Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 1, 30.2 tasmāddoṣaviśuddhyarthaṃ rasaśuddhirvidhīyate //
RRĀ, R.kh., 2, 14.2 ityevaṃ śuddhayaḥ khyātā yatheṣṭaikā prakārayet //
RRĀ, R.kh., 5, 28.2 vyāghrīkandagataṃ vajraṃ saptāhācchuddhim ṛcchati //
RRĀ, R.kh., 7, 17.1 dolāyantre caturyāmaṃ śuddhireṣā mahottamā /
RRĀ, R.kh., 7, 36.1 mardayedāyase pātre dinācchuddhiḥ śilājatoḥ /
RRĀ, R.kh., 7, 37.1 saptavāraṃ prayatnena śuddhimāyāti niścitam /
RRĀ, R.kh., 7, 40.2 pṛthagbhāvyaṃ vidhānena śuddhiṃ yānti dine dine //
RRĀ, R.kh., 8, 4.1 svarṇādilohapatrāṇāṃ śuddhireṣā prakīrtitā /
RRĀ, R.kh., 8, 33.1 nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhim ṛcchati /
RRĀ, R.kh., 8, 67.1 nānāvidhaṃ mataṃ tāmraṃ śuddhyarthaṃ bhāgapañcakam /
RRĀ, R.kh., 9, 8.2 prakṣālayedāranāle śoṣyaṃ śuddhim avāpnuyāt //
RRĀ, R.kh., 9, 62.1 ruddhvā gajapuṭe pacyācchuddhimāyāti nānyathā /
RRĀ, R.kh., 10, 84.0 paścāduddhṛtya gṛhṇīyād varāṭīṃ śuddhimāgatām //
RRĀ, Ras.kh., 1, 4.2 tato viśeṣaśuddhyarthaṃ ketakīstanajaṃ dravam //
RRĀ, V.kh., 2, 23.2 tatpakvaṃ kāñcanīdrāvaiḥ secayecchuddhimāpnuyāt /
RRĀ, V.kh., 2, 25.1 pūrvakvāthena dolāyāṃ śuddhimāpnoti nānyathā /
RRĀ, V.kh., 2, 54.1 sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param /
RRĀ, V.kh., 3, 65.2 saptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam //
RRĀ, V.kh., 3, 68.2 ityevaṃ saptadhā kuryācchuddhimāyāti gandhakam //
RRĀ, V.kh., 3, 85.2 pācitaṃ śuddhimāyāti tālaṃ sarvatra yojayet //
RRĀ, V.kh., 3, 87.2 dolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam //
RRĀ, V.kh., 3, 88.2 taireva dinamekaṃ tu mardayecchuddhim āpnuyāt //
RRĀ, V.kh., 3, 92.2 abhrapatrādyuparasān śuddhihetostu pācayet //
RRĀ, V.kh., 3, 96.3 tīvrānale dinaikena śuddhimāyānti tāni vai //
RRĀ, V.kh., 3, 105.2 svarṇādilohapatrāṇi śuddhimāyānti niścitam //
RRĀ, V.kh., 3, 107.2 ghoṣāratāmrapatrāṇāṃ śuddhyai gajapuṭe pacet //