyā abhyarhitatopadarśanārtham //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 5.1, 15.0 ity evaṃ dehaśuddhyādyaiḥ samādhyantaiś ca yā bhavet //
Śukasaptati
Śusa, 19, 3.2 santikā ca śuddhiṃ jñātvā rātrau mahatā tūryaśabdena yakṣagṛhaṃ gatā /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 72.1 taurī śaṅkhaṃ ca kaṅkuṣṭhaṃ śuddhimāyāti niścitam /
ŚdhSaṃh, 2, 11, 73.1 bhāvayetsaptadhā pittairajāyāḥ śuddhimṛcchati /
ŚdhSaṃh, 2, 11, 76.1 dolāyantreṇa śuddhiḥ syāttataḥ kāryeṣu yojayet /
ŚdhSaṃh, 2, 12, 15.1 evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet /
ŚdhSaṃh, 2, 12, 16.1 saptavāraṃ prayatnena śuddhimāyāti niścitam /
ŚdhSaṃh, 2, 12, 294.1 ajāpayasi saṃsvinnaṃ yāmataḥ śuddhim āpnuyāt /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 3.0 evaṃ suvarṇādīnāṃ caturṇāṃ viśuddhirbhavati svarṇādilohānāmiti grahaṇena tīkṣṇādīnāmapi śuddhirevaṃ boddhavyā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 5.0 atha nāgavaṅgayorviśeṣaśuddhiṃ darśayannāha nāgeti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 9.3 ruddhvā gajapuṭe paktvā śuddhimāyānti niścitam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 6.0 yadyapi śuddhirasya pūrvaṃ kathitā tathāpi punaḥ śodhanamasya viṣanivṛttyarthaṃ kālimāpagamārthaṃ ca vihitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 30.0 atha ca māritasyāsya śuddhyarthaṃ vidhimapyāha svāṃgaśītalamuddhṛtyetyādi tattāmraṃ svāṅgaśītalaṃ saṃgṛhya paścāt sūraṇadravaiḥ kṛtvā dinamekaṃ saṃmardya paścādgolakaṃ kṛtvā saghṛtenārdhagandhakakalkena golakaṃ lepayitvā tadanu mūṣāntardhṛtvā nirodhya ca gajapuṭe pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 10.0 atha mṛtābhrasyāpi śuddhimāha tulyamityādi sugamam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 2.0 śuddhiḥ pūrvaṃ kathitā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 13.0 bhāvanārthadravastu yāvad dravyaṃ drāvitaṃ bhavati evaṃ śuddhimṛcchatīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 7.1 evaṃ gandhakaśuddhiḥ syāt sarvakarmasu yojayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 2.0 śuddhiścāsya pūrvaṃ kathitā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 3.0 śuddhireṣāṃ pūrvakathitaiva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 3.0 yāvadgatadravaṃ bhavati ityanena mṛtatāmraśuddhiḥ kathitetyabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 203.2, 2.0 takraghaṭādividhānaṃ cāsya śuddhau kathitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 2.0 śuddhaṃ saṃskāritaṃ rasendraḥ pāradaḥ tasyaiko bhāgaḥ śuddhagandhakasya dvau bhāgau gandhakaśuddhiśca pūrvaṃ kathitaiva //
Abhinavacintāmaṇi
ACint, 1, 7.1 cintāmaṇeḥ prathamataḥ kiraṇaiś caturbhiḥ dravyasya mānam akhilasya rasasya śuddhiḥ /
ACint, 1, 102.2 kṛmivātaharaṃ rucisaṃjananaṃ svaraśuddhikaraṃ galadoṣaharam //
Bhāvaprakāśa
BhPr, 6, 2, 151.0 jvare tu satataṃ pathyaṃ koṣṭhaśuddhikaraṃ param //
BhPr, 6, 2, 251.2 udgāraśuddhidaṃ sūkṣmaṃ vibandhānāhaśūlajit //
BhPr, 7, 3, 72.1 vaṅgaṃ vidhatte khalu śuddhihīnamākṣepakampau ca kilāsagulmau /
BhPr, 7, 3, 200.2 saptavārānprayatnena śuddhimāyāti niścitam //
BhPr, 7, 3, 239.2 śuddhimāyāntyamī yojyā bhiṣagbhiryogasiddhaye //
Gheraṇḍasaṃhitā
GherS, 1, 9.2 yogānalena saṃdahya ghaṭaśuddhiṃ samācaret //
GherS, 5, 2.2 nāḍīśuddhiṃ tataḥ paścāt prāṇāyāmaṃ ca sādhayet //
GherS, 5, 33.3 nāḍīśuddhiṃ samāsādya prāṇāyāmaṃ samabhyaset //
GherS, 5, 34.2 nāḍīśuddhiṃ kathaṃ kuryān nāḍīśuddhis tu kīdṛśī /
GherS, 5, 34.2 nāḍīśuddhiṃ kathaṃ kuryān nāḍīśuddhis tu kīdṛśī /
GherS, 5, 35.4 tasmād ādau nāḍīśuddhiṃ prāṇāyāmaṃ tato 'bhyaset //
GherS, 5, 36.1 nāḍīśuddhir dvidhā proktā samanur nirmanus tathā /
GherS, 5, 37.2 śṛṇuṣva samanuṃ caṇḍa nāḍīśuddhir yathā bhavet //
GherS, 5, 38.3 nāḍīśuddhiṃ prakurvīta prāṇāyāmaviśuddhaye //
GherS, 5, 46.1 evaṃvidhāṃ nāḍīśuddhiṃ kṛtvā nāḍīṃ viśodhayet /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 46.2 sa tatra rudragāyatrīṃ japan māsena śuddhyati //
GokPurS, 12, 20.1 tāni sarvāṇi śuddhyarthaṃ devyās tatra gatāni vai /
Gorakṣaśataka
GorŚ, 1, 94.1 śuddhim eti yadā sarvaṃ nāḍīcakraṃ malākulam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 3.0 evaṃ svarṇādilohānāṃ śuddhiḥ samprajāyate //
ŚGDīp zu ŚdhSaṃh, 2, 11, 58.1, 2.0 tadā mākṣikaṃ śuddhimṛcchati śuddhiṃ prāpnoti //
ŚGDīp zu ŚdhSaṃh, 2, 11, 58.1, 2.0 tadā mākṣikaṃ śuddhimṛcchati śuddhiṃ prāpnoti //
Haribhaktivilāsa
HBhVil, 1, 13.1 dvārakodbhavacakrāṇi śuddhayaḥ pīṭhapūjanam /
HBhVil, 1, 222.1 nātra cintyo 'riśuddhyādir nārimitrādilakṣaṇam /
HBhVil, 2, 176.2 caraṇāmṛtapāne'pi śuddhyarthācamanakriyā //
HBhVil, 3, 22.1 athecchan paramāṃ śuddhiṃ mūrdhni dhyātvā guroḥ padau /
HBhVil, 3, 66.3 nātyantaśuddhiṃ labhate 'ntarātmā yathā hṛdisthe bhagavaty anante //
HBhVil, 3, 174.2 tisras tu pādayor deyāḥ śuddhikāmena nityaśaḥ //
HBhVil, 3, 222.3 tataḥ kuryāt prayatnena śuddhyarthaṃ dantadhāvanam //
HBhVil, 3, 352.3 āpātam ācarecchaucaṃ bhāvaduṣṭo na śuddhibhāk //
HBhVil, 4, 57.3 bhasmāmbubhiś ca kāṃsyānāṃ śuddhiḥ plāvo dravasya ca //
HBhVil, 4, 64.3 kṣāreṇa śuddhiṃ kāṃsyasya lauhasya ca vinirdiśet //
HBhVil, 4, 65.3 triḥsaptamārjanācchuddhir na tu kāṃsyasya tāpanam //
HBhVil, 4, 68.2 lohānāṃ dahanācchuddhir bhasmanā gomayena vā /
HBhVil, 4, 69.1 kāṣṭhānāṃ takṣaṇācchuddhir mṛdgomayajalair api /
HBhVil, 4, 69.2 mṛṇmayānāṃ tu pātrāṇāṃ dahanācchuddhir iṣyate //
HBhVil, 4, 71.3 tasyaivaṃ śodhanaṃ proktaṃ sāmānyadravyaśuddhikṛt //
HBhVil, 4, 73.2 alpāśauce bhavecchuddhiḥ śoṣaṇaprokṣaṇādibhiḥ //
HBhVil, 4, 80.4 prokṣaṇāt kathitā śuddhir ity āha bhagavān yamaḥ //
HBhVil, 4, 82.1 cailavatcarmaṇāṃ śuddhir vaidalānāṃ tathaiva ca /
HBhVil, 4, 82.2 śākamūlaphalānāṃ ca dhānyavatśuddhir iṣyate //
HBhVil, 4, 84.3 tāvan mṛdvāri cādeyaṃ sarvāsu dravyaśuddhiṣu //
HBhVil, 4, 85.2 vastravaidalacarmādeḥ śuddhiḥ prakṣālanaṃ smṛtam /
HBhVil, 4, 85.3 atiduṣṭasya tanmātraṃ tyajecchittvā tu śuddhaye //
HBhVil, 4, 96.1 anye'pi śuddhividhayo dravyāṇāṃ smṛtiśāstrataḥ /
HBhVil, 4, 119.3 śarīraśuddhir vijñeyā na tu snānaphalaṃ bhavet //
HBhVil, 4, 168.3 sarvāṅgeṣu mahāśuddhisiddhaye kamalāsana //
HBhVil, 5, 4.2 teṣām āgamamārgeṇa śuddhir na śrautavartmanā //
HBhVil, 5, 108.2 ṛddhiḥ samṛddhiḥ śuddhiś ca buddhir mūrtir natiḥ kṣamā //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 59.2 abhyasen nāḍikāśuddhiṃ mudrādipavanīkriyām //
HYP, Dvitīya upadeśaḥ, 5.1 śuddhim eti yadā sarvaṃ nāḍīcakraṃ malākulam /
HYP, Dvitīya upadeśaḥ, 6.2 yathā suṣumṇānāḍīsthā malāḥ śuddhiṃ prayānti ca //
HYP, Dvitīya upadeśaḥ, 19.1 yadā tu nāḍīśuddhiḥ syāt tathā cihnāni bāhyataḥ /
Janmamaraṇavicāra
JanMVic, 1, 191.1 pūrtyā śuddhyā vyākhyayā saṃskṛtaḥ stāt pūrṇo granthaḥ śreyase sajjanānām //
Mugdhāvabodhinī
MuA zu RHT, 3, 19.2, 5.2 mārito dehaśuddhyarthaṃ mūrchito vyādhināśanaḥ /
MuA zu RHT, 4, 8.2, 2.2 satvasevī vayaḥstambhaṃ kṛtaśuddhirlabhetsudhīḥ /
MuA zu RHT, 9, 2.2, 4.0 ca punaḥ tair gaganarasoparasalohacūrṇair aśuddhaiḥ śuddhivarjitaistadbījaṃ na śudhyate śuddhihīnaṃ syāt kāraṇānurūpaṃ kāryamitinyāyāt //
MuA zu RHT, 9, 2.2, 4.0 ca punaḥ tair gaganarasoparasalohacūrṇair aśuddhaiḥ śuddhivarjitaistadbījaṃ na śudhyate śuddhihīnaṃ syāt kāraṇānurūpaṃ kāryamitinyāyāt //
MuA zu RHT, 19, 4.2, 6.0 anyatkiṃ kaṭurohiṇyāḥ tiktāyāḥ kvathitaṃ prasādhitaṃ samyak śuddhikaraṇaṃ anuprayuñjīta svedānantaram ityabhiprāyaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 15.1 binduyukśrīkaṇṭhānantatārtīyaiḥ madhyamāditalaparyantaṃ kṛtakaraśuddhiḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 1.1 ataḥ śuddhiṃ pravakṣyāmi janane maraṇe tathā /
ParDhSmṛti, 3, 3.1 upāsane tu viprāṇām aṅgaśuddhiś ca jāyate /
ParDhSmṛti, 3, 9.2 ṣaṣṭhe caturahācchuddhiḥ saptame tu dinatrayāt //
ParDhSmṛti, 4, 13.1 śuddhyartham aṣṭame caiva ṣaṇ māsān kṛcchram ācaret /
ParDhSmṛti, 6, 26.2 gomūtrayāvakāhāras trirātrācchuddhim āpnuyāt //
ParDhSmṛti, 6, 39.1 bhasmanā tu bhavecchuddhir ubhayos tāmrakāṃsyayoḥ /
ParDhSmṛti, 6, 67.2 yad annaṃ pratiṣiddhaṃ syād annaśuddhis tathaiva ca //
ParDhSmṛti, 6, 72.1 svalpam annaṃ tyajed vipraḥ śuddhir droṇāḍhake bhavet /
ParDhSmṛti, 6, 74.2 sneho vā goraso vāpi tatra śuddhiḥ kathaṃ bhavet //
ParDhSmṛti, 6, 75.2 analajvālayā śuddhir gorasasya vidhīyate //
ParDhSmṛti, 7, 1.1 athāto dravyaśuddhis tu parāśaravaco yathā /
ParDhSmṛti, 7, 1.2 dāravāṇāṃ pātrāṇāṃ takṣaṇācchuddhir iṣyate //
ParDhSmṛti, 7, 10.1 sūtikāṃ spṛśataś caiva kathaṃ śuddhir vidhīyate /
ParDhSmṛti, 7, 27.1 pāṣāṇe tu punar gharṣaḥ śuddhir evam udāhṛtā /
ParDhSmṛti, 7, 27.2 mṛṇmaye dahanācchuddhir dhānyānāṃ mārjanād api //
ParDhSmṛti, 7, 28.2 aurṇanetrapaṭānāṃ ca prokṣaṇācchuddhir iṣyate //
ParDhSmṛti, 7, 30.2 śoṣayitvātapenaiva prokṣaṇācchuddhitām iyuḥ //
ParDhSmṛti, 7, 38.2 śuddhiṃ samuddharet paścāt svastho dharmaṃ samācaret //
ParDhSmṛti, 9, 23.2 vyāpādayati yo gāṃ tu tasya śuddhiṃ vinirdiśet //
ParDhSmṛti, 10, 1.2 agamyāgamane caiva śuddhyai cāndrāyaṇaṃ caret //
ParDhSmṛti, 10, 6.2 godvayaṃ dakṣiṇāṃ dadyācchuddhiṃ pārāśaro 'bravīt //
ParDhSmṛti, 10, 11.2 daśa gomithunaṃ dadyācchuddhiṃ pārāśaro 'bravīt //
ParDhSmṛti, 10, 22.2 godvayaṃ dakṣiṇāṃ dadyācchuddhiṃ pārāśaro 'bravīt //
ParDhSmṛti, 11, 17.1 gāyatryaṣṭasahasreṇa śuddhiḥ syācchūdrasūtake /
ParDhSmṛti, 12, 4.1 viṇmūtrabhojī śuddhyarthaṃ prājāpatyaṃ samācaret /
ParDhSmṛti, 12, 5.2 pratyavasitavarṇānāṃ kathaṃ śuddhir vidhīyate //
ParDhSmṛti, 12, 8.1 godvayaṃ dakṣiṇāṃ dadyācchuddhiṃ svāyaṃbhuvo 'bravīt /
ParDhSmṛti, 12, 78.2 tataḥ śuddhim avāpnoti rājñāsau mukta eva ca //
Rasakāmadhenu
RKDh, 1, 1, 214.2 mṛdbhāgāstāraśuddhyartham uttamā varavarṇinī //
RKDh, 1, 1, 215.2 raktavargakṛtālepā sarvaśuddhiṣu śobhanā //
RKDh, 1, 1, 216.2 śuklavargakṛtālepā śuklaśuddhiṣu śobhanā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 91.2, 5.0 tāramākṣikāt pṛthaktvenābhihitavimalalakṣaṇabhedaśuddhisattvaguṇapāṭhānāṃ vaiyarthyāpatteśca //
RRSṬīkā zu RRS, 8, 76, 2.0 śuddham akṛtrimam uttamaṃ khanijaṃ svarṇaṃ rūpyaṃ vaitacchāstroktaśuddhyā suśuddhaṃ kṛtvātra grāhyam //
RRSṬīkā zu RRS, 9, 16.3, 3.0 yuktadravyaiḥ śuddhiyogyaiḥ kāñjikādibhiḥ pātanopayogidravaiśca saha saṃyukto raso ghaṭe sacchidropakaṇṭhe vahnisthite mṛnmayaghaṭe pūrvaṃ vinikṣiptaḥ kāryaḥ //
RRSṬīkā zu RRS, 9, 49.2, 5.0 ghaṭāntare tāpotpattiparyantaṃ pāradaśuddhyartham etadyantrasyopayogo bodhyaḥ //
Rasasaṃketakalikā
RSK, 2, 54.1 kāṃsyapittalayoḥ prokte tāmravacchuddhimāraṇe /
RSK, 4, 113.2 tridinaṃ madhunā yonerlepaṃ śuddhikaraṃ param //
Rasataraṅgiṇī
RTar, 3, 15.2 sattvadrāvaṇaśuddhyarthā sā mūṣā gostanī matā //
Rasārṇavakalpa
RAK, 1, 467.2 drāvayitvā niṣiktena daśataḥ śuddhimāpnuyāt //
RAK, 1, 470.1 drāvayitvā niṣiñceta daśataḥ śuddhimāpnuyāt /
RAK, 1, 479.2 viṣopaviṣalohāni samyak śuddhikramāṇyapi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 53, 35.2 anyathā brahmahatyāyāḥ śuddhir me na bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 53, 38.1 etā hatyā bhaviṣyanti kathaṃ śuddhirbhavet tava /
SkPur (Rkh), Revākhaṇḍa, 53, 42.2 akāmāt pātakaṃ jātaṃ kathaṃ śuddhirbhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 173, 2.2 yatra śuddhiṃ parāṃ prāpto devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 176, 6.2 yadā tu śūlaśuddhyarthaṃ rudro devagaṇaiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 198, 85.2 kapālamocane śuddhirmātā kāyāvarohaṇe //
SkPur (Rkh), Revākhaṇḍa, 222, 1.3 tilaprāśanakṛdyatra jābāliḥ śuddhimāptavān //
SkPur (Rkh), Revākhaṇḍa, 222, 9.2 prādād ihāmutrikīṃ tu śuddhiṃ sālokyamātmakam //
SkPur (Rkh), Revākhaṇḍa, 225, 12.3 nānāpāpāgnitaptāyā dehi śuddhiṃ parāṃ mama //
SkPur (Rkh), Revākhaṇḍa, 227, 44.1 tanmadhye ca mahārāja yo vrajecchuddhikāṅkṣayā /
SkPur (Rkh), Revākhaṇḍa, 227, 51.2 dambhāhaṅkārarahitaḥ śuddhyarthaṃ sa vimucyate //
SkPur (Rkh), Revākhaṇḍa, 227, 53.3 yajjñātvā niścitaṃ me syān manaḥśuddhestu kāraṇam //
Sātvatatantra
SātT, 3, 24.1 śāntiḥ puṣṭiḥ svavākśuddhir buddhir vidyā svarakṣatā /
SātT, 7, 9.1 sattvaśuddhikaraṃ nāma nāma jñānapradaṃ smṛtam /
Uḍḍāmareśvaratantra
UḍḍT, 8, 13.13 etac cūrṇaṃ śvetakaṅkolīmūlaṃ lakṣmaṇācūrṇaṃ ca samaṃ kṛtvā kuṅkumakvāthena sahartusamaye sadā bhakṣaṇārthaṃ dīyate tadā tasyāḥ śarīraśuddhir bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
Yogaratnākara
YRā, Dh., 31.3 snuhyarkakṣīrasecairvā śulbaśuddhiḥ prajāyate //
YRā, Dh., 54.3 evaṃ triśaḥ kṛte lohaṃ śuddhim āpnotyasaṃśayam //
YRā, Dh., 107.2 sacchidrahaṇḍikāsaṃsthastrivāraṃ śuddhimāpnuyāt //
YRā, Dh., 161.3 taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam //
YRā, Dh., 184.2 bhāvayetsaptadhā mūtrairajāyāḥ śuddhimṛcchati //
YRā, Dh., 187.2 triphalāvāriṇā svedyaṃ taddvayaṃ śuddhimṛcchati //
YRā, Dh., 200.2 malādidoṣatrayametadatra naisargikaṃ śuddhimato'bhidhāsye //
YRā, Dh., 298.2 saptavāraṃ prayatnena śuddhimāyāti niścitam //
YRā, Dh., 339.2 yāmamātrādbhavecchuddhir dantībījaṃ pacedyathā //
YRā, Dh., 342.2 rāmaṭhaṃ śuddhimāpnoti rasayogeṣu yojayet //
YRā, Dh., 349.2 mardayedyāmamātraṃ tu karpūraṃ śuddhim āpnuyāt //
YRā, Dh., 359.2 ajāpayasi saṃsvinnaṃ yāmataḥ śuddhimāpnuyāt //
YRā, Dh., 361.2 dolāyantre jalakṣīre praharācchuddhimṛcchati //
YRā, Dh., 370.1 dolāyantre dinaikaṃ tu pācitaḥ śuddhim āpnuyāt /
YRā, Dh., 378.1 lāṅgalī śuddhimāyāti dinaṃ gomūtrasaṃsthitā /
YRā, Dh., 379.1 guñjā kāñjikasaṃsvinnā śuddhimāyāti yāmataḥ /