Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 24, 1.1 kasya nūnaṃ katamasyāmṛtānām manāmahe cāru devasya nāma /
ṚV, 1, 35, 7.2 kvedānīṃ sūryaḥ kaś ciketa katamāṃ dyāṃ raśmir asyā tatāna //
ṚV, 4, 43, 1.1 ka u śravat katamo yajñiyānāṃ vandāru devaḥ katamo juṣāte /
ṚV, 4, 43, 1.1 ka u śravat katamo yajñiyānāṃ vandāru devaḥ katamo juṣāte /
ṚV, 4, 43, 2.1 ko mṛᄆāti katama āgamiṣṭho devānām u katamaḥ śambhaviṣṭhaḥ /
ṚV, 4, 43, 2.1 ko mṛᄆāti katama āgamiṣṭho devānām u katamaḥ śambhaviṣṭhaḥ /
ṚV, 4, 51, 6.1 kva svid āsāṃ katamā purāṇī yayā vidhānā vidadhur ṛbhūṇām /
ṚV, 6, 21, 4.2 kas te yajño manase śaṃ varāya ko arka indra katamaḥ sa hotā //
ṚV, 10, 40, 14.1 kva svid adya katamāsv aśvinā vikṣu dasrā mādayete śubhas patī /
ṚV, 10, 40, 14.2 ka īṃ ni yeme katamasya jagmatur viprasya vā yajamānasya vā gṛham //
ṚV, 10, 51, 2.1 ko mā dadarśa katamaḥ sa devo yo me tanvo bahudhā paryapaśyat /
ṚV, 10, 64, 1.1 kathā devānāṃ katamasya yāmani sumantu nāma śṛṇvatām manāmahe /
ṚV, 10, 64, 1.2 ko mṛḍāti katamo no mayas karat katama ūtī abhy ā vavartati //
ṚV, 10, 64, 1.2 ko mṛḍāti katamo no mayas karat katama ūtī abhy ā vavartati //
ṚV, 10, 81, 2.1 kiṃ svid āsīd adhiṣṭhānam ārambhaṇaṃ katamat svit kathāsīt /
ṚV, 10, 128, 4.2 eno mā ni gāṃ katamac canāhaṃ viśve devāso adhi vocatā naḥ //
ṚV, 10, 168, 3.1 antarikṣe pathibhir īyamāno na ni viśate katamac canāhaḥ /