Occurrences

Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Ānandakanda
Mugdhāvabodhinī
Rasārṇavakalpa

Vaikhānasaśrautasūtra
VaikhŚS, 3, 4, 9.0 pṛthivyāḥ saṃpṛcaḥ pāhīti śulbaṃ prāgagram udagagraṃ vāstīryāparimitānām ity abhimantrya susaṃbhṛtā tveti yathālūnaṃ śulbe muṣṭīn nidhanāni vā saṃbharati //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 23.1 susaṃbhṛtā tvā saṃbharāmīti śulbe barhiḥ saṃbharati //
Rasahṛdayatantra
RHT, 11, 2.1 jīryati milati ca śulbe tatsatvaṃ kiṭṭatāṃ yāti /
RHT, 18, 6.2 tāre vā śulbe vā tārāriṣṭe tathā kṛṣṭau //
RHT, 18, 27.2 ghoṣākṛṣṭe śulbe cūrṇaṃ nirvāhayecchataśaḥ //
RHT, 18, 40.3 tena ca ghoṣākṛṣṭe śulbe vedho'tha saptaśataiḥ //
RHT, 18, 71.2 ekaikaṃ sahitaṃ vā vedhaṃ dattvā punaḥ śulbe //
Rasaprakāśasudhākara
RPSudh, 11, 117.2 śulbe ṣoḍaśavedhena kārayedrajataṃ varam //
Rasaratnasamuccaya
RRS, 1, 41.1 kāṣṭhauṣadhyo nāge nāgo vaṅge 'tha vaṅgamapi śulbe /
Rasaratnākara
RRĀ, V.kh., 8, 44.1 jāraṇena tridhā sāryaṃ drute śulbe niyojayet /
RRĀ, V.kh., 8, 89.1 dvātriṃśāṃśena tenaiva śulbe vedhaṃ pradāpayet /
RRĀ, V.kh., 9, 68.1 sahasrāṃśena tenaiva śulbe vedhaṃ pradāpayet /
RRĀ, V.kh., 9, 108.2 drutaśulbe pradātavyaṃ divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 9, 114.2 tāracūrṇena saṃyuktaṃ śulbe vedhaṃ pradāpayet /
RRĀ, V.kh., 15, 93.2 krāmaṇena samāyuktaṃ śulbe vedhaṃ pradāpayet //
RRĀ, V.kh., 20, 131.2 dhānyābhrakasamaṃ gaṃdhaṃ śulbe kṣiptvā vimardayet //
Rasendracintāmaṇi
RCint, 3, 172.2 tāre vā śulbe vā tārāriṣṭe'thavā kṛṣṭau //
Rasādhyāya
RAdhy, 1, 241.1 piṣṭvā cūrṇīkṛte śulbe stokastokena prakṣipet /
Ānandakanda
ĀK, 1, 5, 2.3 kṛṣṇaṃ pītaṃ tathā raktaṃ śulbe tīkṣṇe ca melayet //
ĀK, 1, 24, 62.1 śulbe tāre ca khoṭo'yaṃ sahasrāṃśena vedhakaḥ /
ĀK, 1, 24, 92.2 nāgena vedhayecchulbaṃ śulbe tāraṃ tu vedhayet //
ĀK, 1, 26, 200.1 śulbe jalanibhā tīkṣṇe śuklavarṇā praśasyate /
Mugdhāvabodhinī
MuA zu RHT, 1, 13.2, 2.0 kāṣṭhauṣadhyaḥ kumārikādayaḥ nāge līyante tannāgaṃ vaṅge līyate tadvaṅgamapi śulbe tāmre līyate tacchulbaṃ tāre līyate tattāraṃ rūpyaṃ kanake suvarṇe līyate tatkanakaṃ sūte pārade līyate iti //
MuA zu RHT, 11, 2.1, 5.0 tat haimaṃ tāpyasatvaṃ śulbe tāmre milati sati sattvaṃ jīryati jāraṇatvamāpnoti rase iti śeṣaḥ //
MuA zu RHT, 11, 2.1, 6.0 tasmin satve śulbe milati sati kiṭṭatāṃ yāti lohamalasadṛśaṃ syāt //
MuA zu RHT, 18, 6.2, 2.0 ādau prathamaṃ lākṣāmatsyādipittabhāvanayā lākṣā pratītā matsyādipittāni matsyamāhiṣamayūrājasūkarasaṃbhavāni pittāni teṣāṃ bhāvanayā kṛtvā prativāpaṃ galite nikṣepaṃ tattāre dattvā athavā śulbe prativāpaṃ kuryāt athavā kṛṣṭau hemakaraṇe vāpaṃ dattvā niyuñjyāditi śeṣaḥ //
MuA zu RHT, 18, 7.2, 3.0 kasmin tāre vā śulbe vā vidrute jalarūpe kārya ityarthaḥ //
Rasārṇavakalpa
RAK, 1, 426.1 śulve tāre pralipte ca vedhate nātra saṃśayaḥ /
RAK, 1, 483.1 kvāthayedvahninā prājñas tataḥ śulve vimardayet /