Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 321.1 anupūrveṇa cārikāṃ carañ śuśumāragirimanuprāptaḥ //
Divyāv, 13, 322.1 śuśumāragirau viharati bhiṣaṇikāvane mṛgadāve //
Divyāv, 13, 323.1 aśrauṣuḥ śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavān bhargeṣu janapadeṣu cārikāṃ carañ śuśumāragirimanuprāptaḥ śuśumāragirau viharati bhiṣaṇikāvane mṛgadāva iti //
Divyāv, 13, 323.1 aśrauṣuḥ śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavān bhargeṣu janapadeṣu cārikāṃ carañ śuśumāragirimanuprāptaḥ śuśumāragirau viharati bhiṣaṇikāvane mṛgadāva iti //
Divyāv, 13, 324.1 śrutvā ca punaḥ saṃghāt saṃghaṃ pūgātpūgaṃ saṃgamya śuśumāragirer niṣkramya yena bhagavāṃstenopasaṃkrāntāḥ //
Divyāv, 13, 362.1 athāyuṣmān svāgatastasyā eva rātreratyayātpūrvāhṇe nivāsya pātracīvaramādāya śuśumāragiriṃ piṇḍāya prāvikṣat //
Divyāv, 13, 363.1 śuśumāragiriṃ piṇḍāya caritvā yenāśvatīrthikasya nāgasya bhavanaṃ tenopasaṃkrāntaḥ //
Divyāv, 13, 420.1 śuśumāragirau anyatamo brāhmaṇa ahituṇḍiko bodhasya gṛhapatervayasyaḥ //
Divyāv, 13, 423.1 sa kenacideva karaṇīyena śuśumāragirimanuprāptaḥ //
Divyāv, 13, 433.1 atha bhagavān yathābhiramyaṃ śuśumāragirau vihṛtya yena śrāvastī tena cārikāṃ prakrāntaḥ //