Occurrences

Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Aṣṭasāhasrikā
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 8, 1.3 duradhimocā subhūte prajñāpāramitā anabhiyuktena parīttakuśalamūlena durmedhasā anarthikena alpaśrutena hīnaprajñena pāpamitropastabdhena aśuśrūṣaṇāparipṛcchakajātīyena kuśaleṣu dharmeṣvanabhiyuktena //
Mahābhārata
MBh, 1, 2, 213.2 putrarājyaṃ parityajya guruśuśrūṣaṇe ratā //
MBh, 1, 3, 81.1 sa tathety uktvā gurukule dīrghakālaṃ guruśuśrūṣaṇaparo 'vasat /
MBh, 1, 14, 3.1 asmacchuśrūṣaṇe nityaṃ pitā hi niratastava /
MBh, 1, 57, 98.2 nakulaḥ sahadevaśca guruśuśrūṣaṇe ratau //
MBh, 1, 68, 9.14 patiśuśrūṣaṇaṃ pūrvaṃ manovākkāyaceṣṭitaiḥ /
MBh, 1, 68, 9.38 tava śuśrūṣaṇaṃ puṇyam iha loke paratra ca /
MBh, 1, 68, 9.40 ahaṃ śuśrūṣaṇaparaḥ pādamūle vasāmi vaḥ /
MBh, 1, 146, 31.2 tvacchuśrūṣaṇasambhūtā kīrtiścāpyatulā mama /
MBh, 1, 154, 18.4 guruśuśrūṣaṇaṃ caiva tathaiva gurudakṣiṇām //
MBh, 1, 155, 10.1 pādaśuśrūṣaṇe yuktaḥ priyavāk sarvakāmadaḥ /
MBh, 1, 173, 12.2 apramattaḥ sthito dharme guruśuśrūṣaṇe rataḥ /
MBh, 3, 181, 28.2 sthiravratāḥ satyaparā guruśuśrūṣaṇe ratāḥ //
MBh, 3, 197, 13.2 taṃ sarvabhāvopagatā patiśuśrūṣaṇe ratā //
MBh, 3, 197, 15.2 śuśrūṣaṇaparā nityaṃ satataṃ saṃyatendriyā //
MBh, 3, 198, 60.1 guruśuśrūṣaṇaṃ satyam akrodho dānam eva ca /
MBh, 3, 199, 18.1 dāne ca satyavākye ca guruśuśrūṣaṇe tathā /
MBh, 3, 214, 14.2 tasyās tapaḥprabhāveṇa bhartṛśuśrūṣaṇena ca //
MBh, 3, 222, 37.2 bhartāro vaśagā mahyaṃ guruśuśrūṣaṇena ca //
MBh, 5, 81, 38.1 devatātithipūjāsu guruśuśrūṣaṇe ratā /
MBh, 5, 88, 5.1 ye te bālyāt prabhṛtyeva guruśuśrūṣaṇe ratāḥ /
MBh, 5, 104, 14.1 tasya śuśrūṣaṇe yatnam akarod gālavo muniḥ /
MBh, 5, 104, 23.1 jānamānastu bhagavāñ jitaḥ śuśrūṣaṇena ca /
MBh, 5, 147, 17.2 dhārmikaḥ satyavādī ca pituḥ śuśrūṣaṇe rataḥ //
MBh, 9, 34, 50.2 tava śuśrūṣaṇe yuktā vatsyāmo hi tavāśrame /
MBh, 12, 41, 5.2 asya śuśrūṣaṇaṃ kāryaṃ mayā nityam atandriṇā //
MBh, 12, 60, 28.2 teṣāṃ śuśrūṣaṇāccaiva mahat sukham avāpnuyāt //
MBh, 12, 63, 1.3 śuśrūṣaṇaṃ cāpi tathārthahetor akāryam etat paramaṃ dvijasya //
MBh, 12, 226, 3.1 adhītya vedān akhilān guruśuśrūṣaṇe rataḥ /
MBh, 12, 258, 31.1 śiśoḥ śuśrūṣaṇācchuśrūr mātā deham anantaram /
MBh, 13, 11, 18.2 vaiśye ca kṛṣyābhirate vasāmi śūdre ca śuśrūṣaṇanityayukte //
MBh, 13, 74, 6.1 pitṛśuśrūṣaṇe kiṃ ca mātṛśuśrūṣaṇe tathā /
MBh, 13, 74, 6.1 pitṛśuśrūṣaṇe kiṃ ca mātṛśuśrūṣaṇe tathā /
MBh, 13, 105, 33.2 svādhyāyaśīlā guruśuśrūṣaṇe ratās tapasvinaḥ suvratāḥ satyasaṃdhāḥ /
MBh, 13, 134, 44.1 kalyotthānaratā nityaṃ guruśuśrūṣaṇe ratā /
MBh, 13, 153, 33.2 tān pālaya sthito dharme guruśuśrūṣaṇe ratān //
MBh, 15, 24, 8.1 gāndhāri parituṣṭo 'smi vadhvāḥ śuśrūṣaṇena vai /
MBh, 15, 35, 6.2 yā parityajya rājyaṃ svaṃ guruśuśrūṣaṇe ratā //
MBh, 15, 44, 38.2 pādaśuśrūṣaṇe yukto rājño mātrostathānayoḥ //
Rāmāyaṇa
Rām, Bā, 32, 13.1 sā ca taṃ praṇatā bhūtvā śuśrūṣaṇaparāyaṇā /
Rām, Ay, 46, 43.1 tava śuśrūṣaṇaṃ mūrdhnā kariṣyāmi vane vasan /
Rām, Ay, 108, 7.1 kaccicchuśrūṣamāṇā vaḥ śuśrūṣaṇaparā mayi /
Rām, Ay, 110, 9.2 patiśuśrūṣaṇān nāryās tapo nānyad vidhīyate //
Rām, Su, 14, 20.1 saṃtuṣṭā phalamūlena bhartṛśuśrūṣaṇe ratā /
Rām, Yu, 107, 35.1 na tvaṃ subhru samādheyā patiśuśrūṣaṇaṃ prati /
Daśakumāracarita
DKCar, 2, 6, 197.1 atastacchuśrūṣaṇābhyupāyahetubhūtaṃ kiṃcid ācaraṇīyam //
Kātyāyanasmṛti
KātySmṛ, 1, 926.1 bhoktum arhati kᄆptāṃśaṃ guruśuśrūṣaṇe ratā /
Kūrmapurāṇa
KūPur, 2, 33, 110.1 pativratā tu yā nārī bhartṛśuśrūṣaṇotsukā /
KūPur, 2, 33, 137.1 bhartuḥ śuśrūṣaṇopetā suśīleyaṃ pativratā /
Liṅgapurāṇa
LiPur, 1, 83, 32.2 vīrāsano niśārdhaṃ ca gavāṃ śuśrūṣaṇe rataḥ //
LiPur, 1, 89, 53.1 namaskārādikaṃ sarvaṃ guruśuśrūṣaṇādikam /
LiPur, 2, 8, 21.2 kṛtodvāhastadā gatvā guruśuśrūṣaṇe rataḥ //
LiPur, 2, 20, 29.2 paropakāraniratā guruśuśrūṣaṇe ratāḥ //
Matsyapurāṇa
MPur, 92, 27.1 kṛtvā tābhyām aśāṭhyena guruśuśrūṣaṇādikam /
Viṣṇupurāṇa
ViPur, 1, 13, 24.1 bhartṛśuśrūṣaṇaṃ dharmo yathā strīṇāṃ paro mataḥ /
ViPur, 1, 17, 28.3 jagrāha vidyām aniśaṃ guruśuśrūṣaṇodyataḥ //
ViPur, 2, 16, 17.2 tavopadeśadānāya pūrvaśuśrūṣaṇādṛtaḥ /
ViPur, 3, 2, 3.2 bhartuḥ śuśrūṣaṇe 'raṇyaṃ svayaṃ ca tapase yayau //
ViPur, 3, 9, 2.1 śaucācāravatā tatra kāryaṃ śuśrūṣaṇaṃ guroḥ /
ViPur, 3, 10, 14.2 guroḥ śuśrūṣaṇaṃ kuryāttatputrāderathāpi vā //
ViPur, 6, 2, 28.1 yoṣicchuśrūṣaṇaṃ bhartuḥ karmaṇā manasā girā /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 23.2 nirūpito bālaka eva yogināṃ śuśrūṣaṇe prāvṛṣi nirvivikṣatām //
BhāgPur, 1, 14, 37.1 yatpādaśuśrūṣaṇamukhyakarmaṇā satyādayo dvyaṣṭasahasrayoṣitaḥ /
BhāgPur, 3, 13, 12.1 paraṃ śuśrūṣaṇaṃ mahyaṃ syāt prajārakṣayā nṛpa /
BhāgPur, 11, 11, 38.2 gṛhaśuśrūṣaṇaṃ mahyaṃ dāsavad yad amāyayā //
BhāgPur, 11, 17, 19.1 śuśrūṣaṇaṃ dvijagavāṃ devānāṃ cāpy amāyayā /
Garuḍapurāṇa
GarPur, 1, 52, 25.1 pativratā tu yā nārī bhartuḥ śuśrūṣaṇotsukā /
Skandapurāṇa
SkPur, 2, 19.2 pativratāyāścākhyānaṃ guruśuśrūṣaṇasya ca //
SkPur, 20, 47.2 guruśuśrūṣaṇe bhāvaṃ lokāṃścaiva tathākṣayān //
Haribhaktivilāsa
HBhVil, 4, 7.3 gṛhaśuśrūṣaṇaṃ mahyaṃ dāsavad yad amāyayā //
HBhVil, 4, 355.2 guruśuśrūṣaṇaṃ nāma sarvadharmottamottamam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 15.1 dvijaśuśrūṣaṇaratān madyamāṃsavivarjitān /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 15.1 atra yaḥ strījanaḥ kaścid bhartṛśuśrūṣaṇe rataḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 23.2 tasya śuśrūṣaṇaṃ cakre lakṣmaṇo 'pi tadājñayā //
SkPur (Rkh), Revākhaṇḍa, 103, 118.2 śuśrūṣaṇe ratā sādhvī priyasya ca narādhipa //
SkPur (Rkh), Revākhaṇḍa, 146, 77.1 tava śuśrūṣaṇāt sarvaṃ tatpravakṣyāmi bhārata /
SkPur (Rkh), Revākhaṇḍa, 169, 37.1 tasya cānucaro bhrātā bhrātuḥ śuśrūṣaṇe rataḥ /