Occurrences

Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ayurvedarasāyana
Bhāgavatapurāṇa
Kathāsaritsāgara
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Sarvāṅgasundarā
Tantrāloka
Haribhaktivilāsa
Parāśaradharmasaṃhitā

Taittirīyabrāhmaṇa
TB, 2, 1, 4, 8.2 nirṇenekti śuddhyai /
Taittirīyasaṃhitā
TS, 6, 2, 7, 33.0 ava cokṣati pra ca kirati śuddhyai //
Mahābhārata
MBh, 6, BhaGī 5, 11.2 yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye //
MBh, 12, 159, 64.2 cāndrāyaṇaṃ carenmāsaṃ kṛcchraṃ vā pāpaśuddhaye //
Manusmṛti
ManuS, 6, 30.2 vidyātapovivṛddhyarthaṃ śarīrasya ca śuddhaye //
ManuS, 11, 165.2 caret sāṃtapanaṃ kṛcchraṃ tan niryāty ātmaśuddhaye //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 16, 19.1 hyastane jīrṇa evānne sneho'cchaḥ śuddhaye bahuḥ /
AHS, Sū., 20, 23.1 dhūmaṃ pītvā kavoṣṇāmbukavaḍān kaṇṭhaśuddhaye /
AHS, Śār., 1, 64.2 madhuraiḥ sādhitaṃ śuddhyai purāṇaśakṛtas tathā //
AHS, Cikitsitasthāna, 14, 109.1 yojayed āsavāriṣṭān nigadān mārgaśuddhaye /
AHS, Cikitsitasthāna, 17, 3.1 navāyasaṃ vā doṣāḍhyaḥ śuddhyai mūtraharītakīḥ /
AHS, Utt., 24, 25.1 aśāntau śirasaḥ śuddhyai yateta vamanādibhiḥ /
Kumārasaṃbhava
KumSaṃ, 6, 56.1 adyaprabhṛti bhūtānām adhigamyo 'smi śuddhaye /
KumSaṃ, 8, 47.2 brahma gūḍham abhisaṃdhyam ādṛtāḥ śuddhaye vidhivido gṛṇanty amī //
Kūrmapurāṇa
KūPur, 2, 20, 27.1 śuddhaye saptamaṃ śrāddhaṃ brahmaṇā paribhāṣitam /
KūPur, 2, 33, 2.2 caret sāṃtapanaṃ kṛcchraṃ tanniryātyātmaśuddhaye //
Liṅgapurāṇa
LiPur, 1, 26, 34.2 bhasmasnānaṃ tataḥ kuryād vidhivad dehaśuddhaye //
LiPur, 1, 89, 108.2 kevalaṃ pañcagavyaṃ vā kṣīraṃ vā cātmaśuddhaye //
LiPur, 2, 12, 23.1 puṣṇātyoṣadhijātāni dehināmātmaśuddhaye /
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
Suśrutasaṃhitā
Su, Śār., 2, 12.2 vidhimuttaravastyantaṃ kuryādārtavaśuddhaye //
Su, Cik., 40, 45.2 śṛtāḥ snehāḥ śiraḥśuddhyai kalkastebhyo yathā hitaḥ //
Viṣṇupurāṇa
ViPur, 3, 13, 19.2 ardhamāsaṃ tu vaiśyasya māsaṃ śūdrasya śuddhaye //
Yājñavalkyasmṛti
YāSmṛ, 2, 94.1 dattvarṇaṃ pāṭayel lekhyaṃ śuddhyai vānyat tu kārayet /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 9.1 na balakṣapaṇī mandavibhraṃśā śuddhaye'pyalam /
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 3.0 śuddhaye śuddhyartham //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 28.2 tacchuddhaye 'tiviṣavīryavilolajihvamuccāṭayiṣyaduragaṃ viharan hradinyām //
BhāgPur, 4, 7, 17.2 puroḍāśaṃ niravapan vīrasaṃsargaśuddhaye //
Kathāsaritsāgara
KSS, 3, 2, 116.1 agnipraveśaḥ kāryo me rājño hṛdayaśuddhaye /
KSS, 3, 6, 216.1 rājā pradattadānaḥ sann aputraḥ pāpaśuddhaye /
KSS, 4, 2, 241.1 iti taṃ cintayantaṃ ca garuḍaṃ pāpaśuddhaye /
Rasamañjarī
RMañj, 3, 79.2 rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye //
Rasaratnākara
RRĀ, V.kh., 3, 107.2 ghoṣāratāmrapatrāṇāṃ śuddhyai gajapuṭe pacet //
Rasendracintāmaṇi
RCint, 7, 109.2 rambhātoyena vā pāko ghasraṃ vimalaśuddhaye //
Rasendracūḍāmaṇi
RCūM, 4, 66.1 dhamet prakaṭamūṣāyāṃ vaṅkanālena śuddhaye /
Rasendrasārasaṃgraha
RSS, 1, 204.2 rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 19.1, 1.0 hyastane'nne āhāre jīrṇa eva jīrṇamātra eva na tvannābhilāṣe sati śuddhaye śodhanārthaṃ bahuḥ uttamayā mātrayā sneho'cchaḥ kevalaḥ peyatvena śasyate //
Tantrāloka
TĀ, 19, 53.1 akṛtādhikṛtirvāpi guruḥ samayaśuddhaye /
Haribhaktivilāsa
HBhVil, 4, 85.3 atiduṣṭasya tanmātraṃ tyajecchittvā tu śuddhaye //
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 1.2 agamyāgamane caiva śuddhyai cāndrāyaṇaṃ caret //