Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Maitrāyaṇīsaṃhitā
Āśvālāyanaśrautasūtra
Ṛgveda
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 9.0 kayā śubhā savayasaḥ sanīḍā iti śaṃsati //
AĀ, 5, 1, 1, 9.1 caturviṃśān marutvatīyasyātāno 'sat su me jaritaḥ sābhivegaḥ pibā somam abhi yam ugra tardaḥ kayā śubhā savayasaḥ sanīḍā marutvāṁ indra vṛṣabho raṇāya janiṣṭhā ugraḥ sahase turāyeti marutvatīyam //
Aitareyabrāhmaṇa
AB, 5, 16, 13.0 kayā śubhā savayasaḥ sanīᄆā iti sūktaṃ na jāyamāno naśate na jāta iti jātavat saptame 'hani saptamasyāhno rūpam //
Atharvaveda (Śaunaka)
AVŚ, 6, 3, 3.1 pātām no devāśvinā śubhas patī uṣāsānaktota na uruṣyatām /
AVŚ, 6, 69, 2.1 aśvinā sāragheṇa mā madhunāṅktaṃ śubhas patī /
AVŚ, 9, 1, 19.1 aśvinā sāragheṇa mā madhunāṅktaṃ śubhas patī /
AVŚ, 13, 1, 21.2 śubhā yāsi riṇann apaḥ //
AVŚ, 14, 1, 15.1 yad ayātaṃ śubhas patī vareyaṃ sūryām upa /
AVŚ, 14, 2, 5.2 abhūtaṃ gopā mithunā śubhas patī priyā aryamṇo duryāṃ aśīmahi //
AVŚ, 14, 2, 6.2 sugaṃ tīrthaṃ suprapāṇaṃ śubhas patī sthāṇuṃ pathiṣṭhām apa durmatiṃ hatam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 11, 4.1 śubhike śubhamāroha śobhayantī mukhaṃ mama /
Maitrāyaṇīsaṃhitā
MS, 3, 16, 5, 9.1 rathītamau rathīnām ahva ūtaye śubhaṃ gamiṣṭhau suyamebhir aśvaiḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 3, 3.0 kayā śubheti ca marutvatīye purastāt sūktasya śaṃset //
ĀśvŚS, 7, 7, 5.0 pañcamasya kayā śubhā yas tigmaśṛṅga iti madhyaṃdinaḥ //
ĀśvŚS, 9, 8, 9.0 eteṣāṃ trayāṇāṃ kayā śubhā tad id āseti madhyaṃdina ubhayasāmānau pūrvau //
ĀśvŚS, 9, 9, 6.1 viśvajid ājyaṃ kayā śubhā tad id āseti madhyaṃdinaḥ /
ĀśvŚS, 9, 10, 3.1 kayā śubhā tad id āseti madhyaṃdinaḥ //
Ṛgveda
ṚV, 1, 3, 1.1 aśvinā yajvarīr iṣo dravatpāṇī śubhas patī /
ṚV, 1, 34, 6.2 omānaṃ śaṃ yor mamakāya sūnave tridhātu śarma vahataṃ śubhas patī //
ṚV, 1, 47, 5.2 tābhiḥ ṣv asmāṁ avataṃ śubhas patī pātaṃ somam ṛtāvṛdhā //
ṚV, 1, 64, 4.1 citrair añjibhir vapuṣe vy añjate vakṣassu rukmāṁ adhi yetire śubhe /
ṚV, 1, 120, 6.2 ākṣī śubhas patī dan //
ṚV, 1, 165, 1.1 kayā śubhā savayasaḥ sanīᄆāḥ samānyā marutaḥ sam mimikṣuḥ /
ṚV, 4, 51, 6.2 śubhaṃ yacchubhrā uṣasaś caranti na vi jñāyante sadṛśīr ajuryāḥ //
ṚV, 5, 54, 11.1 aṃseṣu va ṛṣṭayaḥ patsu khādayo vakṣassu rukmā maruto rathe śubhaḥ /
ṚV, 5, 75, 8.1 asmin yajñe adābhyā jaritāraṃ śubhas patī /
ṚV, 6, 62, 4.2 śubham pṛkṣam iṣam ūrjaṃ vahantā hotā yakṣat pratno adhrug yuvānā //
ṚV, 7, 56, 6.1 yāmaṃ yeṣṭhāḥ śubhā śobhiṣṭhāḥ śriyā sammiślā ojobhir ugrāḥ //
ṚV, 8, 5, 5.1 maṃhiṣṭhā vājasātameṣayantā śubhas patī /
ṚV, 8, 5, 11.1 vāvṛdhānā śubhas patī dasrā hiraṇyavartanī /
ṚV, 8, 22, 4.2 asmāṃ acchā sumatir vāṃ śubhas patī ā dhenur iva dhāvatu //
ṚV, 8, 22, 6.2 tā vām adya sumatibhiḥ śubhas patī aśvinā pra stuvīmahi //
ṚV, 8, 22, 14.1 tāv id doṣā tā uṣasi śubhas patī tā yāman rudravartanī /
ṚV, 8, 26, 6.2 dhiyañjinvā madhuvarṇā śubhas patī //
ṚV, 8, 26, 13.2 saparyantā śubhe cakrāte aśvinā //
ṚV, 8, 59, 3.2 tābhir dāśvāṃsam avataṃ śubhas patī yo vām adabdho abhipāti cittibhiḥ //
ṚV, 8, 59, 5.2 asmān sv indrāvaruṇā ghṛtaścutas tribhiḥ sāptebhir avataṃ śubhas patī //
ṚV, 8, 87, 5.2 dasrā hiraṇyavartanī śubhas patī pātaṃ somam ṛtāvṛdhā //
ṚV, 9, 94, 1.1 adhi yad asmin vājinīva śubha spardhante dhiyaḥ sūrye na viśaḥ /
ṚV, 10, 40, 4.2 yuvaṃ hotrām ṛtuthā juhvate nareṣaṃ janāya vahathaḥ śubhas patī //
ṚV, 10, 40, 12.2 abhūtaṃ gopā mithunā śubhas patī priyā aryamṇo duryāṃ aśīmahi //
ṚV, 10, 40, 13.2 kṛtaṃ tīrthaṃ suprapāṇaṃ śubhas patī sthāṇum patheṣṭhām apa durmatiṃ hatam //
ṚV, 10, 40, 14.1 kva svid adya katamāsv aśvinā vikṣu dasrā mādayete śubhas patī /
ṚV, 10, 85, 15.1 yad ayātaṃ śubhas patī vareyaṃ sūryām upa /
ṚV, 10, 93, 6.1 uta no devāv aśvinā śubhas patī dhāmabhir mitrāvaruṇā uruṣyatām /
ṚV, 10, 131, 4.2 vipipānā śubhas patī indraṃ karmasv āvatam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 2, 9.1 kayā śubhā savayasaḥ sanīḍā iti marutvatīyam /