Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Vasiṣṭhadharmasūtra
Ṛgveda
Aṣṭasāhasrikā
Mahābhārata
Bṛhatkathāślokasaṃgraha
Viṣṇusmṛti
Bhāgavatapurāṇa

Atharvaveda (Paippalāda)
AVP, 1, 107, 4.1 antarikṣe pathibhir īyamāno na ni viśate katamac canāhaḥ /
AVP, 5, 4, 4.2 eno mā ni gāṃ katamac canāhaṃ viśve devā abhi rakṣantu mām iha //
Atharvaveda (Śaunaka)
AVŚ, 5, 3, 4.2 eno mā ni gāṃ katamac canāhaṃ viśve devā abhi rakṣantu meha //
AVŚ, 9, 2, 10.2 nirindriyā arasāḥ santu sarve mā te jīviṣuḥ katamac canāhaḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 5, 1.6 eno mā ni gāṃ katamaccanāhaṃ punar utthāya bahulā bhavantu /
Vasiṣṭhadharmasūtra
VasDhS, 2, 9.2 yas te na druhyet katamaccanāha tasmai māṃ brūyā nidhipāya brahman //
VasDhS, 2, 10.2 taṃ manyeta pitaraṃ mātaraṃ ca tasmai na druhyet katamaccanāha //
Ṛgveda
ṚV, 10, 128, 4.2 eno mā ni gāṃ katamac canāhaṃ viśve devāso adhi vocatā naḥ //
ṚV, 10, 168, 3.1 antarikṣe pathibhir īyamāno na ni viśate katamac canāhaḥ /
Aṣṭasāhasrikā
ASāh, 6, 2.6 yadi ca yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam tatkatamairvastubhiḥkatamairārambaṇaiḥ katamairākāraiḥ katamaṃ cittamanuttarāyāṃ samyaksaṃbodhau pariṇāmayati katamadvā anumodanāsahagataṃ puṇyakriyāvastu kva anuttarāyāṃ samyaksaṃbodhau pariṇāmayati atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat nedamārya subhūte navayānasamprasthitasya bodhisattvasya mahāsattvasya purato bhāṣitavyaṃ nopadeṣṭavyam /
ASāh, 6, 2.6 yadi ca yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam tatkatamairvastubhiḥkatamairārambaṇaiḥ katamairākāraiḥ katamaṃ cittamanuttarāyāṃ samyaksaṃbodhau pariṇāmayati katamadvā anumodanāsahagataṃ puṇyakriyāvastu kva anuttarāyāṃ samyaksaṃbodhau pariṇāmayati atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat nedamārya subhūte navayānasamprasthitasya bodhisattvasya mahāsattvasya purato bhāṣitavyaṃ nopadeṣṭavyam /
Mahābhārata
MBh, 4, 40, 1.3 katamaṃ yāsyase 'nīkam ukto yāsyāmyahaṃ tvayā //
MBh, 4, 45, 11.1 tathaiva katamaṃ yuddhaṃ yasmin kṛṣṇā jitā tvayā /
MBh, 4, 50, 3.2 katamad yāsyase 'nīkam ukto yāsyāmyahaṃ tvayā //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 400.2 bhavantaḥ katamat tatra pṛcchantīty ucyatām iti //
Viṣṇusmṛti
ViSmṛ, 29, 10.2 yaste na druhyet katamacca nāha tasmai māṃ brūyā nidhipāya brahman //
Bhāgavatapurāṇa
BhāgPur, 4, 25, 4.1 śreyastvaṃ katamadrājankarmaṇātmana īhase /